________________
संवेगरंगशाला श्लोक नं. ३७१-४०६
श्रीवीरजिनागमनम्
॥७२॥
॥७३॥
॥७४॥
॥८५॥
भणियं सुरेण जड़या, जिणपयमूले पवज्जिहिसि दिक्खं । पच्चुवयारी नरवर !, होहिसि निस्संसयं तइया ॥७१॥ एवं काहं ति पयंप - माणमुवलद्धसुद्धसम्मत्तं । मोतुं सगिहम्मि नियं, जहागयं पडिगओ तियसो राया वि विम्हियमणो, नियनियठाणत्थसुहडकरितुरगं । भवणं देवं च पलो-इऊण चिंतेउमादत्तो देवाणमहो सत्ती ! तहाविहं दंसिऊण उड्डमरं । तह उवसामं नीयं, जह न मुणइ पेच्छगो वि जणो एवंविहं सुपामत्थ- सुन्दरं सुरभयं सरन्तस्स । माणुस्सएस किच्चेसु, जीव कह तुज्झ रमइ मई | कह वा वि वंतपित्तासुईसु, दुग्गन्धमलविलीणेसु । भोगेसु पडिबन्धो, उप्पज्जइ तुज्झ निल्लज्ज ! किं वा खणभंगुररज्ज - विसयवावारचिंतणं मोतुं । अणवरयमिमं चिय मोक्ख - हेउभूयं ण पत्थेसि किं होही तं सुदिणं, सव्वं संगं जहिं विमोत्तूणं । मिगचारियं चरिस्सामि, सुमुणिपयसेवणासत्तो का होही सा सुनिसा, जीए कंडूयणट्टया वसभा । घट्टिस्सन्ति ममंडगं, उस्सग्गट्ठियस्स थाणुं व को वा सो सुमुहुत्तो, होही खलियाईदोसपामुक्कं । आयारप्पमुहमहं, जम्मि सुत्तं पढिस्सामि को वा सा वेला वि हु, होही जीए य पक्खिविस्सामि । देहविणासपसते वि, करुणभरमंथरं दिट्ठि | कइया व थेवखलिए वि, परुसवयणेहिं बोहिओ सन्तो । हरिसभरनिब्भरंगो, गुरुण सिक्खं गहिस्सामि होही य को स समओ, जम्मि इह - परभयेसु णिरयेक्खो । आराहणमाराहिय, पाणच्चायं करिस्सामि इय संवेगोवगओ राया जा चिन्तए रवी ताय । सविसेसमणिच्चं उय - संसिउं अत्थमणुपत्तो | 1 सूरारुणकरपहकर - करंबिओ सहड़ तयणु जियलोओ । जयकवलणमणकीणास - चक्खुपहपसररुद्धो व कुणह जणा! अत्तहियं, एस विसप्पड़ तमो कयंतो व्य । इय विहगकलयलेणं, कहड़ व संझा वियंभंती ॥ ८६ ॥ विहलियदोसावेसो, अवहत्थियतमभरो मुणिजणो व्व । विप्फुरइ पयडमाहप्प-निम्मलो तारयसमूहो | कालपरिणामविहडिय - पुव्यदिसासिप्पिसंपुढल्लसिओ । मुत्ताहलनिउरंबो व्य, सीयकिरणो वि उग्गमइ एवं विह निसिसमए, जाए काउं पओसकिच्चाई | सुहसेज्जाए निसन्नो, नरनाहो चिंतए एवं | पुरनगरखेडकब्बड - मडंबगामासमाइणो धन्ना । ते जेसु जिणो विहरति, भुवणगुरु सिरिमहावीरो जड़ सो भययं भुवणेक्क- बंधवो एज्ज एत्थ नयरीए । ता पव्वज्जं घेतुं, दुक्खाण जलंजलिं देमि इय नरवइणो चिन्तागयस्स, निद्दाए अविरइए व्य । पडिवक्खकोवियाए, चिन्तापसरो पडिनिरुद्धो अह पच्छिमरयणीए, अत्ताणं दुग्गपव्ययसिरम्मि । आरोहियमुत्तमबल - जुएण पुरिसेण सुमिणम्मि दट्ठूणं नरनाहो, मंगलजयतूरघोसपडिबुद्धो । चिन्तन परमब्भुदओ, होही धुवमज्ज मह को वि किंतु मम पव्ययारोहणेण, जो वट्टिओ महाभागो । उवयारेण स नज्जइ, परमब्भुदएक्कहेउ ति एवं विगप्पमाणस्स, भूमिनाहस्स झत्ति आगंतुं । सिररइयपाणिकमला, पडिहारी भणिउमाढत्ता | देव! दुवारे उज्जाण - पालया तुम्ह दंसणट्ठाए । करकलियकुसुममाला, चिट्ठन्ति किमेत्थ कायव्यं रन्ना जंपियमाणेहि, झत्ति तो सा पडिच्छिउं आणं । उज्जाणपालगे लहु, घेत्तुं पत्ता निवसमीयं उज्जाणपालगेहिं, कयप्पणामेहिं अप्पिउं कुसुमे । सिरसि विरइयंजलीहिं, पयंपियं जयसि तं देव ! " श्रीवीरजिनागमनम् "
॥८७॥
॥८॥
॥८९॥
॥१॥
રા
यद्धाविज्जसि य जओ, तइलोक्कदिवायरो महावीरो । तिहुअणसरपरिसरकुमुय - विब्भमब्भमिरजसपसरो ॥४००॥ छत्तत्तयपिसुणियसग्ग- मच्चपायालपवरसामितो | सालत्तयपरिवेढिय - मणिमयसीहासणासीणो | हरिसुद्धरसुरपक्खित्त- पउरकुसुमंजलीहिं अग्घविओ । संसयवुच्छेयसमत्थ- सत्थवित्थरियधम्मकहो | सहरिससुरवइकरविहुय - कुमुयहिमगोरचामरुप्पीलो । उम्मिल्लपवरपल्लय - कंकेल्लिपसाहियदियंतो | मायंडपयंडपरिप्फुरंत-भामंडलोवहयतिमिरो । सुरपहयदुंदुहीरव - पयडियअप्पडिमरिउविजओ गणणाइक्कन्तसुरासुरिंद- संदोहपणयपयपउमो । सयमेव समोसरिओ, सरणागयवच्छलो भयवं | एवं सोच्चा अच्चन्त - पहरिसुप्पन्नबहलपुलयंगो । करकमलनिलीणं पिव, मन्नतो तिहुयणसिरिं पि
રા
॥४॥
1. पहकर समूहः ।
॥७५॥
॥७६॥
॥७७॥
॥७८॥
॥७९॥
॥८०॥
॥८१॥
॥८२॥
॥८३॥
॥८४॥
॥९०॥
॥९१॥
॥९२॥
॥९३॥
m××n
॥९५॥
॥९६॥
॥९७॥
॥९८॥
॥९९॥
॥५॥
F
12