________________
संवेगरंगशाला श्लोक नं. २६७-३३४
पूर्वभववर्णनम् तप्पणइजणो वि दढं, तम्मइ निम्मायपेमसव्वस्सो । तिव्ववणहव्यवाहोव-दद्धखाणु ब्व विच्छाओ
॥९७॥ इय तस्स आवयाए, विमणुम्मणयम्मि नयरिलोयम्मि । कीरन्तेसु य विविहेसु, देवउवजाइयसएसु ९८॥ अवि अहिययरं बुडिंढ, बच्चंते पड़खणं पि दाहजरे । पम्मुक्कजीवियासे, नियत्तमाणम्मि वेज्जगणे ॥९॥ तेण परिचिन्तियमिमं, अहो न केणइ कहंपि साहारो । कीरड़ विहुरावडियस्स, थेवमेत्तं पि जीवस्स ॥३०॥ अइवच्छला वि निद्धा वि, बंधवा जणणिजणगसहियावि । आवयकूवावडियं तडट्ठिया, आवयकुवावडियं चेव सोयंति॥१॥ थेवं पि जत्थ जायइ, जियस्स कत्तो वि नो परित्ताणं । तत्थवि वसंति लोगा, अहो महं मोहमाहप्पं ॥२॥ जड़ कह वि य दाहजरो, ममं इमो उसमेज्ज थेपि । ता उज्झियसयणधणो, जिणदिक्खं अणुसरामि ति ॥३॥ अह विहिवसेण दिव्यो-सहाइविरहे वि सो णिरायंको । जाओ संतो सयणे, मोयाविय बहुपयारेहिं ॥४॥ पवज्जं पडिवन्नो, गुणसागरसूरिणो सयासंमि । छट्ठट्ठमाइदुक्कर-तवचरणपरो य विहरित्था
॥५॥ इय भो महायस! तए, मह विसरिसरुवयं समुद्दिस्स । पुढें जं तं सिटुं, सव्वं पि मए जहावित्तं ોદી | एवं सोच्चा महसेण-राय! तुमए विचिंतियं तइया । थी थी अणज्जज्जा -सत्तं पुरिसत्तणं मज्झ
॥७॥ थी थी बुद्धीए वि हु, निवडउ वज्जासणी गुणगिरिंमि । सत्थत्थपारगत्तं पि, जाउ पायालमूलंमि पविसउ दरीए उत्तम-कुलजम्मसमुभयो य अभिमाणो । नीई वि वराई पुरिस-पवरमवरं अणुसरेउ
॥९॥ जो वंतमिमं तेणं, पुरिसप्पवरुतमंगरयणेण । सेविउमहं समीहामि, सारमेओ व्व निल्लज्जो
॥१०॥ सो धण्णो क्यपुण्णो, सफलं तस्सेव माणुसं जम्मं । सरयणिसायरधवला, पत्ता तेणं चिय पसिद्धी ॥११॥ णियकुलनहयलचंदो, सो च्चिय कणगप्पभो परं एक्को । लीलाए जेण दलिओ, घोरमहामोहपडिवक्खो ॥१२॥ हे पावहियय! एवंविहाण, पुरिसाण सुणिय सच्चरियं । परमणीपरिभोगे, सुमुणिणिसिद्धे कहं रमसि ॥१३॥ जाउ वि लडहलायन्न-पुन्नसव्वंगियाउ पयईए । सोहग्गसमुग्गाओ, मणहरसव्वंगचेट्ठाओ
॥१४॥ पयईए च्चिय सद्दाइ-विसयसुंदेरसीमभूमीओ । दीसंतकंतसव्वंग-संगिसिंगारगरुईओ
॥१५॥ वम्महनिहीसु तासु वि, मा मण! तं रमसु णिययरमणीसु । पवणपकंपिरपिप्पल-पत्तसमुत्तालचित्तासु ॥१६॥ अन्नं च - जाणसि तुच्छमिह सुहं, जाणसि दुक्खं पि मेरुगिरिगरुयं । जाणसि य चलं जीयं, जाणसि तुच्छाओ लच्छीओ ॥१७॥ जाणसि अथिरा नेहा, जाणसि खणभंगुरं समत्थमिमं । तह वि हु गिहवासं कीस? जीव! नो चयसि एताहे ॥१८॥ इय निरवग्गहवेरग्ग-मग्गपडिलग्गचित्तपसरेण । आबद्धक्रयलंजली, भणिया सा ससिमुही तुमए ॥१९॥ हे सुयणु! तुमं जणणी, तुज्झ पई जो य सो ममं जणगो । जस्सुद्धरिओऽहमकिच्च-कूवया चरियरज्जूए ॥२०॥ एत्तो य मह विरागो, यट्टइ संसारिएसु किच्चेसु । तुममऽवि महाणुभाये! पइमग्गं अणुसरेज्जासु ॥२१॥ जेण खरपवणताडिय-पल्लवचलमाउयं चला लच्छी । तडितरलं तारुण्णं, विसया वि विसं व दुहजणगा ॥२२॥ पियजणजोगो वि वियोग-विहरिओ रोगभंगुरं गत्तं । अक्कमइ पइखणं परम-दारुणा वेरिणि व्य जरा ॥२३॥ अणुसासिऊण एवं, तीए गेहाओ झत्ति नीहरिओ । तेणं चिय मग्गेणं, गतो तुमं णिययभवणम्मि ॥२४॥ तत्थ य ठियस्स तुज्झं, संसारासारयं णियंतस्स । वेयालियपुत्तेणं, पढिया एक्का इमा गाहा
રો जह किंपि कारणं पा-विऊण जायइ खणं विरागमई । तह जइ अवट्ठिया सा, हवेज्ज ता किं न पज्जतं ॥२६॥ एयं च तुम सोच्चा, सविसेससमुल्लसंतसुहभायो । जाए पभायसमए, अलहन्तो मंदिरम्मि रइं ॥॥ कड़वयजणपरियरिओ, वणलच्छिं पेच्छिउं विणिक्वन्तो । अह एगत्थुज्जाणे, चारणसमणो तए दिह्रो ॥२८॥ जो पसत्थगुणयणमण्डणो, मोहमल्लदढदप्पखण्डणो । देहकंतिभुसियदिसामुही, पावलोगसंगतिपरंमुहो ॥२९॥ जोगमग्गनिग्गहियमाणसो, कम्मवेरिजयपयडसाहसो । सोमयाए जणचित्तरंजणो, महिगतो व्य छणहरिणलंछणो॥३०॥
संगओ. भव्वलोयपायडियमग्गओ। कोहमाणभयलोहवज्जिओ, नेव वाइनिवहेण निज्जिओ ॥३१॥ एक्कचलणनिमियंगभारओ, सूरसंमुहकयऽच्छितारओ । सेलरायसिहरं व निच्चलो, काउस्सग्गगतो सत्तवच्छलो॥३२॥ तं एवंविहगुणसं-गयं मुणिं पेच्छिउं वियसियच्छो । पाएसु तुमं पडिओ, एवं भणिउं पवत्तो य ॥३३॥ भयवं! सिवमग्गुवदं-सणेण मम संपयं कुण पसायं । तुह पयजुयचिन्तामणि-पलोयणं होउ मा विहलं ॥३४॥
10