________________
संवेगरंगशाला श्लोक नं. २६०-२६६
पूर्वभववर्णनम्
॥६२॥
॥६७॥ ॥६८॥
॥७०॥
॥७१॥
॥७२॥
एगे वहन्ति सोगं, अज्ज न अम्हेहिं किंपि दिन्नं ति । अज्ज न किं पि हु लद्धं, अहं तु एवं किलिस्सामि ॥ ६० ॥ छड्डिज्जइ धम्मकए, एगेहिं समुद्धरा वि नियरिद्धी । बहुठाणजज्जरं पि हु, न चइज्जड़ कप्परं पि मए ॥ ६१ ॥ एगे खियन्ति चक्युं सन्तीसु वि नेव पवरतरुणीसु । संकप्पोवगयासु वि, अहं तु तोसं परिवहामि जच्चकणगच्छविं पि हु, एगे जंपंति असुइयं देहं । रोगसयविहुरियं अप्प - णो य तमहं तु सलहेमि કો जय जीव नन्द एवं एगे थुव्यन्ति मागहजणेण । अक्कोसिज्जामि अहं तु निन्निमित्तं पि भिक्खमओ ॥६४॥ परुसं पि पयंपन्ता, जगन्ति एगे जणाण परितोसं । आसीसाउ दिन्तो वि, अद्धचंदं लहामि अहं ॥६५॥ इय पउरपावणिहिणो, निहीणचिट्ठस्स रोगविहुरस्स । पव्वज्ज च्चिय उचिया, जम्हा तीए वि किच्चमिणं ॥ ६६ ॥ मलमलिणसरीरतं, भिक्खावित्तीय भूमिसयणं च । परवसहीसु निवासो, सया वि सीउण्हसहणं च निक्किंचणया खन्ती, परपीडावज्जणं किसतणुत्तं । जम्मसमणन्तरं चिय, एयं तु सहावसिद्धं मे एयं च कुणइ सोहं परमं लिंगिस्स न उ गिहत्थस्स । अणुरूवट्ठाणगया, सच्चं दोसा वि होन्ति गुणा ॥६९॥ इय चिन्तिऊण तुमए, परमं वेरग्गमुव्यहन्तेण । गहिया तावसदिक्खा, कयं च दुक्करतवच्चरणं अह पज्जन्ते मरिउं, जंबुद्दीयंमि भारहे वासे । वेयड्ढम्मि गिरिवरे, रहनेउरचक्कवालपुरे चण्डगइनामधेयस्स, पवरविज्जाहरस्स भज्जाए । विज्जुमईए गब्मे, पाउब्भुओ सुयत्तेण उचियसमए पसूओ, कयमभिहाणं च कुलिसयेगो ति । अच्चन्तसुरुवतणू, कुमारभावं समणुपत्तो | सिक्सविओ सयलकला - कलायकोसल्लमप्पकालेण । नहगमणप्पमुहाओ, विज्जाओ वि हु अणेगाओ अह जणनयणाणन्दं, मणस्सिणीमाणकुमुयमायंडं । तरुणत्तणमणुपत्तो, रेहसि मयरद्धओ व्य तुमं समवयमित्ताणुगतो, गउ व्य तियचच्चरेसु सरसीसु । निस्संक्कं भमसि पुरे, पउरेसुं काणणेसुं पि अह अन्नया कयाई, तुमए 'ओलोयणट्ठिया दिट्ठा | हेमप्पहविज्जाहर-धुया सुरसुंदरीणामा तीसे य जोव्यणेणं, लायण्णेणं च रूवविहवेणं । सोहग्गेण य हिययं सुहय! तुहायड्ढयं दूरं तीए वि हु तुह दंसणवसेण, वियसन्तणयणकमलाए । कुसुमाउहो वि वज्जा - उहो व्य मयणो पवित्थरिओ ॥७९॥ नवरं समीवसंठिय-सहीण लज्जाए रुंभियवियारा । नीलुप्पलमुवदंसइ, सा तुह अग्घायणमिसेण कसिणाए रयणीए संकेओ सूइओ इमीए त्ति । हरिसभरनिब्भरंगो, तुमं गतो णिययभवणंमि तो कयदिणकायच्यो, णियणियगेहेसु पेसियवयस्सो । खग्गसचिवो निसीहे, नीहरिओ णिययगेहातो केण वि अमुणिज्जन्तो, तेणेवोलोयणेण सणियपयं । पविसित्ता सेज्जाए, तीए समीये निसन्नो सि सो एस दिवसदिट्ठो, पवरजुवाणो त्ति जायहरिसाए । नियदइयणिव्विसेसा, तुज्झ क्या तीए पडिवत्ती ॥८४॥ अह अवरोप्परसविलास - वयणगोट्ठीए गमिय खणमेगं । तुमए भणियं हे सुयणु !, विसरिसं दीसइ तुहेमं ॥८५॥ तहाहि
॥७३॥
॥७४॥
॥७५॥
॥७६॥
॥७७॥
॥७८॥
॥८०॥
॥८१॥ ૫૫
૫૮૫
॥८६॥
॥८७॥
॥८८॥
॥८९॥
॥९०॥
॥९१॥
॥९२॥
॥९३॥
तं णत्थि ओसहं नत्थि, सो मणी सा न विज्जए विज्जा । 4 विज्जा वि नत्थि ते जे, न तत्थ वावारिया पिउणा ॥ ९४ ॥ ॥ | पम्मुक्कपाणभोयण - ण्हाणविलेवणपमोक्खकायव्वो । सोगभरगब्भिरगिरो, रुयइ य पासट्ठिओ सयणो जणणी वि से अविच्छिन्न-सोगवसनिस्सरन्तनयणजला । नज्जइ दिट्ठिजुगोइन्न-सिन्धुगंगापवाह व्य
॥९५॥ ॥९६॥
1. गवाक्षेस्थिता । 2. केशचयः । 3. कटाह । 4. वैद्याः ।
| कह पहसियससिजोण्हा - देहसिरी कह व भुयगभीमोऽयं । रेहड़ 2 चिहुरचओ तुह, वेणीबंधेण संजमिओ | कह लक्खणेहिं लक्खि-ज्जसे तुमं विज्जमाणनाह व्व । अप्पत्तपणइसंगम - सुहं च कह नज्जइ सरीरं ता कहसु सुयणु ! परमत्थं किं सो पई तए चत्तो | अहवा चत्ता सि तुमं, अन्नासत्तेण तेणेव अह तीए थेवमउलिय- लोयणनलिणाए जंपियं एयं । हे सुहय! सुणसु एत्थं, परमत्थं विसरिसत्तम्मि आरुढजोव्यणा हं, इहेव विज्जाहरिंदपुत्तेणं । कणगप्पहनामेणं, उब्बूढा गाढपणएणं परिणयणाणंतरमवि, मह दोसा वेयणीयवसओ वा । दाहज्जरेण गहिओ, स महप्पा जलणतुल्लेण तो उब्वेल्लइ कंपइ, दीहं नीससइ विरसमारसइ । सिहितावियलोह' कवल्लि - मज्झखित्तो व्य अणवरयं पारद्धा य अणेगे, तप्पिउणा रोगपसमणनिमित्तं । विविहोसहप्पओगा, परिचत्तासेसकज्जेणं
9