________________
संवेगरंगशाला श्लोक नं. २२२-२५६
पूर्वभववर्णनम्
॥२२॥
॥२३॥
॥२४॥
॥२५॥
॥२८॥
॥२९॥
॥३०॥
॥३१॥
अभिमंतिया य तुमए, वेयपसिद्धेण ते विहाणेण । एत्थन्तरंमि तारिस- जागविहिं पेच्छमाणस्स | कत्थवि दिट्ठ एवंविहं ति, ईहाइणो करेंतस्स । जायं जाइस्सरणं, एक्कस्स तुरंगपोयस्स दिट्ठं च पुव्यजम्मे, जागविहिवियक्खणेण हुंतेण । जं हुणिया भयविहुरा, बहुसो वि गवाइणो तेण दट्ठूण वइयरमिमं ताहे परिचिन्तियं भयत्तेण । धम्मच्छलेण पावं, अहो कहं उयचिणन्ति जणा साहंति य मुद्धाणं, जागे निहया वयंति सग्गंमि । तिप्पिज्जंति य तियसा, जलणम्मि हुणिज्जमाणम्मि ॥२६॥ न मुणंति इमं पाया, जइ जागहया वयन्ति सग्गम्मि । सग्गाभिलासिणो सयण-बंधुणो ता वरं हुणिया ॥२७॥ अहवा पयंडपासंड-कूडपडियस्स मुद्धलोयस्स । को दोसो अवरज्झति, एत्थ वेइयउवज्झाया ता एयं पाविट्ठ, सुदुट्ठचेट्ठ हणामि उवझायं । जइ पुण जियन्ति एए, जागनिमित्तागया तुरया इय चिंतिऊण तेणं, वच्छयले खरखुरप्पहारेणं । तह पहओ सज्ज तुमं, जह मुक्को जीवियव्येण पवियंभियपाणिवहा - भिलासवससंविढत्तपायेणं । घडियालए य जातो, नेरइओ पढमनरयम्मि छव्विहपज्जत्तीए, पयडसरीरो मुहुत्तमज्झम्मि । जा चिट्ठसि ताव लहुं, पकुणन्ता किलकिलारावं परमाहम्मिय - असुरा, अच्चन्तं निद्दया महाकूरा । बीभच्छा भयजणगा, समागया तत्थ ठाणम्मि दुक्खं वज्जघडीए, किं रे चिट्ठसि विणिस्सरसु बाहिं । इइ जंपिऊण वज्जं -कुसेहिं कड्ढिन्ति तुह देहं ॥३४॥ तत्तो निसियाए कप्पणीए, कम्पन्ति सुहुमखंडेहिं । अंगं करुणसरेणं, तुह विरसं आरसंतस्स ॥३५॥ अइसहुमखंडिए वि हु, पुणो वि मिलिए तणुम्मि सूए व्व । भयविहुरो नासन्तो, घेप्पसि तेहिं तुमं सहसा ॥३६॥ तो वज्जकुंभियाए, हेट्ठा पज्जलियतिव्यजलणाए । पक्खिप्पसि पागत्थं, अणिच्छमाणो हढेण तुमं तत्थ य अच्चतं दज्झ - माणदेहो तिसाए अभिभूओ । वाहरसि विरससद्दं, तेसिं पुरतो तुमं एवं तुम्भे जणणीजणगा, भाया सयणा य बंधवा पहुणो । सरणं ताणं तुज्झे, तुब्भे च्चिय देवया मज्झ ता मुयह खणं एक्कं, पायह सलिलं पसीयह इयाणि । इय भणिए हिट्ठमणा, ते महुरगिराए जंपंति ॥४०॥ रे! वज्जकुंभियामज्झ-भागओ कड्दिउं वरागमिमं । पाएह वारि सिसिरं, तहत्ति पडिवज्जिउं अवरे तत्ततउतंबसीसय- रसभरियं भायणं गहेऊणं । सिसिरं ति पयंपंता, पायन्ति तुमं महापाया
॥३२॥
॥३३॥
॥३७॥
॥३८॥ ॥३९॥
॥४१॥
॥४४॥
॥४६॥
॥જો
अह तेण जलणतुल्लेण, दज्झमाणस्स वलियगीवस्स । तुज्झ अणिच्छन्तस्स वि, भेत्तुं संडासएण मुहं निसिरंति तमाकंठं, तो तेण कढिज्जमाणसव्यंगो । मुच्छानिमीलियच्छो, धस ति णिवडसि महीवीदे खणलद्धचेयणो असि - वणम्मि सिसिरं ति जायसंकप्पो । वच्चसि तत्थ वि छिज्जसि, पयंडतरुपत्तखग्गेहिं ॥४५॥ तत्तो पुणो वि तेहिं, रंगतरंगभंगुरावत्ते । वेयरणीनइनीरे, खिप्पसि पज्जलियजलणाभे तत्थ वि विज्जुड्डामर - महल्लकल्लोलपेल्लणवसेण । उब्बुड्डणबुड्डणचलण - खलणवाउलियसव्वंगो जरतरुदलं व कहवि हु, तीए किलेसेण पत्तपरतीरो । अच्छंतो असुरेहिं, घेत्तूणं हरिसियंगेहिं जोत्तिज्जसि वसभो इव, रहम्मि अच्चन्तभुरिभारम्मि । विज्झसि पइक्खणं कुंत तिक्खधाराए आराए अह तत्थ परिस्सन्तो, जा गंतुं नेव सक्कसि कहिं पि । ता उग्गमोग्गरेहिं, चूरिज्जसि तं महाभाग ! अप्फालिज्जसि वियडे, सिलायले भिज्जसे य कुन्तेहिं । छिज्जसि करवत्तेहिं, पीलिज्जसि चित्तजंतेसु अप्फालिज्जसि वियडे - मंसखण्डाई जलणपक्काई । ताडिज्जसि पुणरुतं, विचित्तदंडप्पहारेहिं
॥४८॥
॥४९॥
॥५०॥
॥५१॥
॥५२॥
॥५३॥
॥५४॥
॥५५॥
| असुरविउब्वियगरुयंग-पक्खि अइतिक्खनक्खचंचूहिं । पहणिज्जसि करुणसरं, रुयमाणो उड्ढकयबाहू इय नरयउब्भवदुहं, अणुभूयं जं तए नरवरिंद! । तं सव्वं परिकहिउं, जयपहुणो च्चिय तरन्ति परं एवं सागरमेगं निवसित्ता भीसणम्मि नरयम्भि । दुखाइं असंखाई, विसहिय तत्तो मओ सन्तो तुममुववन्नो भरहे, नयरे रायग्गिहम्मि रोरकुले । पुत्तत्तणेण तत्थ वि, अणेगरोगाउलसरीरो | समयाणुरुवभोयण - रोगपडीयारसयणपरिहीणो । अच्चन्तं दीणमणो, भिक्खावित्तीए जीवन्तो तरुणतं संपत्तो, तत्थ वि अच्चन्तदुक्खिओ सन्तो । परिचिंतिउं पवत्तो, धी धी मह जीविअव्यस्स जं सरिसे वि हु मणुअत्तणम्मि, तुल्ले अ इंदिअग्गामे । भिक्खाए जियामि अहं, इमे अ धन्ना पविलसन्ति ॥५९॥
॥५६॥
॥५७॥
॥५८॥
1. सद्यः शीघ्रम्, सज्ज स्थानके भट्ट ! पाठांतर ।
॥४२॥
॥४३॥
8