________________
संवेगरंगशाला श्लोक नं. १८७-२२१
नृपपश्चात्तापः - पूर्वभववर्णनम् . इय गुरुयकुलकलंकं, न पेच्छसि अप्पणो तुम मुद्ध! । मह पुण पोरिसवित्तिं पि, दोसपक्खम्मि पक्खियसि ॥८७॥ अहवा पदोसपलोयणंमि, जायइ जणो सहस्सक्खो । जच्वंधो व न पेच्छइ, गिरिवरगुरुए वि नियदोसे ॥८८॥ एवंविहेण तुमए, तह कह वि हु मइलियं कुलं सयलं । यह विमलिज्जड़ नो सुक्य-जलहरासारवरिसे वि ॥८९॥ निस्सामन्नपरिक्कम-रहियाणं भद्द! तुज्झ सरिसाणं । नामुक्कित्तणमेतं, युच्चइ भूमीवइत्तं पि ॥०॥ को या इह तुह दोसो, ते अवरज्झंति इत्थ चिरपुरिसा । असमत्थं पि तुम जे, भूमीपालं पटुंति ॥१॥ को वा तेसिं दोसो, नरिंद! तुम्हारिसाण कुमईणं । एस च्चिय होइ गई, विसयव्यामोहियमणाणं ।
॥९२॥ इय सोच्चा नरनाहो, लज्जामउलंतनयणसरसिरुहो । परिभाविउं पचत्तो, पओससमउ व्य विच्छाओ ॥३॥
"नृपपश्चात्तापः" - थी मज्झ जीवियं पोरिसं च, बलबुद्धिपगरिसत्तं च । जेण मए वयणिज्जं, उवणीया पुव्यपुरिसा वि ॥१४॥ अप्पा न केवलो च्चिय, लहुयत्तं लंभिओ अधन्नेण । लहुईकया महन्तो, सिक्खागुरुणो वि भयवन्तो ॥१५॥ किं जाएण वि तेणं? जाएण वि जीविएण किं तेण? । नियपुव्यपुरिसलाघव-लेसंमि वि जो पयट्टेज्जा ॥१६॥ सच्वं च विसयमोहिय-मईणमिच्चाइ जं भणियममुणा । कहमन्नहमेवंविह-विडंबणा मज्झ जाएज्जा? ॥१७॥ तहाहिसत्थस्साविसओऽयं, न मंततंतेसु कुसलया अत्थि । उज्जोगिणो वि मज्झं, किं बलमेत्तो परं होही ॥९८॥ एवं च संपयं इह, तावसदिक्खा निसेविउं जुता । कह दंसिस्सामि मुहं, नियत्तिउं नयरिलोयस्स ॥१९॥ इय गरुयविसायपिसाय-याउलिज्जन्तमाणसो राया । जा मुयइ नेव खग्गं, ता गहियो तेण हत्थम्मि ॥२०॥ भणिओ य महायस! मुयसु, सोगमित्तो कयं विचित्तेणं । परिहासेणं माइंद-जालमेयं न परमत्थो ॥१॥ |तहाहि
“पुरुषवक्तव्यम्-पूर्वभववर्णनम्" - नाहं पुरिसो न य मज्झ, तुज्झ दइयाए कज्जमवि किं पि । न य सामन्नपरिक्कम-विक्कंतो होसि तं राय! ॥२॥ किंतु इय वइयरेणं, तियसो हं पढमदेवलोगाओ । तुज्झ पडिबोहणत्थं, पुव्वप्पणएण 'आओ म्हि ॥३॥ किं या मित्त! न सुमरसि, जमुणानइपरिसरम्मि पुव्वभवे । जं आसि तुमं हत्थी, बहुलक्खणसंगयसरीरो ॥४॥ |सत्तंगपरिद्राणो, महानरिन्दो व्य विसयपडिबद्धो । पवहन्तदाणपसरो, सरोसपडिदन्तिभंगकरो।
॥५॥ बहुकरिकुलपरियरिओ, वियरन्तो तेसु तेसु ठाणेसु । करिपिसियलालसेहिं, सबरजुवाणेहिं, दिट्टो सि ॥६॥ तो तेहिं वारिबंधण-पमुहोवाएहिं सरपहारेहिं । परिवारब्भूयं तुह, विणासियं गयकुलमसेसं अपमत्तयाए गइकोसलेण, दुराउ परिहरन्तेण । तुमए तेसिमवाए, चिरकालं रक्खिओ अप्पा अह अन्नया कयाई, सलिलोयारम्मि तुज्झ गहणत्थं । तेहिं खड्डा खणिउं, उवरि छइया तणाईहिं ॥९॥ खित्ता तदुवरि धूली, तह जह भूमीए सा समा जाया । तो तरुगहणनिलुक्का, पलोइउं ते पवत्त ति ॥१०॥ तुममवि असंकियमणो, पुव्यपवाहेण पाणियं पाउं । इंतो धस ति पडिओ, तीए खड्डाए विवसंगो ॥११॥ अइपंडिओ सि चिरजीविओ सि, रे! इण्हिं कत्थ वच्चिहिसि । इय कलकलं करता, सबरजुवाणा य संपत्ता ॥१२॥ तो तेहिं निद्दयं दारि-ऊण कुम्भत्थलाउ थूलाइं। मोत्ताहलाई गहियाई, जीयमाणस्स 4दसणा य ॥१३॥ अह तिक्खयेयणापबल-जलणजालाकलावसंतत्तो । जीवित्ता खणमेगं, झत्ति तुम मरणमणुपत्तो
॥१४॥ उववन्नो य नईए, गंगाए परिसरम्मि सारंगो । तत्थ वि बालो वि तुमं, सजूहनाहेण हणिओ सि ॥१५॥ तत्तो मगहाविसए, सालिग्गामम्मि सोमदत्तस्स । विप्पस्स सुओ जाओ, नामेणं बंधुदत्तो ति ॥१६॥ बंभणजणपाओग्गो, कलाकलायो य अहिगओ तुमए । जागविहिपरमकुसल-तणेण लद्धा पसिद्धी य ॥१७॥ कीरंति जत्थ कत्थ वि, सग्गत्थं अहब रोगसमणत्थं । जागा तेसु य पढम, तं निज्जसि पउरलोगेण ॥१८॥ कहसि य जागस्स विहिं, पयट्टसे विविहपावठाणाई । अगणियपरलोयभओ, हुणसि सहत्थेण छागे य ॥१९॥ एवं वच्चंतेसुं, दिणेसु एगम्मि अवसरे रन्ना । पारम्भिओ महन्तो, तुरंगमेहो महाजागो
॥२०॥ आहूओ तत्थ तुमं, रन्ना सक्कारिओ य भत्तीए । पगुणीकया य अस्सा, सुलक्खणा जागकज्जेणं ॥२१॥ 1. आगतः । 2. सलिलावतारे । 3. मुक्ताफलानि । 4. दन्तौ ।