________________
संवेगरंगशाला श्लोक नं. १४६-१८६
पुरुषागमनम्
इय जंपियावसाणे, उग्गीरियपहरणा दढं कुविया । ते नावडंति जा ताव, थंभिया तेण पुरिसेण
॥४९॥
| अह वज्जलेवघडिय व्य, पत्थरुक्कीरिय व्व सव्वे वि । जाया निच्चलतणुणो, सो पुण कीलितु खणमेगं ॥५०॥ कणगवई 'पाणीए, गहिऊणं पट्टिओ अयुद्धमणो । मुणितो य इमो सव्यो, युत्ततो भूमिनाहेण ॥५१॥ तो तेण चिंतियमिमं किं कोई इमो सुरो व्य खयरो व्य । होज्ज व विज्जासिद्धो, एवंविहसत्तिसंजुत्तो ॥५२॥ जइ ताव सुरो किं तस्स, माणुसीए इमीए किर कज्जं । अह खयरो सो वि न भूमि - गोयरिं नूण वंछेज्जा ॥५३॥ | विज्जासिद्धो वि विसिट्ठ - रूवपायालजुवइपमुहासु । संतीसु दिव्यनारीसु, कह इमं अणुसरेज्ज धुवं ॥५४॥ अहवा पासविसप्पिर - कयन्तवसजायधाउखोहस्स । कस्स न कस्स व हिययं, काउमकज्जं अभिलसेज्जा ॥५५॥ किं वा इमिणा सो को वि, होउ जुज्जइ न संपयमुवेहा । भज्जंपि अरक्खन्तो, कह रक्खिस्सामि महिवलयं ॥५६॥ देसंतरेसु वि इमो, मज्झ कलंको चिरं पवित्थरिही । एतो च्चिय रामो वि हु, सीयाए कए गओ लंकं ॥५७॥ ता जावज्जवि णो दूर - देसमणुसरइ सो दुरायारो । ताव सयमेव गंतूण, तं अणज्जं निगिण्हामि ॥५८॥ थंभणपमुहं चिरसिक्खियं च, विज्जाबलं परिक्खामि । इति चिंतिय कड़वयसुहड-संगओ पट्ठिओ राया ॥५९॥ अह भूमिवई मुणिउं चलियं, चलिओद्धरसिन्धुरभीमयरं । मयराइधयाउलभूसिरहं, रहसुब्भडसेवगरुद्धदिसं ॥६०॥ दिसिचक्कपवट्टतुरंगगणं, गणनायकदण्डवईहिं जुयं । जुवईजणकायरखोभकरं, करहोहपरोवियवक्वरयं रयजाणवसुक्खयखोणिरयं, रयणुब्भडभूसणवित्थरियं । छुरियाइमहाउहदिन्नभयं भयकंपिरबालयचत्तपहं पहसंतपढंतसुमागहयं, हयहेसियतासि असिंखलयं । लयणग्गगयं गिहिसच्चवियं, वियसन्तमहाभडलोयणयं ॥६३॥ नगरीउ बहुं चउरंगबलं बलवन्तविपक्खखएक्कसहं । सहसच्चिय पावियभूरिमहं, महसेणणुमग्गिण नीहरियं ॥६४॥ अह तेण समग्गेण वि, परियरिओ पवरतुरगमारुढो । ऊसियसियायवत्तो, राया जा जाइ थेवपहं ताव पुरिसेण तेणं, दरदलियकयोलमीसि हसिऊणं । नरनाहं मोत्तूणं, थंभियमवरं बलं सयलं राया वि चित्तलिहियं व, पेच्छिउं तं समग्गमवि सेन्नं । परिचिन्तिउं पवत्तो, अच्चन्तं विम्हयाउलिओ अहह ! महापायो कह, एवंविहमंतसत्तिसंजुत्तो | कह वा विबुहनिसिद्धं, अकज्जमेयं विहं कुणड़ मन्ने एरिसग च्चिय, ते वि हु थंभाइकारिणो मंता । तेणन्नोन्नाणुगमो, समसीलत्तेण जाओ सिं अहवा किमणेण विचिंतिएण, सुमरामि थंभणि विज्जं । एयस्स थंभणट्ठा, चिरपढियं सुगुरुमूलम्मि तो सव्यंगनिवेसिय- रक्खामंतक्खरोऽनिलनिरोहं । काउं नासापेरंत - निमियथिरलोयणंबुरुहो | पउममयरंदसंदोह - सुंदरुद्दामपसरियमऊहं । थंभणकरपरमक्खर - मारद्धो सुमरिउं राया अह खणमेत्तंमि गए, तत्तोहुत्तं पलोयए जाव । दरपहसिरेण तेणं, पजंपियं ताव पुरिसेण
॥६९॥ ॥६२॥
॥६५॥
॥६६॥
॥७५॥
एक्कं ॥७६॥
॥७७॥
॥७८॥ ॥७९॥
हे नरवर! जीव चिरं, पुव्वं मंदा गई ममं हुंता । तुह थंभणविज्जाए, संपइ पवणोवमा जाया ता जड़ कज्जं भज्जाए, अत्थि एज्जाहि सिग्घयेगेण । इय सो पयंपमाणो, तुरियं गंतुं पयट्टो त्ति अहह कहं चिरसिक्खिय-विज्जा वि हु विहलिया ममेयाणिं । विहलिज्जउ अहव परं, मोत्तूण परक्कम इय चिंतिऊण राया, अविचलचित्तो पवड्ढिउच्छाहो । खग्गसहाओ सहसा, लग्गो तस्साणुमग्गेण एसो वच्चइ राया, एसा देवी इमो य सो पुरिसो । इय जंपिरे जणम्मि, ताणि गयाई सुदूरपहं | पइसमयकसाहयतरल-तुरयलहुभूरिलंघियद्वाणो । थेवंतरेण राया, जाव न तं पावइ मणुस्सं ताय निरब्भा विज्जु व्य, झति देवी अदंसणीभूया । सो वि य पुरिसो थाणु व्य, निच्चलो संठिओ समुहो ॥८०॥ |एगागिणं च तं पेच्छि-ऊण भूमीवई विचिंतेइ । किं सुमिणमिमं माया व, होज्ज दिट्ठीए बंधो वा ॥८१॥ | अहवा किमणेण विगप्पिएण, इममेव ताव पुच्छामि । अमुणियसीले पुरिसे, पहरिउमवि जुज्जइ न जम्हा ॥८२॥ तो भणियमणेण सविम्हएण, भो भो अणन्तसामत्थ! भज्जा न केवलं चिय, हरिया तुमए मम मणं पि ॥ ८३ ॥ ता कहसु को तुमं ? किं, तए कुलं मण्डियं मलिणियं ? च । एरिसमाहप्पेणं, अकज्जकरणेण य इमेणं ॥ ८४ ॥ | तेणावि ईसि हसिऊण, जंपियं भो नरिंद! सच्चमिणं । विहियं उभयं पि मए, कुलमइलणमेक्कमेव तए ॥ ८५ ॥ नियगिहिणि पि हु नीसेस -नयरलोगस्स पेच्छमाणस्स । अवगणियावजसेणं, अरक्खमाणेण हीरन्तिं
મો
1. यद्यपि 'पाणिं मि' इति प्रयोगो भवेत्, तथापि आर्षत्वात् स्त्रीलिङ्गे सप्तमी - एकवचनम् ।
॥६७॥
॥६८॥
॥६९॥
॥७०॥
॥७१॥
॥७२॥
॥७३॥
॥७४॥
6