________________
संवेगरंगशाला श्लोक नं. ४६३८-४६७४
लज्जाअत्यागे-त्यागे कपिलविप्रदृष्टान्तः पउणो वणो ससल्लो, जह संतावेइ आउरं पच्छा । तिव्वाहिं येयणाहिं, सल्लविसोही तहेसा वि ૨૮ जो सुयपरियाएहिं, अव्वत्तो तस्स निययदुच्चरियं । आलोयंतस्स फुडं, णवमो आलोयणादोसो ॥३९॥ कूडहिरन्नं जह निच्छएण, दुज्जणकया जहा मेती । पच्छा होइ अपत्थं, सल्लविसोही तहेव इमा ॥४०॥ ते चेव जोऽवराहे, सेवइ सूरी स होइ तस्सेवी । तस्स समीचे एसो, मम समदोसो त्ति नो दाही ॥४१॥ अइगरुयं मह दंडं ति, मोहओ संकिलिट्ठभावस्स । आलोयंतस्स भये, दसमो आलोयणादोसो ૪રા लोहियदूसियवत्थं, थोवइ जह कोवि लोहिएणेव । सोहीकएण मूढो, सल्लविसोही तहेव इमा ૪૩ पवयणनिन्हवयाणं, जह दुक्कयं तवं करेंताणं । दूरं खु सिद्धिगमणं, सल्लविसोही तहेसा वि ૪૪ इय दस वि इमे दोसे, सो भयलज्जाओ माणमायाओ । निज्जूहित्ता, सुद्धं करेइ आलोयणं खवगो ॥४५॥ नट्ट'चलवलियगिहिभास-मूयढड्ढरसरं च मोत्तूण । आलोएइ स धन्नो, सम्म गुरुणो अभिमुहत्थो ॥४६॥ इय जेणं दायव्या, सविवक्खो सो समासओ भणिओ । जे य अदाणे दोसा, तीए ते संपयं योच्छं ॥४७॥ लज्जाए' गारवेण' य, बहुस्सुयमएण वा वि दुच्चरियं । जे न कहेंति गुरुणं, न हु ते आराहगा होति ॥४८॥ जाए कहिंचि खलिए, लज्जा नो वियडणाए कायव्या । सा णवरं करणीया, अकिच्चपडिसेवणे णिच्वं ॥४९॥ आहरणं जुवरन्नो, सागारियरोगअकहणं वेज्जे । लज्जाए रोगबुड्ढी, न भोग मरणं उवणओ उ ॥५०॥ जुवरायसमा साहू, सागारियरोगतुल्ल अवराहा । अकहण-वेज्ज-समा पुण, एत्थमजणाऽऽलोयणाऽऽयरिया ॥५१॥ लज्जाए होइ तुल्ला, रोगविवड्ढी उ अचरणविवुड्ढी । सुरमणुएसु न भोगा, असई मरणं तु संसारो ॥५२॥ अहवा लज्जावसओ, सम्ममऽकहणम्मि जो भवे दोसो । लज्जाचागे य गुणो, दिटुंतो तत्थ विप्पसुओ ॥५३॥ तथाहि- .
___ 'कपिलविपदृष्टान्तः' उज्जाणभवणदीहिय-सुरगिहयावीतडागरमणिज्जे । नीसेसजयपसिद्धे, पाडलिपुत्तम्मि नयरम्मि
॥५४॥ वेयपुराणवियाणग-दियप्पहाणो पसिद्धिपतो य । कविलो नामेण दिओ, अहेसि धम्मुज्जयमई उ . ॥५५॥ सो य मयमत्तरमणी-कडक्वमिव भंगुरं भवसरुवं । पवणाऽऽहयतूलं पिय, तरलं तारुन्नलायन्नं ॥५६॥ मुहमहुरमंऽतविरसं, किंपागफलं व विसयसोक्वं पि । निबिडतरबंधणं पिय, सव्यं पि हु सयणसम्बन्धं ॥५॥ | नियबुद्धीए परिभा-विऊण परिचतगेहपडिबन्धो । एगम्मि वणनिगुंजे, तावसदिक्खं पवन्नो ति समयनिदंसियविहिपुव्ययं च, विविहं करेड़ तवचरणं । फलमूलकंदमाऽऽईहिं, समुचियं पाणवितिं च ॥५९॥ अह एगया गओ सो, ण्हाणणिमितं णईए तीरम्मि । पेच्छेइ मच्छमंसं, भक्खंते मच्छिए पाये - ॥६॥ तो पावसीलयाए, बाढं जिभिंदियस्स पवलता । तम्मंसभक्खणम्मि, महई वंछा समुप्पन्ना
॥६१॥ ततो तं मग्गिता, आकंठं जेमिओ स तेहिंतो तभंजणे य जाओ, अजिन्नदोसा जरो घोरो तस्स चिगिच्छनिमित्तं, कुसलो वेज्जो पुराओ वाहरिओ । पुट्ठो य तेण पुवं, तुमए किं भद्द! भुत्तं ति ॥६३॥ लज्जाए य जहट्ठिय-मडकहिंतेणं पयंपियं तेणं । तं भुत्तं जं भुंजंति, तावसा कंदफलमाऽऽई ॥६४॥ | एवं कहिए वेज्जेण, वायदोसुब्भवं जरं नाउं । तदुवसमकरी किरिया, कया गुणो को वि नो जाओ ॥६५॥
पुणरवि पट्टेण तहेव, तेण लज्जावसेण सिम्मि । वेज्जेणं सविसेसा, स च्चिय किरिया कया णवरं | विवरीयचिगिच्छाए, अच्वंतं येयणाए अक्कंतो । मरणभयवेविरंडगो, एगंते वज्जिङ लज्जं
सो मूलाओ वेज्जस्स, कहेइ सव्यं पि मंसवुत्तंतं । तो विज्जेणं भणियं, हा मूढ! किमेत्तियदिणाणि ॥६८॥ |संतावं उवणीओ, अप्पा एवं ति संपयं पि तए । लट्ठ चिय भद्द! कयं, रोगनिमित्तं जमुवइ8 ॥६९॥ ता मा भाहिसि एतो, तह काहं जह निराऽऽमओ होसि । तो तदुचियं चिगिच्छं, पजुंजिउं सो कओ पगुणो॥७०॥ इय एयनिदंसणओ, लज्जं मोत्तूण जं जहा विहियं । तं तह आलोइंतो, परमं आरोग्गयं लभइ ॥७१॥ |नो गारवपडिबंधो, कायव्यो अवि य चरणपडिबंधो । गारवरहिया मुणिणो, थिरचरणा जं गया मोक्खं ॥७२॥ |इड्ढाऽऽइगारवेसुं, दोग्गइमूलेसु जे उ पडिबद्धा । वियडंति नाऽवराहे, मा अम्ह इमे न होहिंति ॥७३॥
ते अथिरकायमणिए, काऊण पिए जडाऽवमन्नंति । निरुवमसुहसंजणयं, निच्वं चिंतामणीरयणं . ॥७४॥ | 1. चलवलियं = चञ्चलत्वम् । 2. वियडणाए = आलोचनायाम् । 3. ऋद्धि-आदिगौरवेषु ।
140