________________
संवेगरंगशाला श्लोक नं. ४५६३-४६२६
परगणसंक्रमणाय अनुमतियाचनम् ता एत्तो अवरं मह, उवओगवओ वि तुम्ह विसयम्मि । विप्फुरइ किच्चमुवद-सियव्यमडच्वंतथोवं पि ॥९३॥ ता एत्तो वि हु पुवं, निबिग्घाउराहणाए सिद्धिकए । सम्मडणुमन्नह मम, परगणसंकमणकरणाय ॥९४॥ भुज्जो भुज्जो मह संतियं च, मिच्छा मि दुक्कडमियाणिं । हवउ विणीयाण वि भे, गुरूवरि गरुयभत्तीण ॥१५॥ अह ते वि सोगभरसं-गिलंतदढमन्नुपुन्नगलरंधा । नीरंधबाहजलबिंदु-पूररुभंतनयणपुडा
॥१६॥ सूरिपयपंकउच्छंग-संगिसीसा सगग्गयं सीसा । जंपति पहू! किं सवण-सल्लतुल्लं समुल्लवह
॥९७॥ एवं तुब्भे अच्वंत-दूस्सहं जड़ वि सव्वहा अम्हे । न तहा उवयारका, न तहा दक्खा न तह गीया ॥१८॥ न तहा जोग्गा गुरुपाय-पंकयाऽऽराहणस्स न तहा य । पज्जंतसमयसंसिय-संलेहणपमुहविहिकुसला ९९॥ तह वि य एगतेणं, पराडणुकंपापरेक्कचित्तेहिं । परडणुग्गहप्पहाणेहिं, पत्थणाभंगभीरूहिं
॥४६००॥ तुब्भेहिं नेव भयवं!, मोत्तुं उचिया जओ इमं जूहं । मज्झट्ठिएहिं रेहड़, अज्ज वि भे चलणकमलेहिं ॥१॥ ता कालचक्कनिवडण-कप्पेणं जंपिएण पज्जतं । एएण चिंतिएण वि तुम्हाणडम्हं सुहट्ठाए
R इय तेहिं जंपियम्मि, महरगिराए गुरु वि यागरइ । हंहो महाऽणुभावा!, परिणयअरिहंतवयणाण ॥३॥ नियमइविहवविभाविय-जुत्ताउजुत्ताण णेय तुम्हाणं । मणसा वि चिंतिउमिम, जुत्तं दूरे पयंपेउ
કા को नाम किर सकन्नो, रेज्ज विक्खंभमुचियपक्ने वि । अहवा किमिमं अरिहंत-भणियसमयम्मि नाउणुमयं॥५॥ चिरपुरिसेहिं किंवा, न सेवियं किं न कत्थ वि य दिटुं । किंच न पेच्छह पडुवण-पहयधयवडचलं जीयं॥६॥ जेणेवं निरऽवग्गह-मडसदग्गहमडणुसरित्तु यागरह । ता मा पडिकुलह सव्व-हा वि मह पत्थुयं अत्थं ॥७॥ इच्वाऽऽइ गुरुगिरं निसुणि-ऊण तं विन्नयिंति पुण एवं । भयवं! जइ वि हु एवं, तह वि अलं परगणगमेणं ॥८॥ सगणे च्चिय कुणह समीहि-यजत्थमेत्थ वि जमडत्थि गीयत्था । पत्थुयकज्जसमत्था, निव्यूढभरा महामइणो ॥९॥ उच्छाहबुड्ढिजणगा, निक्कंपा भेरवप्पडिभएसु । संविग्गा खंतिखमा, सुविणीया साहुणो णेगे
॥१०॥ एवं सुसाहुभणिओ, को वि हु तत्थेव वंछियं कुज्जा । निद्दिस्समाणगुणदोस-पक्वमऽभिविक्विउ अवरो ॥११॥ भणियविहीए पुच्छिय, सगणं अन्भुज्जएण भावेण । आराहणाणिमित्तं परगणगमणं कुणइ जम्हा ॥१२॥ सगणे आणाकोवो', फसवई कलहकरण परिताय । निब्भय सिणेह कोलुणिय, झाणविग्यो असमाही ॥१३॥ | उड्डाहकरा थेरा, कलहकरा खड्डया खरा सेहा । आणाकोवं गणिणो, करेज्ज तो होज्ज असमाही ॥१४॥ जं तेसु न वायारो, जुज्जड़ परगणनिवासिणो गणिणो । ता कह असमाहाणं, आणाकोवम्मि वि कयम्मि ॥१५॥ खुड्डो थेरे सेहे, असंयुडे दर्दू भणइ सो फसं । पडिचोयणमडसहंतेहिं, तेहिं सह होज्ज कलहो वि ॥१६॥ तत्तो गणिणो ताण य, होज्जा परितावणाऽऽइया दोसा । तेसु सगणम्मि गणिणो, ममतदोसेण असमाही ॥१७॥ रोगाऽऽयंकाईहि य, सगणे परियावणाऽऽइ पत्तेसु । गणिणो भवेज्ज दुक्वं, असमाहो वा सिणेहो या ॥१८॥ तन्हाइएसु अइदुस्सहेसु, सगणम्मि निभओ संतो । जाएज्ज व सेवेज्ज य, अकप्पियं किंचि वीसत्थो ॥१९९॥ अज्जाओ अणाहाओ, बुड्ढे य नियंडक्वड्ढिए बाले । पासंतस्स सिणेहो, भवेज्ज अच्वंतियविओए ॥२०॥ |खुड्डा व खुड्डिया वा, अज्जाओ च्चिय करेज्ज कोलुणियं । ता होज्ज झाणविग्धो, असमाही या गणधरस्स ॥२१॥ तहाहिभत्ते या पाणे वा, सुस्सूसाए व सीसवग्गम्मि । कुव्वंतम्मि पमायं, असमाही होज्ज गणवइणो ॥२२॥ एए दोसा गणिणो, पाएण हवंति सगणवासिस्स । भिक्खस्स वि अप्पसमा, सरेज्ज तम्हा परगणं सो ॥२३॥ संतं पि भत्तिमंतं पि, निययं गच्छं पि छड्डिङ एत्थ । पत्तो एस महप्पा, अम्हे मणसीकरमाणो ॥२४॥ इइ चिंतिऊण परमाऽऽयरेण, सव्वाए निययसत्तीए । भत्तीए परमाए, वट्टा से परगणो वि दढं ॥२५॥ गीयत्थो चरणत्थो, पुच्छेऊणाऽऽगयस्स खमगस्स । सव्वाऽऽयरेण सूरी वि, तस्स निज्जामगो होज्जा ॥२६॥ संविग्गऽवज्जभीरुस्स, पायमूलम्मि तस्स विहरंतो । जिणवयणसव्वसारस्स, होड़ आराहओ नियमा इय सुद्धबुद्धिसंजीवणीए, संवेगरंगसालाए । मरणरणजयपडागो-वलंभनिबिग्घहेऊए
૨૮ आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमे चउत्थं, भणियं परगणपडिदारं
॥२९॥ 1. विक्खंभ = विरोधम् । 2. कौलुणिय = कारुण्य । 3. अप्पसमा = अपृशमाः ।
130