________________
संवेगरंगशाला श्लोक नं. ४५६०-४५६२
शिष्यस्य गुरुं प्रतिकृतज्ञता - परगणसंक्रमणाय अनुमतियाचनम् चिंतिताणं थी जीविएणं, भिव्याण ताण जाण इहं । आकंपियपासजणं, खणं पि पहुणो न कुप्पंति ॥६०॥ तहाजह सागरम्मि मीणा, संखोभं सागरस्स असहंता । निति तओ सुहकामी, निग्गयमेत्ता विणस्संति ॥१॥ एवं गच्छसमुद्दे, तुब्भे गुरुसारणाऽऽइवीइहया । मा सुहकामी नीहिह, इहरा मीण व्य नासिहिह ॥२॥ एसो तुम्हाण पहू, पभूयगुणरयणसायरो धीरो । नेयो एस महप्पा, तुम्ह भवाउडविनिवडियाणं ॥३॥
ओमो समराइणिओ, अप्पयरसुओऽहव ति धीरमिमं । परिभविहिह मा तुब्भे, गणि ति इन्हेिं दढं पुज्जो ॥६४॥ एयस्स नाणनिहिणो, ययणं न कयाइ लंघणीयं भे । वायाए तं पडिच्छिय, कायव्यं कम्मणा सम्मं ॥५॥ जम्हा इमस्स उवमा, न विज्जए बंधुणा न पिउणा वि । न य जणणीए वि तहा, निक्कारणवच्छलस्स जए ॥६६॥ तम्हा एसो च्चिय निच्च-मेव धम्मक्कबद्धबुद्धीहिं । आमरणंडतं ताणं, सरणं च पवज्जियव्यो ति ॥७॥ मोक्खऽत्थिणो हि तुब्भे, न य तदुवाओ गुरुं विणा अन्नो । ता गुणनिही इमो च्चिय, सेवेयव्यो हु तुम्हाणं ॥६८॥ अन्नं च इमस्स गिरा, अन्नोन्नुवगारिभावओ सम्मं । तुम्हेहिं पट्टियव्वं, विवज्जए जं गुणो नत्थि ॥९॥
तहा
|तुम्बं विणा न अरया, न पुप्फपत्ताई जह विणा विंटं । बंधति चयं तुब्भे वि, एवमेयं विणा नूणं ॥७०॥ तुंब पि अरयरहियं, विंटं पि य खुडियदलचयं न जहा । रेहड़ न य कज्जकरो, पभू वि एवं अपरिवारो ॥१॥ जड़ पुण होज्ज परोप्पर-साऽवेक्खा अवयवा अवययी य । तो पंछियऽत्थसिद्धी, सोहा वि हवेज्ज चेव तहा॥७२॥ नासा मुहेण मुहमउंवि, नासाए सोहए जह तहेव । वपरियारेण पहू, परिवारो वि हु पवरपहुणा ॥३॥ तह रक्खणीयरक्खग-भावं वणसीहविसयमऽन्नोन्नं । परिभाविऊण सम्मं, अन्नोन्नं वट्टियव्यं भे ॥७४॥ किं बहुणाभमियव्ये जिमियव्ये, भणिअव्ये सव्यचिट्ठिअव्ये य । होज्जह अईव निहुया, एसो उवएससारो ति ॥५॥ |एवमुवइट्ठमडम्हेहिं, तुम्ह करुणाए इट्ठयाए य । ता जह न हवइ विहलं, तह तुब्भेहिं विहेयव्यं । ॥७६॥
"शिष्यस्य गुरुं प्रतिकृतज्ञता" - | अह ते धरपीढलुठंत-सीसवीसन्तगुरुपयंडबुरुहा । आणंदंडसुपवाहं, परिमुंचंता गुरुण पुरो
॥७७॥ तह मन्नुपुन्नमंथर-कंठसमुटुिंतगग्गरगिरिल्ला । गाढधरिजंतुण्हुण्ह-दीहनीहंतनीसासा
॥७८॥ कल्लाणं मंगलयं, देवयमऽह चेइयं ति मन्नंता । इच्छामो अणुसद्धिं ति, जंपिउं इय पुणो बिंति ॥७९॥ भयवं! अणुग्गहो णे, जं नियदेहं व पालिया तुमए । सारणवारणपडिचो-यणाहिं संठाविया मग्गे ॥८०॥ अचक्नुणो वि सच्च-क्खुणो दढं सहियया अहियया वि । निक्कन्ना वि सकन्ना, अइदुल्लहलद्धसिद्धिपहा ॥८१॥ | विहिया अम्हे तुम्हेहिं, संपयं पुण पणट्ठसन्नाणा । तुम्ह वियोए सामिय!, हा अम्हे कह भविस्सामो. ॥८२॥ सव्यगज्जीवहिए, थेरे सव्वजगजीवनाहम्मि । पवसंते य मरंते, ही! देसा सुन्नया होति सीलड्ढगुणड्ढेसुं, पहूसु अपरोपतावकारीसु । पवसन्तमरन्तेसु य, देसा ओखंडिया होति
૮૪ वियलियबलेण जरजज्रेण, गयदंतपंतिएणा वि । अज्ज वि कुलं सणाहं, जहाडहिव! 'पई चरंतेण ॥८५॥ सव्वस्सदायगाणं, समसुहदुक्खाण निप्पकंपाणं । दुक्खं खु विसहिउं जे, किर प्पवासो वरगुरुणं ॥८६॥ इय कुनयकुरंगयवागुराए, संवेगरंगसालाए । मरणरणजयपडागो-वलंभनिविग्घहेऊए
ટળી आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमणे भणियं, तइयं अणुसट्ठिपडिदारं
૮૮ अणुसट्ठिपयाणे यि हु, गणिणो सगणट्ठियस्स न समाही । होज्ज ति बेमि एत्तो, परगणसंकमणविहिदारं ॥८९॥
“परगणसङ्क्रमणाय अनुमतियाचनम्" - अह स महप्पा पुच-प्पदंसिओ मुणिवई निययसूरिं । गणमऽवि पुब्बुवदिट्ठा-अणुसासणाऽणुगुणकिच्चपरं ॥१०॥ पुणरवि वाहरिऊणं, मयंकजोन्हापवाहसिसिराए । आणंदसंदिराए, गिराए एवं समुल्लवड़
॥९१॥ हंभो देवाऽणुपिया!, संपइ तुम्हे पडुच्च जाओ हं । सुत्ताऽऽइपयाणेणं, सम्म क्यसव्वकायव्यो
॥९२॥ | 1. मिच्चाण पाद्धां० । 2. नीहिह = निर्गच्छत । 3. निहुया = निभृताः । 4. पई = त्वया विचरता । 5. प्रवासः = वियोगः
129