________________
संवेगरंगशाला श्लोक नं. ४६३०-४६६४
सुस्थितगवेषणाद्वारम्
"सुस्थितगवेषणाद्वारम् "
॥३०॥
॥३६॥
परगणसंकमणम्मि वि, जहुत्तसुट्ठियगवेसणाऽभावे । न समीहियऽत्थसिद्धी, ता तं संपई परूवेमि अह स महप्पा समय- प्पसिद्धनाएण मुक्कनियगगणो । समरपरिहत्थसंमिलिय - भूरिसेन्नं व निवरहियं ॥३१॥ दूरयरनयरपत्थिय-सत्थं पिव सत्थवाहपरिचतं । चरणाऽऽइगुरुणाऽऽगर - गुरुरहियं परगणं मुणिउं ॥३२॥ जोयणसयाणि छ-स्सत्त, वा वि वरिसाण जाय बारसगं । निज्जामगमाऽऽयरियं समाहिकामो गयेसेज्जा ॥३३॥ सो पुण चरणपहाणो, सरणाऽऽगयवच्छलो थिरो सोमो । गंभीरो कयकरणो, पसिद्धिपत्तो महासत्तो ॥३४॥ आयारव' माऽऽहारवं', यवहारो वीलए पकुव्वीय । निज्जव 'अवायदंसी', अपरिस्सावी य ́ बोधव्वो [दारगाहा ] ॥३५॥ आयारं पंचविहं चरड़ चरावेइ जो निरऽइयारं । उवदंसइ य जहुतं, एसो आयारवं नाम दसविहठियकप्पम्मि, आचेलक्काऽऽइए य जो निरओ । आयारवं स भन्नइ, पवयणमायासु उवउत्तो आयारत्थो दोसे, 1 पयहिय खमगं गुणेसु ठावेइ । आयारत्थो तम्हा, निज्जयगो होइ आयरियो चोद्दसदसनवपुब्बी, महामई सायरो व्व गंभीरो । कप्पववहारधारो, भन्नइ आहारवं नाम नासेज्ज अगीयत्थो, चउरंगं तस्स लोयसारंगं । नट्ठम्मि य चउरंगे, न य सुलहं होइ चउरंगं संसारसायरम्मि, अनंतभवतिक्खदुक्खसलिलम्मि । कह कहवि संसरंतो, लहेइ जीवो मणुस्सतं तम्मि हि दुल्लहलंभा, जिणवयणसुई य तीए पुण सद्धा । लद्वाए वि सद्धाए, सुदुल्लहो संजमो लद्धे य संजमे सो, संवेगकरिं सुई अपावेंतो । परिवडइ मरणकाले, अकयाऽऽहारस्स पासम्मि किंच
1. पयहिय = प्रहाय = त्यक्त्वा । 2. उदिन्नाणं = उदीर्णानाम् = क्षुब्धानामित्यर्थः ।
3. ओवीलओ = अपव्रीडकः = लज्जा दूर कराकर प्रायश्चित्त लेने के लिए शिष्य को तैयार करनेवाला ।
131
॥३७॥
રૂા
॥३९॥
॥४०॥
॥४१॥
होइ ॥ ४२ ॥
"જો
॥४४॥
∙118411
आहारमओ जीयो, कहिं वि आहारविरहिओ संतो । अट्टयसट्टो न रमइ, पसत्थतयसंजमाऽऽरामे | जिणवयणाऽमयसुइपाणएण, सरसाऽणुसट्ठिवयणेणं । तण्हाछुहाकिलंतो वि, होज्ज झाणम्मि आउतो पढमेण व दोच्चेण व बाहिज्जंतस्स तस्स खवगस्स । न कुणइ उवएसाऽऽई, समाहिकरणं अगीयत्थो ॥ ४६ ॥ | तेण पढमाऽऽइणा पुण, बाहिज्जंतो स कहवि कम्मवसा । कलुणं कालुणियं वा, जायणकियणत्तणं कुज्जा ॥४७॥ उक्कूवेज्ज व सहसा, निग्गच्छेज्ज व करेज्ज उड्डाहं । गच्छेज्ज व मिच्छतं, मरेज्ज असमाहिमरणेण ॥४८॥ एवं च
इच्छासंपाडणओ, सरीरपरिकम्मकरणओ तह य । अन्नेहिं व उवाएहिं दव्यक्खेत्ताऽऽइअणुरूवं परिजाणइ गीयत्थो, सुयविहिणा कारणं समाहीए । पन्नवणं च तदुचियं, दिप्पड़ जह से सुझाणडग्गी मुणइ य फासुयदव्यं, उवकप्पेउं तहा 2 उदिन्नाणं । जाणइ पडियारं वाय- पित्तसिंभाण गीयत्थो सम्मं उवायपुव्यं, उस्सग्गऽववायजाणओ सो हु । खमगस्स पयलियं पि हु, चितं विहिणा पसामंतो सम्मं समाहिकरणाणि कुणइ तुट्टं च कहवि कम्मवसा । संधेइ पुण समाहिं, वारेइ असंवुडगिरं च जिणवयणसुइपभाया, पावियपसमो पणट्टमोहतमो । गयपरितोसपओसो, विरागरोसो सुहं झाइ निम्महिय मोहजोहं, समच्छरं रागरायमुद्धरिडं । चउरंगबलेण तओ, भुंजड़ निव्वाणरज्जसुहं गीयत्यपायमूले, होंति गुणा एवमाऽऽइया बहवे । न हु होइ संकिलेसो, जायइ असमा समाही य पंचविहं ववहारं, जो जाणइ तत्तओ सवित्थारं । बहुसो य दिट्ठपट्ठा - वओ य ववहारवं नाम आणासुयआगमधारणे य, जीए य होंति ववहारा । एएसिं सवित्थारा, परूवणा सुत्तनिद्दिट्ठा |दव्यं खेतं कालं भावं करणपरिणाममुच्छाहं । संघयणं परियायं आगमपुरिसं च विन्नाय मोत्तूण रागदोसे, ववहारं पट्ठवेइ सो तस्स । ववहारकरणकुसलो, जिणवयणविसारओ धीरो ववहारमऽयाणंतो, ववहरणिज्जं च ववहरंतो य । ओसीयइ भवपंके, असुहं कम्मं च आयरइ जह रोगिणं न सज्जी - करेड़ विज्जो तिगिच्छयाऽकुसलो । तह अव्यवहारविऊ, न सोहिकामं विसोहेइ तम्हा संवसियव्यं, बवहारविउस्स पायमूलम्मि । तत्थ हु विज्जा चरणं, समाहिबोहीओ नियमेण ओयंसी तेयंसी, यच्चंसी पहियकित्ती आयरिओ । सीहोवमो य भणिओ, जिणेहिं ओवीलओ नाम
॥४९॥
॥५०॥
॥५१॥
॥५२॥
॥५३॥
॥५४॥
॥५५॥
॥५६॥
॥५७॥
॥५८॥
॥५९॥
॥६०॥
॥६९॥
॥६२॥
En
॥६४॥