________________
संवेगरंगशाला श्लोक नं. ३८५६-३८६२
भावनाद्वारम्
॥५६॥
॥५७॥
॥५८॥
तत्थ सुयस्स्साऽयन्ना, एवं जे जीववयपमायाऽऽई । अत्था एगत्थुत्ता, अन्नत्थ वि ते पुणो वुत्ता केवलिणं पि अवन्ना, जड़ सच्चं ते पणट्ठपेमाणो । तो कीस भव्वसत्ताणं, चेव धम्मं उवहसंति धम्मगुरुणमवऽन्ना, जच्चाऽऽईहिं तु हीलणे तेसिं । एगक्खेत्ते न रई, लहन्ति एमाऽऽइ य मुणीणं माइल्लया उ अप्पस्स, भावविणिगृहणाऽऽड़वावारो । इय भणिया पंचविहा, किब्बिसिया भावणा बीया ॥५९॥ | गारवपडिबद्धस्सा - ऽभिओगिएहिं च मंतमाऽऽईहिं । जं अप्पभावणं सा, अभिओगियभावणा नेया ॥६०॥ कोउय ! भूइकम्मं२, पसिणेहिं ३ तह य पसिणपसिणेण ४ । तह य निमित्तेणं चिय, पंचवियप्पा भवे सा य ॥ ६१ ॥ || तत्थ य अग्गीहोमो - सहाऽऽड़णा जं परं वसे काउं । भत्ताऽऽड़ उवजीवड़, कोउगआजीवणं तं तु ॥६२॥
॥७२॥
जं पुण भूईसुताऽऽइएहिं रक्खं परस्स काऊणं । असणाऽऽई आजीवइ, भुइकम्माऽऽजीवणं तं च | अंगुट्ठाऽऽइसु देवय-मज्ययारिय जा परडत्थनिन्नयणे । भत्ताऽऽईणुवलद्धी, तं पसिणाऽऽजीवणं बिन्ति | सुमिणगविज्जाघंटिग - सबरीहिंतो परऽत्थनिच्छयणे । वित्तिं परिणापसिणा - ऽऽजीवणमाऽऽहंसु मुणिवसभा ॥६५॥ | लाभाऽलाभाऽऽइणिवे - यणेण उवजीवइ परेहिंतो । असणाऽऽड़ जं निमित्ता-ऽऽजीवणमऽक्वंति तं गुरुणो ॥ ६६ ॥ | अभियोगभावणा वि य, निदंसिया इन्हि असुरसिरिजणगा । पंचवियप्पा आसुरिय-भावणा भन्नए किंपि ॥६७॥ सड़ विग्गहसीलत्तं', संसत्ततयो निमित्तकहणं च । निक्किवया वि य अवरा, पंचमगं निरऽणुकंपत्तं ॥६८॥ तत्थ उ विग्गहसीलत्त - माऽऽहु निच्चं पि कलहकरणरई । आहाराऽऽइनिमित्तं तवं पि संसत्ततवकम्मं ॥६९॥ अभिमाणेण पओसेण, या वि तीयाऽऽइयाण जं कहणं । भिक्खुस्स गिहत्थं पड़, निमित्तकहणं तयं भणियं ॥७०॥ जं हट्ठसरीरो वि हु, चंक्रमणाऽऽईणि किर तसाऽऽईसु । पकरेड़ निरऽणुतावो, भणियमिमं निक्किवत्तं तुं ॥ ७१ ॥ दठ्ठण वि दुक्खत्तं, अच्चंतभएण कंपमाणं च । जं निडुरहिययत्तं तं भणियं निरऽणुकंपतं आसुरियभावणेयं, वृत्ता संमोहभायणा इन्हिं । भन्नइ सपरेसिं पि हु, संमोहुप्पायणसरूवा उम्मग्गदेसणा' मग्ग- दूसणा' मग्गविपडिवत्ती य' । मोहो* य मोहजणणं, एवं सा भवति पंचविहा उम्मग्गदेसणा तत्थ, सम्मनाणाऽऽइयाणि दूसित्ता । तव्विपरीयं सिवपह - मुयइसमाणस्स मुणियव्या निव्वाणमग्गभूयाणि, नाणमाऽऽईणि तट्ठियं च जणं । दूसिंतस्स भवे मग्ग- दूसणा मूलमऽसुहस्स तह मग्गविपडिवत्ती, मग्गं दूसितु नियवितक्काए उम्मग्गमऽणुसरंतस्स, जंतुणो होइ नायव्या नाणंडतरेसु चरणंतरेसु, परतित्थियाण रिद्धिंसु य । मोहिज्जइ जेण, जिओ, सो मोहो भन्नड़ तहाहि मन्ने परमडत्थेणं, धम्मो ससरक्खगेरुयाऽऽईण । पूयासक्कारा जेसिं, होंति लोगे परा एवं सब्भावेणं कवडेण, वा वि अन्नयरकुमयविसए जं । लोयस्स मोहमुवजणड़, तं भये मोहजणणं ति एयाओ भावणाओ, चरितमलिणत्तहेउभूयाओ । अच्छंतदुग्गदुग्गड़- करीओ भणियाओ लेसेण जो संजओ वि एयासु, अप्पसत्थासु वट्टड़ कहंपि । सो तव्विहेसु गच्छड़, सुरेसु भइओ चरणहीणो एयाहिं अप्पाणं, भावेंतो देवदुग्गइं जाइ । तत्तो चुओ समाणो, भमइ भवसायरमऽणतं ता एयाओ दूरेण, यज्जिउं भावणाओ भावेइ । सुपसत्थाओ सम्मं, निस्संगो सव्वसंगेसु तयभावणा' य सुय' सत्त', भावणेगत्तभावणा' चेव । धीइबलभावणा वि य, इय ताओ भवंति पंचविहा॥ ८५ ॥ तयभावणाए पंचेन्दियाणि, दंताणि जस्स यसमेंति । इंदियजोग्गाऽऽयरिओ, समाहिकरणाणि सो कुणइ | मुणिनिंदियम्मि इंदिय - सुहम्मि सत्तो परीसहपरद्धो । अकयपरिकम्मकीयो, मुज्झइ आराहणाकाले जोगमऽकारिज्जतो, आसो सुहलालिओ चिरं कालं । रणभूमीए वाहिज्ज - माणओ जह न कज्जकरो पुव्यमऽकारियजोगो, समाहिकामो तहा मरणकाले । न भवड़ परीसहसहो, विसयसुहपरम्मुहो जीवो सुयभावणाए नाणं, दंसणतयसंजमं च परिणमइ । तो उवयोगपइन्नं, सुह मव्यहिओ समाणेड़ जयणाए जोगपरिभावियस्स, जिणवयणमऽणुगयमइस्स । परिणामो न भविस्सइ, घोरे वि परीसहाऽऽवाए ॥ ९१ ॥ || समगं आवाए वि हु, सारीरियमाणसोभयदुहाण । चिन्तिय दुहं अईअं, न हु मुज्झइ सत्तभावंणओ
॥८०॥
॥८१॥
॥८२॥
॥८३॥
॥८४॥
॥ ८६ ॥
॥८७॥
॥८८॥
॥८९॥
॥९०॥
॥९२॥
1. अव्यथितः ।
109
દા
॥६४॥
॥७३॥
॥७४॥
॥७५॥
॥७६॥
॥७७॥
॥७८॥
॥७९॥