________________
संवेगरंगशाला श्लोक नं. ३८६३-३६२७
पुष्पचुलदृष्टन्तः -
आर्यमहागिरिदृष्टान्तः ॥९३॥
॥९५॥
॥९६॥
॥९७॥
॥३९००॥
un
n
॥४॥
॥५॥
En
॥ना
usu
बालमरणाणि धीरो, परिभाविय अत्तणो अणंताई । मरणे समुट्ठिए वि हु, न मुज्झइ सत्तभावणंतो जुज्झपरिभावियऽप्पा, बहुसो मुज्झइ रणे न जह सुहडो । तह सत्तभावणाए, मुज्झइ न मुणी वि उवसग्गे ॥९४॥ देवेहिं भेसिओ वि हु, दिया व राओ व भीमरूयेहिं । तो सत्तभावणाए, धम्मधुरं निब्भरो वहड़ एगत्तभावणाए. न कामभोगे मणे सरीरे वा । सज्जड़ वेरग्गगतो, फासेइ अणुत्तरं धम्मं भगिणीए वि हम्मंतियाए, एगत्तभावणाए जहा । जिणकप्पियो न मूढो, खयगो वि न मुज्झइ तहेव तहाहि“पुष्पचुलदृष्टान्तः” | पुप्फउरे नरवइपुप्फ- केउणो पणइणीए उप्पन्नो । पुप्फयईए जमल-तणेण पुत्तो य धूया य उचियसमयंमि नामं, विहियं पुत्तस्स पुप्फचूलो ति । धूयाए पुप्फचूल त्ति, दो वि पत्ताइं तारुण्णं अच्चंतपरोप्परनिविड- पणयमवलोड़ऊण तेसिं च । रन्ना वियोगवज्जण - कएण अणुरुवपत्थावे | परिणाविऊण पडिव - पुरिसहत्थेण पुप्फचूला उ । धरिया नियभवणे च्चिय, पड़णा सह सा गमइ कालं ॥१॥ भुंजेइ पुप्फचूलो य, रज्जलच्छिं जहिच्छमऽच्छिन्नं । अविरहियं भइणीए, परमप्पणयम्मि वट्टन्तो एगम्मि य पत्थावे, स महप्पा जायपरमसंयेगो । पव्यइओ तन्नेहेण, पुप्फचूला वि पव्यइया सो अहिगयसुत्तत्थो, जिणकप्पपवज्जणट्टया धीरो । एगत्तभावणाए, परिकम्मइ बाढमऽप्पाणं अह तव्वीमंसऽट्ठा, एक्केण सुरेण पुप्फचूलाए । विडपुरिसहढाऽऽरंभिय- वयभंगाए दुहऽट्टाए जेट्ठऽज्ज ! रक्ख रक्ख त्ति, जंपिरीए, विउब्वियं रूवं । तं दठ्ठे पि स धीमं, अगणेंतो सुद्धपरिणामो एगो च्चिय जीव! तुमं, किमिमेहिं बज्झसयणजोगेहिं । इय भावणाए चलितो, थेवं पि न धम्मझाणाओ ॥७॥ कसिणा परीसहचमू, सहोवसग्गेहिं जइ वि उद्वेज्जा । दूरं दुस्सहयेगा, भयजणणी अप्पसत्ताणं धिइधणियबद्धकच्छो, हत्थं पीडिज्जमाणगत्तो वि । पडिपुन्नवंछियऽत्थो व्य-प्रणाउलो तमऽहियासेइ एयाए भावणाए, चिरकालं पविहरेज्ज सुद्धाए । काऊण अत्तसुद्धिं दंसणनाणे चरिते य पडिवज्जंतो कप्पं, अप्पाणमिमाहिं तुलइ मुणिवसभो । एसो वि जहासतिं भावेड़ इमाउ को दोसो धन्नो सो च्चिय भययं, सिरिअज्जमहागिरी गरुयसत्तो । 2 तीए वि हु जिणकप्पे, तप्परिकम्मं कयं जेण ॥१२॥ तथाहि“श्री आर्यमहागिरिदृष्टान्तः” कुसुमपुरनगररन्नो, नंदस्स विसिट्ठबुद्धिमयरहरो । मंती सगडालो नाम, सायगो जिणमयविहन्नू नलकूबरो व्य रूयेण तस्स पुत्तो पवित्तगुणकलितो "नामेण थूलभद्दो, परमविलासी य भोगी य सो सगडालेण विस- प्पओगओ साहियम्मि मरणट्ठे । वररुइपवंचरुट्ठे, दठ्ठे नंदं महासत्तो भणिओ रन्ना अपिउसं-तियं पयं भयसु पुव्वनाएण । रज्जभरमुद्धरं धरसु, धीर! मोत्तूण कुवियप्पं मुहमहुरं परिणइमंगुलं च, सो चिन्तिऊण घरवासं । निच्छिन्नविसययंछो, पडियन्नो संजमुज्जोगं | संभूयविजयमुणिवइ-पयंऽतिएऽ हिगयसयलासुत्तऽत्थो । अणुयोगधरो जातो, तक्कालियमुणिवरवरिट्ठो जो पुव्वपरिचियाए, उवकोसविलासिणीए गेहम्मि । युत्थो चाउम्मासं, मुसुमूरियमयणमाहप्पो अच्चतविम्हयकरं चरियं अज्जऽवि निसामिउं जस्स । के के न होंति आणंद - बहलपुलयंऽचियसरीरा धीरा ते च्चिय जेसिं, संते वि मणवियारहेउम्मि । न वियारमेड़ तग्गिह गएण इति संसियं जेण | सीहगुहामुहउस्सग्ग - कारिपमुहप्पहाणमुणिमज्झे । अइदुक्करदुक्करकार - गो त्ति जो भासिओ गुरुणा | निम्मलसीलाऽऽणंदिय-मणाए नरनाहदिन्नपइपुरओ । उवकोसाए वि सभत्ति - पुव्यमुययूहिओ जो य 'न दुक्करं अम्बयलंबितोडणं, न दुक्करं सिक्खिउ नच्चियाए । तं दुक्करं तं च महाऽणुभावं, जं सो मुणी पमययणम्मि युत्थो'
॥१०॥
॥११॥
इय कोमुइमयलंछण- सच्छहजसलच्छिमंडियजयस्स । जाया से दो सीसा, महागिरि तह सुहत्थी य ते वि तहाविहनिम्मल - गुणमणिनिहिणो विणिज्जियाऽणंगा । भव्यजणकुमुयबोहण - पयंडससिमंडलसमाणा | चरणकरणाऽणुओग - प्पहाणसव्वाऽणुओगपरिहत्था । उच्छाइयबहलसमु- च्छलन्तमिच्छत्ततमपसरा
1. तद्विमर्शार्थं = तत्परीक्षार्थम् । 2. तीए = अतीते = व्युच्छिन्ने । 3. पितृसत्कम् ।
॥९८॥
॥९९॥
॥१३॥
mřn
॥१५॥
॥१६॥
॥१७॥
॥१८॥
॥१९॥
॥२०॥
॥२१॥
॥२२॥
॥२३॥
॥२४॥
॥२५॥
॥२६॥
॥२७॥
110