________________
संवेगरंगशाला श्लोक नं. ३८२०-३८५५
भावनाद्वारम् परिचय पडिबंधमिम, निरत्थयं सरसु धम्ममडणवजं । भाइ-पिइ-माइतुल्लो, एक्को एसो च्चिय जियाण ॥२०॥ एवं मुणिणा भणिए, सयंभुदत्तो परेण विणएण । पडियज्जइ पव्यज्ज, कुणइ विचित्तं तवोकम्म ॥२१॥ विहरइ गुरुणा सद्धिं, गामाऽऽगरनगरसंकुलं वसुहं । दुस्सहपरीसहचर्मु, अहियासिंतो महासत्तो
૨૨ા एवं च चिरं कालं, विहरिता नाणदंसणसमग्गो । थोवाऽऽउयं च नाउं, भत्तपरिन्नं पवज्जतो
॥२३॥ गुरुणा पन्नविओ सो, अहो महाभाग! पुन्नभरलब्भं । पज्जंतकालियमिमं, सविसेसाऽऽराहणविहाणं ॥२४॥ ता सयणे उवहिम्मि य, कुले य गच्छे य निययदेहे वि । पडिबंधं मा काहिसि, मूलमडणत्थाणमेस जओ॥२५॥ इच्छामो अणुसढेि ति, जंपिउं गुरुगिराए बद्धरई । ताहे सयंभुदत्तो, पडिवन्नो उत्तम अटुं
॥२६॥ तप्पुन्नपगरिसेण य, 'आउट्टो कुणइ पुरजणो पूयं । अह सो पुव्यविउत्तो, सुगुत्तनामो लहुगभाया ॥२७॥ परिभममाणो पत्तो, तम्मि पएसम्मि तो पुरीलोगं । एगाऽभिमुहं मुणिवं-दणडट्ठमिं तं पलोइत्ता ૨૮ના पुच्छियडमणेण किं एस, एत्थ बच्चड़ जणो समग्गो वि । कहियं नरेण एक्केण, तस्स जह एत्थ मुणियसभो॥२९॥ क्यभत्तपरिच्चागो, सद्धम्ममहानिहि व्य पच्चक्खो । नियसड़ तं पुण तित्थं य, वंदिउं एस जाइ जणो ॥३०॥ एवं सोच्चा कोऊहलेण, लोगेण सह सुगुत्तो वि । समणं सयंभुदत्तं, दटुं तं देसमडणुपत्तो
॥३१॥ अह मुणिणो रूयं पे-च्छिऊण संजायपच्चभिन्नाणो । पम्मुक्कदीहपोक्कं, रोइत्ता भणिउमाऽऽढतो ॥३२॥ हे भाय! सयणवच्छल!, छलिओ सि कहं व कूडसमणेहिं । जं परिसिं अवत्थं, गओ तुम दूरकिसियंडगो॥३३॥ अज्ज वि छड्डेहि लहुं, पासंडमिमं ययामु नियदेसं । तुज्झ वियोगेण फुडं, फुट्टइ मह हिययमऽचिरेण ॥३४॥ इय जंपियम्मि तेणं, सयंभुदत्तो वि ईसिपडिबंधा । तं वाहरि पुच्छइ, समग्गमवि पुव्ववुत्तंतं ॥३५॥ सो वि य चिलायधाडी-विहडणपामोक्खनियगयुत्तंतं । साहेइ सोगवलिर-अक्खराए वाणीए दुक्खत्तो ॥३६॥ अह कलुणवयणसवणुब्भवंत-पडिबंधकलुसियज्झाणो । सव्वट्ठसिद्धिपाओग्ग-कंडगाई पि खंडिता રૂણા तदुवरि सिणेहदोसेणं, मरिय सोहम्मदेवलोगम्मि । मज्झिमगाऽऽऊ देयो, सयंभुदत्तो समुप्पन्नो
૨૮ एवं भावसिईए, जो जो जोगो हवेज्ज पडिपंथी । आराहणाऽभिलासी, तं तं यज्जेज्ज उज्जुत्तो ॥३९॥ एतो च्चिय गणिणा सह, इच्चाइ निदंसियं पयत्तेण । आराहणुच्चपासाय-भावसिई विलग्गस्स
૪૦ ता उत्तिमट्ठकारी, सव्यं सुहसीलयं उपयहिऊण । भावसिइमाऽऽरुहिता, विहरेज्जा पेमपामुक्को ॥४१॥ इय मयणभुयगगरुलो-यमाए संवेगरंगसालाए । आराहणाए मूलि-ल्लयम्मि परिकम्मविहिदारे
॥४२॥ | पत्थुयपन्नरसण्हं, पडिदाराणं कमाउणुसारेण । भणियमिमं तेरसम, सीइविसयं पडिदारं
॥४३॥ "भावनाद्वारम्" - | सीइसमारूढो वि हु, न भावणाए विणा थिरो होइ । ता भावणदारमऽह, सवित्थरत्थं परुवेमि ॥४४॥ भाविज्जइ इमीए, जीवो जं तेण भावणा भणिया । दविहा सा पुण णेया, अपसत्था तह पसत्था य ॥४५॥ कंदप्प' देवकिब्बिस, अभियोगा' आसुरी य संमोहा। एसा हु अप्पसत्था, पंचविहा भावणा तत्थ ॥४६॥ कंदप्पभावणा नाम, जत्थ हासाऽऽइबहुपयारेहिं । अप्पाणं भावेई, सा य भवे पंचहा एवं
॥४७॥ कंदप्पे कोक्कुइए', दुयसीलत्ते य हासकरणे य । परविम्हयजणणे वि य, कंदप्पो णेगहा तत्थ ૪૮ | अट्टट्टहास-परिहास-णिहयउल्लावकामकहरूयो । कामोवएसकाम-प्पसंसविसओ य नायव्यो
૪ti कुक्कुइयं पुण तं जं, सयमऽहसं अच्छिभुमयपमुहेहिं । देहाऽयययेहिं परं, सपरिप्फंदेहिं हासेड़ ॥५०॥ दुयसीलतं तं पुण, जं किर दप्पेण गमणभासाऽऽइ । सव्यं पि कज्जजायं, अच्वंतदुयदुयं कुणइ । ॥५१॥ हासकरणं पि तं जं, वेसविसेसस्स करणओ अहवा । सवियारवयणतो या, सपरेसिं हासजणणं ति ॥५२॥ परविम्हयजणणं पि हु, जमिंदजालक्कुहेडगाऽऽईहिं । परविम्हयं जणेई, थेवं पि सयं अविम्हइओ ॥५३॥ इय निद्दिट्ठा कंदप्प-भावणा अह कुदेवभावरी । पंचवियप्पा किब्बिसिय-भावणा भन्नए बीया ॥५४॥ सुयनाण१ केवलीणं२, धम्मायरियाण३ सव्यसाहणं४ । अव्वन्नभासणं तह य, गाढमाइल्लया व ति ॥५५॥ 1. आवृत्तः = आवर्जितः । 2. कण्डकानि = संयमश्रेणिअध्यवसायस्थानानि । 3. प्रहाय । 4. स्वयमहसन् । 5. कुहेडगे = चमत्कारकारकं मन्त्रतन्त्रादिज्ञानम्। 6. अवर्णवादकथनम् ।
108