________________
संवेगरंगशाला श्लोक नं. ३७८६-३८१६
स्वयम्भूदत्तदृष्टान्तः जइ कहवि चिलाएहिं, पम्मुक्को ता कयंततुल्लेण । डसिओम्हि भुयंगेणं, अहह! विचित्तं विहिसरुवं ॥८६॥ अहवा जम्मो मरणेण, जोव्वणं सह जराए संजोगो । सममेव वियोगेणं, उप्पज्जड़ किमिह सोगेण ટળી एवं परिभातो, जा बच्छच्छायमडणुसरइ सिसिरं । ता तरुणो हेट्ठठियं, चारणसमणं महासत्तं
૮૮|| | सुत्तं परियत्ततं, विचित्तनयभंगसंगदुव्यिगमं । पेच्छइ पउमासणबन्ध-धीरमुवरुद्धमणपसरं ।
॥८९॥ विसमविसोरगविसविह-रियस्स भययं! ममेत्थ पत्थाये । सरणं तुमं ति जंपिय, विचेयणो तयणु सो पडिओ॥९०॥ अह तं विसवसनिन्नट्ठ-चेयणं पेच्छिऊण कुणाए । परिचिंतइ मुणिवसभो, किमियाणिं जुज्जाए काउं ॥९१॥ पायपओयणनिरयाण, नो गिहत्थाण ताव उवयारे । पट्टिउमुचियं साहूण, सव्वभूयऽप्पभूयाण
॥९२॥ ताणवयारे तचिहिय-पावाणाण कारणं जम्हा । निरवज्जवित्तिणो वि ह, भवंति गिहिसंगदोसेणं
॥९३॥ जड़ पुण ते उवयरिया, मोतूणं सव्वसंगमऽचिरेणं । पडिवज्जिय पव्वज्ज, जयंति सद्धम्मकज्जेसु ॥१४॥ ता होज्ज तक्कया नि-ज्जरा वि इय चिन्तिरस्स समणस्स । अनिमित्तमेव सहसा, विप्फुरियं दाहिणं नयणं ॥१५॥ तो तदुवयारमाऽऽभो-गिऊण दट्टण से भुयंगदंसं । चरणोवरिम्मि सुहुमं, वियाररहियं च मुणिवसभो ॥६॥ परिभावइ नूणमिमो, जीविस्सइ जेण दंसठाणमिमं । अविरुद्धं सिरपमुहाणि, चेव सत्थे विरुद्धाणि ॥९॥ तहाहिसीसे लिंगे 'चिबुए, कंठे संख्सु तह गुदे य थणे । ओट्टे बच्छयलम्मि य, भुमयासुं नाभिनासउडे ॥९८॥ कचरणतले खंधे, कवासुं इक्खणे निडाले य । केसंतसंधिदेसेसुं, जाइ दट्ठो जमगिहम्मि ॥१९॥ तहापंचमीअट्ठमीछट्ठी-नवमीचउद्दसीतिहीसु अहिदट्ठो । पक्वते वि विणस्सइ, अज्जं च तिही वि न विरुद्धा ॥३८००॥ नक्वत्तं पि हु दुटुं, मघा विसाहा य मूलमऽसिलेसा । रोहिणिअद्दा कित्तिय, तं पि न वट्टइ इह मुहुत्ते ॥१॥ रिटें पि पुव्यमुणिणो, भणंति मणुयस्स भुयंगदट्ठस्स । कंपो लालामुयणं, जिंभा नयणाऽरुणतं च ॥२॥ मुच्छा सरीरभंगो, कयोलखामत्तणं पहाहाणी । हिक्का सरीरसीय-तणं च अचिरेण मरणाय
॥३॥ न य एत्तो एगं पि हु, दीसइ रिट्ठ इमस्स भव्यस्स । ता कीरइ पडियारो, दयापहाणो हि जिणधम्मो ॥४॥ परिभाविऊण एवं, मुणिवसहो झाणनिमियथिरनयणो । अणुसुमरिउं पवत्तो, विसेससुत्तं समुवउत्तो ॥५॥ अह जाय सरयससहर-निभरपसरंतपहपहासिल्लं । उल्लवइ अमयकुल्ला-ऽणुकारिणिं अक्वरस्सेणिं . ॥६॥ ताव तिमिरं व दिवसयर-पहभरऽब्भाहयं महाऽहिविसं । नटुं सुत्तविउद्धो ब्व, उट्ठिओ सो वि पडुदेहो ॥७॥ तो जीवियव्यदाय ति. पवरसाह ति जायपडिबन्धो । नमिऊण सबहमाणं, तं समणं भणिउ भयवं! भमंतभीसण-सावयकुलसंकुलाए अडवीए । मन्ने पुन्नेणं मे, तुम्ह निवासी इहं जातो
॥९॥ कहमऽन्नहा महाविस-विसहरविसहरियचेयणस्स ममं । होज्जेह जीवियव्यं, जड़ न तुम नाह! होतो सि ॥१०॥ कत्थ मरुमंडलो कत्थ, कप्पविडयी महाफलसमिद्धो । कत्थ अधणस्स गेहं, कत्थ व तत्थेव रयणनिही ॥११॥ कत्थाऽहं सुदुहट्टो, अणप्पमाहप्पवं च कत्थ तुमं । अहह! विहिविलसियाणं, को परमत्थं जए मुणड़ ॥१२॥ एवंविहोययारिस्स, तुज्झ भययं महं अधन्नस्स । दिन्नेण केण केण व, करण जाएज्ज रिणमोक्खो ॥१३॥ मुणिणा भणियं भद्दय!, जड़ रिणमोक्खं समीहसे काउं । निरवज्जं पव्वज्जं, पडिवज्जसु ता तुममियाणिं ॥१४॥ उवयारो वि मए तुह, एईए कएण नणु कओ इहरा । अस्संजयचिन्ताए, अहिगारो नत्थि सुमुणीण ॥१५॥ न य भद्द! धम्मयियलं, सलहिज्जइ जीवियं मणुस्साणं । ता चयसु गिहाऽऽसंगं, णिस्संगो हवसु सुस्समणो॥१६॥ भालयलाऽऽरोयियपाणि-कमलमउलेण तेण तो भणियं । भयवं! करेमि एयं, नवरं लहुभाइपडिबंधो ॥१७॥ विहरेइ मम मणं जड़ य, होज्ज सह तेण दंसणं कहयि । ता निस्सल्लो पव्यज्ज-मेक्कचित्तो करेज्जमडह॥१८॥ मुणिणा पयंपियं भद्द!, जइ तुमं विसवसा मओ होतो । ता कह लहुगं भाउग-मडवलाइंतो सि एवं च ॥१९॥ 1. चिबुके = होठना नीचेना भागमा । 2. शर्केषु = आंखनी नजीकना अवयवोने विषे । 3. कृतिकानक्षत्रम् । 4. जृम्भा = बगासुं । 5. हिक्का = हेडकी आववानो रोग।
107