________________
संवेगरंगशाला श्लोक नं. ३७५०-३७८५
स्वयम्भूदत्तदृष्टान्तः अह सो सिइमाऽऽरुढो!, वसहिं उवहिं च उग्गमाऽऽईहिं । दोसेहिं उयहयं परि-हरित्तु सम्म खु विहरेज्जा ॥५०॥ |गणिणा सह संलायो, कज्जं पड़ सेसएहिं साहहिं । मोणं से मिच्छजणे, भज्जं सन्नीसु सजणे य ॥५१॥ | इहरा जह तह अन्नोऽन्न-संकहक्खित्त चित्तपसरस्स । कस्स वि पमायओ पत्थु-यडत्थविग्यो वि होज्ज तओ॥५२॥ आराहणमिच्छंतो, तदेगचित्तो जएज्ज सीईए । एयाए विगमम्मि, सयंभुदत्तो ब्व सीएज्ज
॥५३॥ तहाहि
“स्वयम्भूदत्तदृष्टान्तः" कंचणपुरम्मि नगरं, वसंति दो भायरा जणपसिद्धा । अवरोप्परदढपणया, सयंभुदत्तो सुगुत्तो य ॥५४॥ णिययकुलक्कमअविरुद्ध-सुद्धवित्तीए जीवणोवायं । कुणमाणाणं तेसिं, कालो योलेइ लीलाए। ॥५५॥ अह एगम्मि अवसरे, युट्ठीविरहेण कूरगहवसओ । पउरजणजणियदुक्खं, दुभिक्खं नियडियं घोरं ॥५६॥ खीणा चिरसंगहिया, ताहे तणरासिणो महंता वि । सुमहल्ला वि य पल्ला, धन्नाण वि उयगया निहणं ॥५॥ सीयंतचउप्पयदुपयवग्ग-मऽवलोइऊण उब्विग्गो । परिचत्तयवत्थो प-त्थियो वि आणवइ नियपुरिसे ॥५८॥ रे! रे! पुरीए जस्सऽत्थि, जेत्तिओ धन्नसंचओ एत्थ । तत्तियमेत्तस्सऽद्धं, तस्स बलो गेण्हह लहु त्ति ॥५९॥ एवं आणत्तेहिं, तहेव सव्वं अणुट्ठियं तेहिं । रायपुरिसेहिं जमभिउडि-भंगभीमेहिं सव्वत्थ
॥६०॥ तो सविसेसं लोगो छुहाओ धणसयणनासओ य दढं । अच्वन्तरोगभरविहु-रियो य मरिउं समाढतो । ॥६१॥ सुन्नीहुंतेसु य मंदिरेसु, रत्थासु रुंडमुंडेहिं । दुग्गम्मासु लोएसु, सुत्थदेसे सरंतेसु
॥६२॥ सो वि हु सयंभुदत्तो, सुगुत्तसहितो पुराउ नीहरिओ । सत्थेण समं लग्गो, गंतुं देसंतराभिमुहं ॥६३॥ दूरपहमऽइक्कंते सत्थे, पत्ते य रन्नमज्झम्मि । संनद्धा रणसज्जा, चिलायधाडी समावडिया
॥६४॥ | पमुक्कहक्कभीसणा, चायोवलग्गमग्गणा । उब्बद्धउद्धकेसिया, जमेण नाई पेसिया
॥६५॥ तमालतालसामला, विपक्खभंगपच्चला । फुरंततारखग्गिया, सविज्जू नं घणोलिया
દુદ્દા वेल व्य सागरुट्ठिया, संछन्नभूमिवट्ठिया । सच्छंदचारदारुणा, निभिन्नरन्नवारणा
૬૭ कुरंगमंसपोसिया, विसिट्ठलोयदूसिया । जुज्झेण सा य लग्गिया, रणेक्कबद्धरंगिया
॥६८॥ अह कुंतखग्गभल्लय-पमुहप्पहरणकरा समरधीरा । सत्थसुहडा वि तीए, समगं जुझेण संलग्गा ॥६९॥ | खंडियपयंडसहडं, विहडियरणरहसनस्सिरनरोहं । उप्पित्थसत्थनाहं. जायं समरं महाभीमं
॥७०॥ अच्चंतनिद्दएणं, पबलबलेणं चिलायनिवहेणं । कलिकालेण व धम्मो, निहतो सत्थो समत्थो वि ॥७१॥ घेत्तूण सारमऽत्थं, सुरुवरामाजणं मणुस्से य । बंदग्गाहेण ततो, चिलायसेणा गया पल्लिं
॥७२॥ सो वि य सयंभुदत्तो, कहं पि नियलहुगभाउगविउत्तो । धणयं ति चिंतिऊणं, चिलायसेणाए संगहितो ॥७३॥ |सुचिरं निद्दयकसघाय-बंधणाऽऽईहिं उयहओ वि दढं । सो इच्छड़ जाय न किंपि, देयदव्यं चिलाएहिं ॥७४॥ ताव विणासियपसुमहिस-रुधिरधाराऽणुलित्तभवणाए । दाराऽयबद्धकुस्सर-रणंतगुरुघंटयाउडलीए
॥७५॥ | पदिणपुन्नोवाइय-चिलायकीरंततप्पणविहीए । रत्तकणवीरमाला-विरइयपूओवयाराए
॥७६॥ गयचम्मनिवसणाए, चामुंडाए पयंडरुवाए । उवहारऽत्थं नीओ, भयवसवेवंतसव्यंडगो
॥७७॥ रे वणियाऽहम! जड़ जीवि-यब्वमऽभिलससि ता लहुं दव्यं । अज्ज वि इच्छसु अम्हं, किमडकंडे जासि जमभवणं॥७८॥ एवं ते जपंता, सयंभुदत्तं न जाय खग्गेण । घायंति ताय सहसा समुट्ठिओ बहलहलबोलो
॥७९॥ हो! मुंचह एयं, वरागमडणुसरह वेरियग्गमिमं । थीबालबुड्ढविद्धंस-कारिणं मा चिरावेह
૮૦ एसा हम्मइ पल्ली दज्झन्ति इमां मंदिराई पि । इय उल्लायं सोच्चा, सयंभुदत्तं विमोत्तूण
॥८ ॥ पवणजइणा जवेणं, सुमरियचिरवेरिसुहडसंपाया । कच्चाइणीगिहातो, ते पुरिसा झत्ति नीहरिया ૮૨ जाओ अज्जेय अहं, अज्जे व य सयलसंपयं पत्तो । इइ चितंतो तुरियं, सयंभुदत्तो अवक्कतो ॥८३॥ भीसणचिलायभयतर-लिओ य गिरिकुहरमज्झयारेण । बहलतवल्लिपडला-ऽऽउलेण अपहेण यच्वंतो ૧૮૪ खद्धो भयंगमेणं, उप्पन्ना येयणा महाघोरा । परिचिंतियं च तेणं. नण विणस्सामि एत्ताह
॥८५॥ 1. सन्नीसु = सम्यग्दृष्टिषु । 2. नाइ = इव । 3. नं = इव । 4. घणोलिया = मेघपङ्क्तिः । 5. उप्पित्य = त्रस्त ।
106