________________
श्रेणिद्वारम्
संवेगरंगशाला श्लोक नं. ३७१६-३७४६ छक्कायरक्वणपरो, खामणमरिसावणाहिं उज्जुत्तो । अविराहगो अचवलो, जिइंदियो जियतिदंडरिऊ ॥१६॥ | जियचउकसायसेन्नो, समसत्तमित्तयाए वस॒तो । इय पंडियमरणेणं, जो ह मओ सुम्मओ सो ह ॥१७॥ एयं पंडियमरणं, सम्मविट्ठी लहंति लहुकम्मा । पायेंति मंदपन्ना वि, किमिह चिन्तामणीरयणं
॥१८॥ | सेसं तु बालमरणं, बालाण पए पए सुलभमेव । नवरं तमऽणत्थफलं, संसारपयड्ढणं जेण ॥१९॥ बालो मुक्खो सो पुण, सनियाणं अणसणं तवं विविहं । काऊण मओ जायइ, यंतरजाईसु असुहासु ॥२०॥ तत्थुप्पन्नो तं तं, करेइ बालो व्य केलिपडिबद्धो । जेण पुण भवसमुद्दे, अणोरपारम्मि परिभमइ ॥२१॥ तो तं पंडियमरणं, असेसम्मक्खयत्थमुवउत्ता । कुणमाणा सइ धीरा, नित्थारगपारगा हुंतु
૨૨) एगं पंडियमरणं, मरिऊण पुणो बहूणि मरणाणि । न मरंति अप्पमत्ता, चरितमाऽऽराहियं जेहिं ॥२३॥ संजमगुणेसु सम्मं, सुसंवुडा सव्वसंगओ मुक्का । जे उ चयंति सरीरं, पंडियमरणं क्यं तेहिं ર૪ जं निज्जरेइ कम्म, असंयुडो सुबहुणा वि कालेण । तं संवुडो तिगुतो, खवेइ ऊसासमित्तेण વેરા | निच्छयतिदंडविरया, तिगुत्तिगुत्ता तिसल्लनिस्सल्ला । तिविहेण अप्पमत्ता, जयजीवदयापहाणमणा
॥२६॥ पंचमहव्ययनिरया, संपुन्नचरित्तसीलसंजुत्ता । विहिपुव्वविहियमरणा, भवंति आराहगा मुणिणो.
રળી अच्वाहीणा जाहे, धीरा सुयसारकलियपरमऽत्था । तो आयरियविदिन्नं, उवंति अब्भुज्जयं मरणं ૨૮ |पंडियमरणं च इम, विसुज्झमाणस्स चेव जीवस्स । कस्म वि जड़ संपज्जड़, विसेसकुसलाऽणुबन्धस्स ॥२९॥ रयणकरंडयतुल्लं, उम्बरपुष्पं व दुल्लहं लोए । एयं पंडियमरणं, पुन्नविहीणा न पावेति मरणं चिय मरणाणं, जराण पुण पडिजर च्चिय विणासे । एयं पंडियमरणं, अपुणब्भावो य जम्मस्स ॥३१॥ सारीरमाणसोभय-समुभवाऽसंखतिवदुक्खाणं । पंडियमरणमएणं, सव्याण जलंऽजली दिन्नो ॥३२॥ अन्नं चजं जं जयम्मि जायइ, जीवाणं साऽणुबंधमिट्ठसुहं । तं तं वियाण सव्यं, पंडियमरणस्स विप्फुरियं ॥३३॥ अहवाजं साउणुबंधमिटुं, जमणिटुं निरऽणुबंधमिह किंपि । तं सव्यं पि वियाणसु, पंडियमरणदुमस्स फलं ॥३४॥ एक्कं पंडियमरणं, सव्वभवाऽणिट्ठनिट्ठवणदक्खं । अहवेक्को अग्गिकणो, न डहइ किं इंधणपबंधे ॥३५॥ एयं पंडियमरणं पिया व माया व बंधुवग्गो व । जीवाणं हियकरणे, रणम्मि सुहडोव्य परिहत्थं ॥३६॥ ढक्कियकुगइदुवारं पयडीकयसुगइपुरपयेसं च । निद्दारियदुरियरयं, पंडियमरणं जए जयउ
॥३७॥ अहमपुरिसाण दुलहं, उत्तमपुरिसाण सेवणिज्जं जं । उत्तमफलसंजणयं, पंडियमरणं जए जयउ તેરે जं जं अहिलसणिज्जं, जं जं च सुदुल्लहं सलहणिज्जं । तस्संपाडणपडुयं, पंडियमरणं जए जयउ ॥३९॥ जं किर चिन्तामणिकाम-घेणुकप्पड्माण वि असज्झं । तस्संपाडणपडुयं पंडियमरणं जए जयउ ॥४०॥ एक्कं पंडियमरणं, छिन्दइ जाईसयाई बहुयाई । तं मरणं मरियव्यं, जेण मओ सुहमओ होइ ॥४१॥ जड़ भयमऽत्थि मरणतं, पंडियमरणेण ता मरेयव्यं । एक्कं पंडियमरणं छिन्दइ सयलाणि मरणाणि ॥४२॥ के सक्का बन्नेउं, पंडियमरणस्स गुणगणं सम्म । जं चरिऊण सुधीरा, असेसम्मक्खयमुति ૪૩ इय पावजलणजलभर-समाए संवेगरंगसालाए । आराहणाए मूलिल्ल-यम्मि, परिकम्मविहिदारे ॥४४॥ पत्थुयपन्नरसण्हं, पडिदाराणं कमाउणुसारेण । भणियमिमं बारसमं, अहिगयमरणं ति पडिदारं ॥४५॥
“श्रेणिद्वारम्” - अहिगयमरणे अंगी-कए यि नाऽऽराहणं विणा सीतिं । आरोदुमडलं जीयो ति, सीइदारं पवक्खामि ॥४६॥ सीई य होइ दुविहा, दव्ये भाये य तत्थ दवम्मि । उच्चट्ठाणाऽऽरोहण-हेऊ निस्सेणिगाऽऽईया ॥४७॥ संजमठाणाणं कंडगाण, लेसाठिईविसेसाणं । सद्धतराणडक्कमणं भावसिई केवलं जाय
॥४८॥ तहाहिउवरुवरिमगुणठाणं, पडियज्जंतस्स होइ भावसिई । दव्यसिई निस्सेणी, पासायमियाऽऽरुहंतस्स 1. सुमृतः । 2. परिहत्थं = कुशलं = समर्थमित्यर्थः । 3. सीति = श्रेणिम्।
॥४९॥
105