________________
संवेगरंगशाला श्लोक नं. ३६८०-३७१५
सुन्दरीनन्ददृष्टान्तः | वसणपरंपरनिव्यत्तणेक्क-पडुविहिविहाणवसगाए । मज्झ पत्तीए अलं, इमाए दुहणियहहेऊए
૮૦ आवइगया वि उत्तम-कूलप्पसूयत्तणेण नो एसा । साहिस्सइ नियवत्तं ति, चिंतिऊणं महीवड़णा ॥८१॥ अणुणइऊणं मंजुल-गिराहिं नीया कहं पि नियगेहे । काराविया य गाढो-वरोहओ भोयणाऽऽइविहिं ૮૨ मणवंछियं च सव्यं संपाडइ तीए मेइणीनाहो । अणुरागेणं सप्पुरिस-वित्तिभावेण य सया वि
॥८३॥ समाणदाणसप्पणय-संकहारंजिय ति मुणमाणो । महुरगिराए नरेंदो, एगंते सुंदर भणड़
૮૪ો ससिमुहि! सरीरमणनि-व्युइहरं पुव्वकालयुत्तंतं । मोत्तूण मए सद्धिं, जहिच्छियं भुंज विसयसुहं ॥८५॥ पदिणसोगोवहया, सुकुमारा सुयणु! तुज्झ कायलया । दीवयसिहोयतत्ता, मालतिमाल व्य पमिलाइ ॥८६॥ न य सुयण! जोव्वणं पव्य-णिंदुबिंब व जणमणाऽऽणंदं । सोगविडप्पकडप्यु-प्पीडियमुवचिणइ सोहग्गं ॥७॥ अच्चंतसुंदरं पि हु, मणोऽभिरामं पि भुवणदुलहं पि । पब्भट्ट नटुं या, वत्थु सोइंति नो कुसला ॥८॥ ता होउ भूरिभणिएण, कुणसु मह पत्थगं तुम सहलं । पत्थायुचियपवित्तीए, चेव जत्तं कुणंति बुहा ॥८९॥ अच्चन्तकन्नकड्यं, अस्सयपव्वं च तीए सोच्वेमं । वयभंगभयवसट्टाए, गाढदक्खाउलमणाए। ॥९०॥ भणियं भो नरपुंगव!, सुकुलपसूयाण जणपसिद्धाण । नयमग्गदेसगाणं, तुम्हारिसपवरपुरिसाण
॥९१॥ अच्चन्तमऽणुचियं उभय-लोगविद्धंसणेक्कपडुयं च । परमणिरमणमेयं, अवजसपडहो तिहुयणे वि ॥९२॥ रन्ना पयंपियं कमल-वयणि! चिरपुन्ननिवहउवणीयं । रयणनिहिमडणुसरंतस्स, होज्ज किं दूसणं मज्झ ॥१३॥ तो नरवइनिरुवक्कम-निबंधं मुणिय तीए पडिभणियं । जइ एवं ता नरवर!, चिरगहियाऽभिग्गहो जाय ॥१४॥ पुज्जड़ ता पडिवालेसु, मज्झ तं केत्तियं पि नणु कालं । पच्छा य तुज्झ वंछा-डणुरूवमऽहमाउडचरिस्सामि॥९५॥ एवं सोच्चा तुट्ठो, भूमिवई नट्टखेड्डमाऽऽईणि । चित्तविणोयऽत्थं से, दरिसाविन्तो गमइ कालं ९६॥ अह पुवभणियनंदो, वानरभावेण वट्टमाणो सो । गहिओ मक्कडखेड्डा-बगेहि उविओ त्ति काऊण नट्टाइबहुकलाओ, सिक्ववियो पइपुरं पि दंसित्ता । ते पुरिसा तं घेत्तुं, समागया सिरिपुरे कहवि ॥९८॥ खेल्लावित्ता पड़मंदिरं च, ते रायमंदिरम्मि गया । पारद्धो य तहिं सो, पणच्चिउं सव्यजत्तेण ॥९९॥ अह नच्चंतेण कहिं पि, सुंदरी रायसंनिहिनिसन्ना । दिट्ठा णेणं चिरपणय-भाववियसंतनेत्तेण ॥३७००॥ कत्थ मए दिट्टेयं ति, चिंतयंतेण तेण पुणरुतं । जाई सरिया नाओ, सव्यो च्चिय पुष्ययित्ततो ॥१॥ तो परमं निब्येयं, समुव्यहंतेण चिन्तियं तेण । हा! हा! अणत्थनिहिणो, धिरत्थु संसारयासस्स
॥२॥ जेण तहाविहनिम्मल-विवेयजुत्तो वि धम्मरागी वि । अणुसमयसमयसंसिय-विहिणाऽणुट्ठाणकारी यि ॥३॥ तह बालमरणवसओ, विसमदसं एरिसिं समणुपत्तो । तिरियत्ते वटुंता य, संपयं किं रेमि अहं ॥४॥ अहया किमडणेण विचिंतिएण, इय अवसराऽणुरुवं पि । पकरेमि धम्मकम्म, पज्जतं जीवियव्येण । इय सो परिभावंतो 'सुढिओ ति मुणित्तु तेहिं पुरिसेहिं । नीओ सट्ठाणम्मि उ, तेणं पुण अणसणं गहियं ॥६॥ पंचपरमेट्ठिमंतं, अणुसुमरंतो य सुद्धभावेण । मरिऊणं उववन्नो, दिव्यो देवो महिड्ढियो
॥७॥ ओहिवसमुणियचिरवइ-यरो य अवयरिय बोहइ नरिंदं । सुंदरिमवि सूरीणं, अप्पड़ पव्यज्जगहणउत्थं ॥८॥ इय तिरियत्तगयस्स वि, · पंडियमरणं पणामइ जीयस्स । सुगइपुरपरमरज्जं, निरवज्जं भणियजुत्तीए किंचआजम्मं पि करिता, कडमड़ रइयपावपब्भारं । पच्छा पंडियमरणं, लहिऊण य सुज्झए जीवो
॥१०॥ संसाररन्नपडिओ, अणाऽऽइजीयो न ताय उत्तरइ! जाय न पंडियमरणं, अपत्तपुव्यं इहं लहइ
॥११॥ पंडिपमरणेण मया, तेणेव भवेण केई सिझंति । केई पुण देवलोए, गंतूण इहाऽऽगया सन्ता ॥१२॥ साव्यकुलेसु जम्म, पावित्ता सुचिरचरियसामन्ना । पंडियमरणेण मया, सिज्झंति भवम्मि तइयम्मि ॥१३॥ नारयतिरियविवज्ज, सुमणुयदेवेसु विलसमाणा वि । अट्ठभवडब्भन्तरओ, पंडियमरणेण सिझंति ॥१४॥ तत्थ य गिही मुणी वा, निज्जंतुपएससंठियो विहिणा । उद्धरियसव्वसल्लो वज्जियनीसेसआहारो ॥१५॥ 1. सुढिओ = श्रान्तः ।
104