________________
संवेगरंगशाला श्लोक नं. ३६४३-३६७६
सुन्दरोनन्ददृष्टान्तः | विज्जाविक्कमगुणसलह-णिज्जवित्तीए जो धरइ जीयं । तस्सेय जीवियं वन्न-णिज्जमियरस्स किं तेण ॥४३॥ उप्पज्जति विणस्संति, णेगसो के जयम्मि नो पुरिसा । जलबुब्बुय व्य परमत्थ-रहियसोहेहिं किं तेहिं ॥४४॥ कह सो वि पसंसिज्जइ, न जस्स सप्युरिसकित्तणाऽवसरे । चागाउइगुणगणेणं, पढम चिय जायए रेहा ॥४५॥ इति चिंतिऊण तेणं, परतीरदुल्लभभंडपडिहत्थं । पारे पारावारस्स, झत्ति पगुणीकयं पोयं
॥४६॥ गमणुम्मणं च तं पेच्छि-ऊण अइविरहकायरत्तेण । अच्चंतसोगविहुराए, सुंदरीए इमं भणियं
॥४७॥ हे अज्जउत्त! अहमऽवि, तुमए सह नूणमाऽऽगमिस्सामि । पेमपरायत्तमिमं, चित्तं न तरामि संठविउं ॥४८॥ इय भणिए दढतरपणय-भाववक्खित्तचित्तपसरेणं । पडियन्नमिमं नंदेण, तयऽणु जायम्मि पत्थावे ॥४९॥ आरूढाई दोन्नि वि, ताई विसिट्ठम्मि जाणवत्तम्मि । पत्ताणि य परतीरं, खेमेणाऽणाऽऽउलमणाणि ॥५०॥ विणिवट्टियं च भंडं, उवज्जिओ भूरिकणगसंभारो । पडिभंडं घेत्तूण य, इंताण समुद्दमज्झम्मि ॥५१॥ पुव्वक्यकम्मपरिणति-वसेण अच्वंतपबलपवणेण । विलुलिज्जन्ती नावा, क(झ)डत्ति सयसिक्करा जाया ॥५२॥ अह कहवि तहाभवियव्ययाए, उवलद्धफलगखंडाणि । एक्कम्मि चेव वेला-उलम्मि लग्गाणि लहु ताणि ॥५३॥ अघडंतघडणसुघडिय-विहडणवावडविहिस्स जोगेण । जायं परोप्परं दंस-णं च गुरुविरहविहुराणं ॥५४॥ तो हरिसविसायवसु-च्छलन्तदढमन्नु'फुन्नमलसरणी । सहस त्ति सुंदरी नंद-कंठमऽवलंबिउं दीणा ॥५५॥ | रोविउमाऽऽरद्धा निव्यि-रामनिवडंतनयणसलिलभरा । जलनिहिसंगुवलग्गंडबु-बिंदुनियहं मुयंति व्य ॥५६॥ कह कहवि धीरिमं धा-रिऊण नंदेण जंपियं ताहे । सुयणु किमेवं सोगं, रेसि अच्चंतकसिणमुही ॥७॥ को नाम मयच्छि! जए, जाओ सो जस्स नेव वसणाणि । पाउब्भूयाणि न या, जायाणि य जम्ममरणाणि ॥५८॥ कमलमुहि! पेच्छ गयणं-गणेक्कचूडामणिस्स वि रविस्स । उदय-पयाव-विणासा, पइदिवसं चिय वियंभंति ॥५९॥ किं वा न सुयं तुमए, जिणिंदवयणम्मि जं सुरेंदा वि । पुव्वसुकयक्खयम्मि, दुत्थाऽवत्थं उवलभंति ॥६०॥ कम्मयसवत्तिजंतूण, सुयणु! किं एत्तिए वि परितावो । जेसिं छाय व्य समं, भमडइ दुक्खाण दंदोली ॥६१॥ इय एवमाऽऽइवयणेहिं, सुंदरिं सासिउं वसिमहत्तं । तीए समं चिय चलिओ, नंदो तन्हाछुहकिलंतो ॥२॥ अह सुंदरीए भणियं, पिययम! एतो परिस्समकिलन्ता । अच्वंततिसाऽभिहया, पयमऽवि न तरामि गंतुमऽहं॥६३॥ नंदेण जंपियं सुयणु, एत्थ वीसमसु तं खणं एक्कं । जेणाऽहं तुज्झ कए, सलिलं कुत्तो वि आणेमि ॥६४॥ पडिसुयमऽणाए ताहे, नंदो आसन्नकाणणुद्देसे । सलिलाऽवलोयणत्थं, तं मोत्तूणं गतो सहसा .॥६५॥ | दिट्ठो य क्यंतेण व, विजंभिउब्भडमुहेण सीहेण । तिव्वछुहाऽभिहएणं, अइचवलललंतजीहेण
॥६६॥ तत्तो भयसंभंतो, विस्सुमरियअणसणाऽऽइकायव्यो ।' अट्टज्झाणोवगतो, निहओ सो असरणो तेण ॥६७॥ | उववन्नो य तहिं चिय वणसंडे बालमरणदोसेण । चुयसम्मत्तसुहगुणो, सो नंदो वानरत्तेण
॥६॥ एतो य सुंदरीए, परिवालिंतीए अइगयं दिवसं । तह वि हु न जाव नंदो, समागतो ताव संखुद्धा ॥६९॥ निच्छइयतविणासा, धसत्ति सा नियडिया धरणिवढे । मुच्छानिमीलियऽच्छी, मय व्य ठाऊण खणमेक्कं ॥७॥ वणकुसुमसुरहिमारुय-मणागउवलद्धचेयणा दीणा । रोविउमाउडरद्धा निबिड-दुक्खपामुक्कपोक्कारा ॥१॥ हा अज्जउत्त! हा जिणवरिंद-पयपउमपूयणाऽऽसत्त! । हा सद्धम्ममहानिहि!, कत्थ गओ? देहि पडिवयणं ॥७२॥ हा पायदइव! धणसयण-गेहनासे वि किं न तुट्ठो सि । जमडणज्ज! अज्जउत्तो वि, निहणमिन्हेिं समुवणीओ॥७३॥ हे ताय! सुयावच्छल! हा हा हे जणणि! निक्कवडपेमे । दुहजलहिनिवडियं कीस, निययधूयं उवेहेह ॥७४॥ इय सुचिरं विलवित्ता, निबिडपरिस्समकिलामियसरीरा । कयलनिहित्तवयणा, सुतिक्खदुक्खं अणुहवंती ॥५॥ |तुरगपरिवाहणउत्थं, तत्थोवगएण सिरिउरनिवेण । दिट्ठा कह वि पियंकर-नामेणं चिन्तियं च इमं ॥७॥ सावन्भट्ठा किमिमा, तियसवहू मयणविरहिया व रई । वणदेवया व विज्जा-हराण रमणि व्य होज्ज ति॥७७॥ विम्हियमणेण पुट्ठा य, सुयणु! का तं सि? किमिह आवससि? । कतो य आगया? कीस, वहसि संतावमेवं ति ॥८॥ अह सुंदरीए दीहुउण्ह-मुक्कनिस्सासतरलियगिराए । सोगवसमउलियडच्छीए, जंपियं भो महासत्त! ॥९॥ 1. फुन्न = पूर्ण । 2. प्रेतैः = भूतैः मृतैः वा । 3. गुल्मदोषेण ।
103