________________
संवेगरंगशाला श्लोक नं. ३६०६-३६४२
सुन्दरीनन्ददृष्टान्तः
॥९॥
॥१०॥
सद्दहगा पत्तियगा य, रोयगा जे हु जिणवराऽऽणाए । संमत्तमऽणुसरंता, ते खलु आराहगा होंति जिणभणियपवयणमिणं, असद्दहंतेहिं अणेगजीयेहिं । बालमरणाणि तीए, मयाणि काले अणंताणि न य तेहिं अणंतेहिं वि, विवेयवियलाण नाणरहियाण | जीवाण वरायाणं, संपन्नो को वि गुणलेसो ॥११॥ बालमरणस्स तम्हा, वित्थरमऽवहत्थिउं वियागं मे । संखेयेण भणन्तस्स, दिन्नकण्णा निसामेह ॥१२॥ बालमरणेहिं जीवा, वियडंमि भवाऽडवीकडिल्लमि । भमिया भमिन्ति भमिहिन्ति, दीहकालं किल दुहत्ता ॥१३॥ तहाहि
एत्थ पुणरुत्तदुत्तर - जम्मजरामरणपरिसरणरीणा । भवजंतजंतुगोणा, अपत्तपारा परिभमंता
mřn
चउसु वि गईसु जं जं, जं जं चुलसीइजोणिलक्खेसु । जीवाणमणिट्ठपयं तं तं दुक्खं अणुभवंति ॥१५॥ किंच
॥१७॥
॥१८॥
॥१९॥
॥२०॥
॥२१॥
॥२२॥
॥२३॥
॥२४॥
॥२५॥
॥२६॥
॥२७॥
૫રા
जं निरऽणुबंधमिट्ठ, जं चाऽगिट्ठमऽणुबंधि दुद्धरिसं । तं बालमरणतरुणो, फलविलसियमाऽऽहु मुणियसभा ॥ १६ ॥ इय बालमरणभीसण - सरूवमुवजाणिऊण धीरेहिं । पंडियमरणं गज्झं, नामऽथो तस्स पुण एवं पंडा भन्नइ बुद्धी तीए जुओ पंडिओ ति नायव्यो । तस्स मरणं तु जं तं, पंडियमरणं समक्खायं तं पुण भत्तपरिन्ना - मरणं चिय एत्थ पत्थुयं सत्थे । जेण मरंताण धुवं जायड़ वंछियफलपसिद्धी काले वि दुस्समाए, संघयणे वि हु अणिट्टछेवट्टे । विरहे वि 2 अइसईणं, तह दढधिइबलअभावे वि एयं पि वियरइ, च्चिय, सुंदरकालाऽऽइजोगसज्झाणं । पाओवगमणइंगिणि- मरणाणं साहणिज्जफलं एयं हि मणोवंछिय - सुहफलदाणेक्ककप्पतरुसंडं । इममऽन्नाणतमोघण - दुस्समरयणीए सरयससी एयं हि भीमभवमरु - मज्झे विलसंतविमलजलसरसी । अच्वंतियदोगच्चे, चिंतारयणं पहाणमिणं |इममऽइदुरंतदुग्गड़ - गत्ताओ उत्तमुत्तरणमग्गो । एयं सिवपासाया - ऽऽरुहणविहीए सुनिस्सेणी | धीबलवियलाणम काल - मच्चुकलियाणमऽ कयकरणाण । निरवज्जमऽज्जकालिय-जईण जोग्गं निरुयसग्गं निच्छियमरणाऽवत्थो, वाहीघत्थो जई गिहत्थो वा । भविओ भत्त्यरिन्ना - पंडियमरणे जएज्ज ततो पंडियमरणेण मया, अनंतसत्ता सिवाऽऽलयं पत्ता । बालमरणेण य पुणी, भमंति भीमं भयाऽरन्नं एगं पि एगवारं, पंडियमरणं जियस्स दुक्खाइं । निन्नासित्ता दूरं, सग्गऽपवग्गे सुहं देइ जाएण जीचलोगे, सव्वेण वि जं अवस्समरियव्यं । ता कहवि तह मरिज्जइ, जह मरणं पुण ण संभवइ ॥२९॥ तिरियत्तमुवगतो वि हु, पंडियमरणं कहं पि जइ लहड़ । तो वंछियत्थसिद्धिं, सुंदरिनंदो व्य कुणड़ जिओ ||३०|| तहाहि“सुन्दरिनन्ददृष्टान्तः” एत्थेव जंबुदीवे, भरहे वासम्मि वासवपुरि व्य । विनुहजणहिययहरणी, अणवरयपयट्टपरममहा | सिरिवासुपुज्जजिणवर - वयणिं दुविबुद्धभवियकुमुयवणा । लच्छीए सोहिया चक्क पाणिमुत्ति व्व जयपयडा ॥३२॥ चंपा नामेण पुरी, आसि परिभवियधणवइधणोहो । वत्थव्यो तत्थ धणो, अहेसि सेट्ठी गुणविसिट्ठो तस्स य वसुनामेणं, निवासिणा तामलित्तिनयरीए । वणिएण समं मेत्ती, संजाया निरुवचरिय ति | जिणधम्मपालणपरा- यणाण सुस्समणचलणभत्ताणं । तेस्सिं यच्चंतेसुं, दिणेसु एगम्मि पत्थाये अव्युच्छिन्नं पीड़, पवंछमाणाण निच्चकालं पि । सुंदरिनामा धूया, नियगा धणसेट्ठिणा दिन्ना नंदस्स वसुसुयस्स उ, कओ विवाहो य सोहणमुहुत्ते । दावियभुवणऽच्छरिओ, महया रिद्धीसमुदएणं अह सुंदरीए सद्धिं पुब्वऽज्जियपुन्नपाययस्सुचियं । नंदस्स विसयसुहफल - मुवभुंजंतस्स जंति दिणा अच्चतविमलबुद्धि-तणेण विन्नायजिणमयस्सावि । तस्सेगम्मि अवसरे, जाया चिंता इयसरूवा ववसायविभवविगलो पुरिसो लोगम्मि होइ अवगीओ । कापुरिसो त्ति विमुच्चइ, पुव्यसिरीए वि अचिरेण ॥ ४० ॥ ता पुव्यपुरिससंतइ-कमाऽऽगयं जाणवत्तवाणिज्जं । पकरेमि पुव्यधणविल-सणेण का चंगिमा मज्झ ॥४१॥ किं सो वि जीवइ जए, नियभुयजुयलऽज्जिएण दव्येण । जो वंछियं पयच्छड़, न मग्गणाणं पइदिणं पि ॥ ४२ ॥ 1. गज्झं = ग्राह्यम् । 2. अतिशयिनाम् = अतिशययुक्तज्ञानिपुरुषाणाम् ।
॥३१॥
॥३३॥
જો
॥३५॥
॥३६॥
॥३७॥
મેળો ॥३९॥
102