________________
संवेगरंगशाला श्लोक नं. ३५७२-३६०८
॥७४॥
॥७५॥
॥७६॥
मरणविभक्तिद्वारम् अधिगतमरणद्वारम् जड़ से दुक्खत्ताए, सव्ये वि हु पोग्गला परिणमेज्जा । तहवि न से थेवा वि हु, विसुत्तिया होड़ झाणस्स ॥ ७२ ॥ | जड़ सव्यपोग्गलचओ, अहव सुहत्ताए तस्स परिणमड़ । तह वि न से संजायइ, विसोत्तिया सुद्धझाणस्स ॥७३॥ सच्चित्ते साहरिओ, सो तत्थुप्पिक्खए विमुक्कंडगो । उवसंते उवसग्गे, जयणाए थंडिलमुवे वायणपरियट्टणपुच्छणाओ, मोत्तूण तह य धम्मकहं । सुतउत्थपोरिसीए, सरेइ सुत्तं च एगमणो एवं अट्ट वि जामे, अनुअट्टो झायए पसन्नमणो । आहच्च निद्दभावे वि, नऽत्थि थेवं पि सड़नासो | सज्झायकालपडिले - हणाऽऽइयाओ न संति किरियाओ । जम्हा सुसागठाणे वि, तस्स झाणं न पडिकुट्टं ॥७७॥ आवासयं च सो कुणड़, उभयकालं पि जं जहिं कमइ । उयहिं पडिलेहेड़ य, मिच्छक्कारो य से खलिए ॥ ७८ ॥ | वेउब्विय आहारग - चारणखीरासवाऽऽइलद्धीओ । कज्जे वि समुप्पन्ने, विरागभावा न सेवड़ सो मोणाऽभिग्गहनिरओ, आयरियाऽऽईण पुट्ठवागरगो ।' देवेहिं माणुसेहि य, पुट्ठो धम्मक्कहं कहड़ एवं इंगिणिमरणं, सुयाऽणुसारेण साहियं सम्मं । पाओवगमणमेत्तो, समासओ चेय यन्निस्सं किर जत्थ कत्थई एत्थ, मरणभेयम्मि पायवस्सेव । उयगमणमऽवत्थाणं, जायड़ पाओयगमणं तं जं जत्थ जहा अंगं, निक्खिवड़ तं तहिं तह धरेड़ पाओवगमणमेयं, नीहारं वा अनीहारं उवसग्गेण वि जं सो, साहरिओ कुणड़ कालमऽन्नत्थ । तं भणियं नीहारिय-मियरं पुण निरुवसग्गम्मि ॥८४॥ | पुढवी - आऊ - तेऊ, - वाउ - वणस्सइ - तसेसु साहरितो । वोसट्टचत्तदेहो, अहाऽऽउयं पालड़ महप्पा | मंडण - गंधाऽऽलेवण -भूसियदेहो वि जावजीवं सो । पाअवोगतो विट्ठड़, निच्चेट्ठो सुद्धलेसागो
॥७९॥
॥८०॥
॥८१॥
॥८२॥
૫૮૫
॥८५॥
॥૬॥
॥८७॥
॥८८॥
॥८९॥
॥९१॥
॥९२॥
जं पाययो व्य उद्घट्ठिओ व्य, पासट्ठिओ व्वं सो भाइ : । उव्वत्तणाऽऽइरहितो, निच्चेट्ठो होइ तेणं ति इय सत्तरसमरणसरूव - कित्तणं किंपि काउमेत्ताहे । तच्चरिमत्तिगविसयं यत्तव्यं किंपि देसेमि सव्वाओ अज्जाओ, सव्ये च्चिय पढमसंघयणवज्जा । सव्ये वि देसविरया, भत्तपरिन्नं पवज्जंति अह इंगिणिमरणं पुण, दढतरधिड़बलजुया अणुट्ठिन्ति । अज्जापमुहाणं पुण, लक्खिज्जड़ तस्स पडिसेहो ॥९०॥ पढमिल्लुयसंघयणा, संलिहियऽप्पाऽहवा असंलिहिया । दढतमधीबलजुत्ता, पाओवगमं पुण कुणंति नेहवसा देवेणं, साहरिया 1 देवऽरन्नमाइसु । न विते चलति धीरा, पारद्धविसुद्धझाणातो तेसिं पुणयोच्छेओ चोद्दसपुवीण होइ बुच्छेए । पढमिल्लुयसंघयणं तत्तो न परेण होड़ जओ एवं इमंमि दारे मरणं संखेवतो समक्खायं । आराहणफलदारे, फलं तु एयस्स वि भणिस्सं | इय समओदहिअमओ-बमाए संवेगरंगसालाए । आराहणाए मूलि - ल्लयंमि परिकम्मविहिदारे | पत्थुयपन्नरसण्हं पडिदाराणं कमाऽणुसारेण । एक्कारसमं भणियं, मरणविभत्ति ति पडिदारं पुब्धिं मरणाणि पव-न्नियाणि सामन्नओ बहुविहाणि । एतो य पगयमरण-द्दारसरूवं परूवेमि “अधिगतमरणद्वारम्”
॥९३॥
॥९४॥
॥९५॥
॥९६॥
॥९७॥
किं पुण पगयं भण्णइ, पंडियमरणं दुहोहवल्लीण । विद्धंसणेक्क निक्कड - धारुब्भडपरसुपडितुल्लं एयविवक्खं पुण, बाल-मरणमऽक्खंति खीणमोहमला । उभयसरूयं च इमं, पंचवियप्पं परिकमि पंडियपंडियमरणं, पंडिययं बालपंडियं तइयं । बालमरणं चउत्थं, पंचमगं बालबालं ति तत्थ पढमं जिणाणं, बीयं साहूण देसविरयाणं । तइयं संनिसु तुरियं, मिच्छद्दिट्ठीण पंचमयं अन्ने उ सूरिणो पुण, एत्थं पत्थुयपमेयविसयम्मि । मरणपणगस्सरूये, इमं विभागं भांति जहा पंडियपंडियमरणं, मरमाणाणं तु केवलीण भये । भत्तपरिन्नाऽऽई पुण, पंडियमरणं मुणिवराणं | देसविरयाणमऽविरय-संमाण य बालपंडियं मरणं । मिच्छदिट्ठीउवसम- पराण जं बालमरणं तं जं च कसायकलुसिया, मरंति दढमऽभिगहीयमिच्छता । सव्वजहन्नं भन्नइ, तं मरणं बालबालं ति अहवा पंडियमरणाई, तिन्नि दो चेव बालमरणाई । पढमाई संमदिट्ठिस्स, जाण बीयाई इयरस्स तत्थाऽऽइल्लेहिं तिहिं, मरमाणाणं कमेण मरणेहिं । उत्तम - मज्झ - जहन्नो, नेओ अब्भुज्जओ उ विही संमत्ताऽणुगयमणो, जीवो मरणे असंजओ जड़ वि । जिणवयणमऽणुसरंतो, परितसंसारियो तहवि 1. देवरन्नमाइसु - तमस्कायादिषु । 2. ०निकड = कठिन । 3. सम्यग्दृष्टिषु ।
101
॥९८॥ ॥९९॥
॥३६००॥
॥१॥
mn
॥३॥
nn
॥५॥
Fl
॥७॥
॥८॥