________________
संवेगरंगशाला श्लोक नं. ३४६२-३४६८
मरणविभक्तिद्वारम्-जयसुंदरसोमदत्तदृष्टान्तः वइदेसाए पुरीए, नरविक्कमरायविहियरक्खाए । सेट्ठी सुदंसणो आसि, तस्स पुत्ता दुवे जाया ॥२॥ जयसंदरो ति पढो. बीओ पण सोमदत्तनामो ति । दो वि य कलासु कुसला, दो वि य रूयाउइगुणजुत्ता॥६३॥ दो वि परोप्परपणय-प्पहाणचित्ता पगिट्ठसत्ता य । वटुंती किच्चेसुं, इहपरलोयाविरुद्धेसु
॥६४॥ एगम्मि य पत्थावे, महल्लमुल्लं क्याणय घेत्तुं । ते बहुनरपरियरिया, अहिछत्ताए पुरीए गया
॥६५॥ तत्थ य अच्छंताणं, ववहारवसा परोप्परं मेती । जाया भावपहाणा, जयवद्धणसेट्ठिणा सद्धिं
કદી सोमगिरी विजयसिरी, दोण्णि य धूयाउ तस्स सेट्ठिस्स । दिन्ना तो तेण तेसिं, विहिओ य विहीए वीवाहो ॥६॥ तो ते ताहिं सद्धिं, अणिंदियं बुहयणस्स जहसमयं । पंचविहविसयसोक्खं, उवभुंजता परियसंति ॥८॥ अन्नम्मि अवसरम्मि, निजनगरा गयनरेण ते युत्ता । हंभो! पिउणा तुब्भे, सिग्घं एह ति आणत्ता ॥६९॥ जम्हा अणिवत्तयसास-कासपमुहेहिं भूरिरोगेहिं । सो पीडिओ समीहइ, तुब्भाणं दंसणं हत्थं
॥७०॥ एवं सोच्चा ते त-खणेण मोत्तुं तहिं चिय कलते । ससुरस्स कहिय वत्तं, पिउपासे पट्ठिया झत्ति ॥१॥ अच्छिण्णपयाणेहिं, बच्वंता निययमंदिरे पता । दिट्ठो य परियणो तत्थ, सोयविच्छायमुहसोहो ॥७२॥ दिटुं भवणं पि पणट्ठ-सोहम इभीसणं सुसाणं व । उवरयदीणाडणाह-प्पयाणसालानिउत्तजणं
॥७३॥ हा हा हयम्ह ताओ, दिवंगओ फुडमिमं घरं तेणं । कमलवणं पिय अत्थमिय-दिणयरं जणइ नेव रई ॥७४॥ एवं परिभाविन्ता, चेडीदिन्नाऽऽसणम्मि आसीणा । एत्थंउतरंमि गुरुसोग-वेगवाहाऽऽउलऽच्छेण ॥७५॥ काऊण पायवडणं, णिवेइया परियणेण नीसेसा । अच्वंतसोगजणणी, तेसिं पिउणो मरणवत्ता
॥७६॥ तो ते विमुक्ककंठं, विसंथुलं रोविउं समारद्धा । पडिसिद्धा य कहं पि हु, महुरगिराए परियणेण ॥७॥ अह तेहिं जंपियं कहह, असरिसं पेममुव्यहंतेण । अम्हाणमडपुण्णाणं, ताएणं किं समाइटें ? ॥७८॥ सोगभरगग्गिरेणं, ता भणियं परिजणेण निसुणेह । ताएण तुम्ह दंसण-मडच्वंतं अहिलसंतेण
॥७९॥ एहिन्ति मज्झ पुत्ता, ते तप्पुरओ इमं च तं च अहं । साहिस्सामि ति पयं-पिरेण नो पुच्छिराणं पि ॥८०॥ | अम्हाण किंपि सिटुं, अच्वन्तपयंडरोगवसओ य । तुम्हमळणागमणे च्चिय, पत्तो सो झत्ति पंचत्तं एयं च निसुणिऊणं, किं पि अणाइक्खणिज्जसंतावं । तिव्यं समुव्यहन्तेहिं, तेहिं पामुक्कपोक्क हा कीस निग्घिण! तए, कीणास! न संगमो समं पिउणा । विहिओ ति किं च पायेहिं, तत्थ अम्हेहिं युत्थं ति ॥८३॥ एमाऽऽइ विलविरेहि, पुणो पुणो ताडिउत्तमंगेहिं । तह कह वि परुण्णं जह, जणेहिं पहिएहि वि य रुण्णं ॥८४॥ तो चत्तभत्तपाणा, ते कहमऽवि परियणेण पण्णयिया । तह वि य उवरोहेणं, समत्थकिच्चेसु. वटुंति ॥५॥ अण्णम्मि अवसरम्मि, तेहिं दमघोससूरिणो पासे । संसारुच्छेयकरो, निसुओ सव्वन्नुणो धम्मो तो मच्चुरोगदोगच्च-सोगजरपमुहदुक्खपडिहत्थं । संसारमडसारं नि-च्छिऊण संजायवेरग्गा
॥८७॥ ते दो वि हु गुरुपुरतो, भणन्ति भालयलधरियकरकमला । भयवं! तुम्ह समीचे, पव्यज्जं गिहिमो अम्हे ॥८८॥ अह गुरुणा सुत्तुवओग-मुणियतब्भावविग्घलेसेण । भणियं महाऽणुभावा!, उचिया तुम्हाण पव्वज्जा ॥८९॥ नवरं थीपच्वइओ, भावी तुम्हं सुदूरमुवसग्गो । जइ तं जीवाऽवगमे वि, निप्पकंपा सहह सम्मं ॥१०॥ ता पडिवज्जह सज्जो, पव्यजं उज्जमेह मोक्खकए । इहरा हासट्ठाणं, किरिया आरूढवडियाण ॥९१॥ तेहिं भणियं भगवं!, जइ अम्हं जीवियव्यपडिबंधो । होज्ज मणागं पि तया, न धरेज्जा विरतिगहणमई ॥१२॥ ता भववासुव्विग्गाण, तुज्झ पयपउमजुयललग्गाण । विग्घे वि अविचलाणं, अम्हाणं देहि पव्यजं ॥१३॥ तो दिक्खिऊण गुरुणा, कायव्वविही निदंसिओ सव्यो । सुत्तऽत्थेहिं च परं, निप्फत्तिं सम्ममुवणीया ॥१४॥ गुरुकुलवासे सुचिरं, यसिउं ते एगया महासत्ता । नियगुरुणो आणाए, एगागिविहारिणो जाया ॥१५॥ अह कहवि विहरमाणो, अणिययवित्तीए सम्ममुवउत्तो । अहिछत्ताए पुरीए, साहू जयसुंदरो पत्तो ॥१६॥ तत्थ य जा किर तेणं, परिणीया आसि सेट्ठिणो धूया । सोमसिरी सा पाया, तक्कालं असईवित्तीए ॥९॥ गब्भवई संजाया, चिंतइ जयसुंदरो जड़ इहेइ । 'उप्पय्याविय तो तं, नियदुच्चरियं निगृहेमि
॥९८॥ 1. उत्प्रव्राज्य = प्रव्रज्यां मोचयित्वा इत्यर्थः ।
98