________________
संवेगरंगशाला श्लोक नं. ३४२७-३४६१
मरणविभक्तिद्वारम् - जयसुंदरसोमदत्तदृष्टान्तः अह तब्बहिया उस्सग्ग-मुवगतो सो पलोइओ तेण । तद्देसमाउडगएणं, पायेणं कालसेणेणं
॥२७॥ तो भणिया नियपुरिसा, रे! रे! सो एस वेरिओ मज्झ । एगागिणा वि जेणं, तइया बद्धो म्हि लीलाए ॥२८॥ ता संपयं पणासह, सहसा एयस्स पोरुसज्यलेवं । मुक्काऽऽउहो सयं चिय, जा चट्टइ एस वीसत्थो ॥२९॥ सोऊण इमं पुरिसेहिं, कोववसफरतअहरेहिं । सत्थेहिं विचित्तेहिं, सो हम्मन्तो विचिंतेड़ रे जीव! मणागं पि हु, मा काहिसि बालिसेसु एएसु । वहणुज्जएसु वि तुमं, पओसभावं कहपि जओ॥३१॥ 'सव्यो पुवकयाणं, कम्माणं पायए फलवियागं । अवराहेसु गुणेसु य, निमित्तमित्तं परो होइ' ॥३२॥ जड़ पच्छा वि हु तुमए, सोढव्या तिक्खदुक्खदंदोली । ता वरमिन्हिं सहिया, सन्नाणसहाइसहिएण ॥३३॥ जड़ चंडचक्किणो वि हु, तहाविहं बंभदत्तनामस्स । नयणुप्पाडणदुक्खं, विहियं पसुवालमेतेण ॥३४॥ जइ अरिहा वि हु होउं, पत्तो उयसग्गवग्गमऽइघोरं । तइलोरंगमज्झे; अतुल्लमल्लो महावीरो ॥३५॥ जड़ वा वि तहा दुसहं, बंधुक्खयपमुहपायवेहंऽतं । अच्वन्ततिक्खदुक्खं, पतो सिरिवासुदेवो वि ॥३६॥
थेवं पि. कीस अवयारकारिस पओसं । अवहंतो नो यसि, सायत्ते पसमसोक्खम्मि ॥३७॥ उवहिगणगुरुकुलेसु वि, पडिबंथो सव्यहा जड़ विमुक्को । सइ भंगुरे, असारे, तया सरीरे कह णु मोहो॥३८॥ इय धम्मज्झाणपरो, स महप्पा तिखखग्गघाएहिं । निहओ तेहिं जाओ, देवो सव्वट्ठसिद्धम्मि ॥३९॥ इय जं भणियं पुव्यिं, क्यचागो निम्ममो य लीलाए । साहू पत्थुयमहत्थं, साहइ तं दंसियमिमं ति ॥४०॥ इय मणअलिमालइमा-लियाए संवेगरंगसालाए । आराहणाए मूलि-ल्लयम्मि परिकम्मविहिदारे ॥४१॥ पत्थुयपन्नरसण्हं, पडिदाराणं कमाउणुसारेण । चायाऽभिहाणमेयं, पडिदारं देसियं दसमं
"मरण विभक्तिद्वारम्" - सव्यच्चागो पुव्यं, पवन्निओ सो य संभवति मरणे । ता मरणविभत्तिमऽहं, दारं एतो निदंसेमि ॥४३॥ आयीचि ओहिं अंतिया-बलायमरणं यसमरणं च । अंतोसल्लं तब्भव-बालं तह पंडियं मीसं ॥४४॥ छउमत्थमरण" केवलि-बेहाणस३ गिद्धपिट्ठमरणं च। मरणं भत्तपरिन्ना, इंगिणि६ पाओवगमणं च ॥४५॥ इय सत्तरस विहीउ', मरणे गुरुणो गिरंति गुणगुरुया । तेसिं सरुवमाहुणा, योच्छामि अहाऽऽणुपुब्बीए ॥४६॥ पइसमयाऽऽउयदलविह-डणं जमाऽऽवीइमरण युत्त तं । नरगाऽऽइभवनिमित्ता-ऽऽउकम्मदलियाणि पुण जाणि॥४७॥ अणुभविय संपयं मरइ, जड़ पुणो ताणि चेव अणुभविउं । मरिही तया तमेवं-भूयं भणियं अवहिमरणं ॥४८॥ नरगाऽऽइभवनिमित्ता-उदलियमडणुभविय मरइ हु मओ वा । न य तदणुभविय मरिही, पुणो तमाऽऽयंतियं मरणं॥४९॥ संजमजोगविसन्ना, मरंति जे तं बलायमरणं ति । इंदियविसयवसगया, मरंति जे तं वसट्टे ति ॥५०॥ लज्जाए गारवेण य, बहुस्सुयमएण वा वि दुच्चरियं । जे न कहिंति गुरूणं, न हु ते आराहगा होति ॥५१॥ गारवपकनिबुड्डा, अइयारं जे परस्स न कहेन्ति । दसणनाणचरित्ते, ससल्लमरणं भवति तेसिं ॥५२॥ एयं ससल्लमरणं, मरिऊण, महाभए दुरुत्तारे । सुइरं भमंति जीया, दीहे संसारकंतारे
॥५३॥ नरतिरिभवपाउग्गाऽऽउं, बंधिउं तक्कए मरंतस्स । तिरियस्स नरस्स य जं, तं तब्भवमरणमाऽऽहंसु ॥५४॥ मोत्तुं अकग्मभूमग-नरतिरिए सुरगणे य नेरइए । सेसाणं जीवाणं, तब्भवमरणं तु केसिंपि
॥५५॥ मोतूण ओहिमरणं, आवीचिआइयं ति पंचेव । सेसा मरणा सव्ये, तभवमरणेण नेयव्या
॥५६॥ अविरयमरणं बालमरणं ति, विरयाण पंडियं बेति । जाणाहि बालपंडिय-मरणं पुण देसविरयाणं ॥५७॥ मणपज्जयोहिनाणी-सुयमइनाणी मरंति जे समणा । छउमत्थमरणमेयं, केवलिमरणं तु केवलिणो ॥५८॥ गिद्धाऽऽइभक्खणं गिद्ध-पट्ठमुब्बंधणाऽऽइ वेहासं । एए दोन्नि वि मरणा, कारणजाए अणुन्नाया ॥५९॥ जओआगाढे उयसग्गे, दुभिक्ख्खे सव्यओ दुरुत्तारे । अपिहिमरणं पि दिटुं, कज्जे कडजोगिणो सुद्धं तेणं चिय मुणिपवरा, जयसुंदरसोमदत्तनामाणो । मरणाई पडियन्ना, वेहाणसगद्धपट्ठाई
॥६१॥ तहाहि
“जयसुंदरसोमदत्तदृष्टान्तः” . 1. उत्तराध्ययन सूत्र।
97