SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ संवेगरंगशाला श्लोक नं. ३३६०-३४२६ | अहवा दंसणनाण- चरितसुद्धी य विणयसुद्धी य । आवासयसुद्धी वि य, पंचवियप्पा हवइ सुद्धी | इंदिय' कसाय 'उवहीण, भत्तपाणस्स तह सरीरस्स । एस विवेगो भणितो, पंचविहो भावदव्यगता अहवा सरीर' सेज्जा' - संथारु 'बहीण' भत्तपाणस्स ' । वेयावच्चगराण य, एस विवेगो उ पंचविहो इय कयसच्चच्चागो, लीलाए हरइ मरणकाले वि । विजयपडायं सहसा, सहस्समल्लो व्व मुणिवसभो तहाहि “सहस्रमल्लदृष्टान्तः” सहस्रमल्लदृष्टान्तः ॥९०॥ ॥९१॥ ॥९२॥ ॥९३॥ संखउरंमि पुरवरे, अहेसि भूमिवई कणगकेऊ । नयसच्चचायसोंडीर - याऽऽईगुणरयणरयणनिही सेवाविहिंमि कुसलो, गुणाऽणुरागी य परमभत्तो य । नामेण वीरसेणो, तस्साऽसी सेवगो एक्को सो पुण विणयपरक्कम-पमुहगुणाऽऽवज्जिएण नरवइणा । गामसयजीवणं पि हु, दिज्जन्तं नो समीहेड़ अह एगंमि अवसरे, सदेससीमामडंबनाहेण । दुग्गबलगव्विएणं, चोराहिवकालसेणेणं हीरंतं निजदेसं, निसामिउं जायगाढकोयेणं । उब्बद्धभिउडीमीमा - ऽऽणणेण भणियं महीयइणा हंहो महन्तसामन्त- मन्तिसेणाहिया ! सुहडपवरा ! । किं कोवि कालसेणं, णिज्जिणिउं भे समत्थोऽत्थि अह जावऽज्ज वि सामन्त- पभिइणो नेव किंपि जंपंति । देव! समत्थोऽहं ताव, जंपियं वीरसेणेणं तो सविलासाए. सपम्हलाए, वियसंतकुमुयसोहाए । दिट्ठीए सप्पसायं, पलोइओ सो नरिंदेणं | सामिसपसायलोयण- पलोयणुऽप्पन्नगुरुपमोएण । पुणरवि तेणं भणियं देव! विसज्जेसु मं एगं |रन्ना सहत्थतंबोल - दाणपुव्यं विसज्जिओ ताहे । सामन्ताऽऽइजणो वि य, मोणेण ठिओ असूयाए अह रायाणं पणमिय, नीहरिओ सो झडत्ति नयराओ । पत्तो य कालसेणस्स, पल्लिनाहस्स पासम्मि भणितो य तेण एसो रुट्ठो तुह भूवई कणगकेऊ । 1 कालमुहं पविससि काल - सेण ! सेणाए सममिन्हिं दुब्बहगव्युग्गीवेण, कालसेणेण सोउमऽवि एवं । किं एगागी काही, इमो वरागो ति अवगणिओ तो कुवियकयन्तकडक्ख-तिक्खमुक्खणियखग्गधेणुलयं । पाइक्कचक्कपम्मुक्क- घायसंघायमऽगणेंतो अत्थाणमंडलिं मिंदिऊण, कयकरणयाए रणसूरो । केसेसु कालसेणं, झडति सो गिण्हिउं भणइ रे रे पुरिसा ! जड़ मज्झ, घायमेत्तो करिस्सह हयासा ! । कालेण नूण कवलि-ज्जिही तया तुम्ह एस पहू ॥९॥ तग्घायकरा पुरिसा, पडिसिद्धा तयऽणु कालसेणेण । जो इह पहरड़ सो मह, पहरड़ 2जीए त्ति भणिरेण ॥१०॥ एत्थंडतरंमि तग्गुण-रंजियमणकणगकेउवयणेण । हरिकरिरहजोहाऽऽउल - मऽणुपत्तं चाउरंगबलं ताहे सो वंचित्ता, अणाऽऽउलंगेण वीरसेणेण । भत्तिभरनिब्भरेणं, उयणीओ कणयकेउस्स ॥७॥ ॥८॥ ॥११॥ ॥१२॥ ॥१३॥ ॥१४॥ ॥१५॥ ॥१६॥ ॥१७॥ ॥१८॥ ॥१९॥ तुट्ठो राया दिन्नं गामसहस्सं च से पसाएण । नाममऽवि तस्स ठवियं, सहस्समल्लो त्ति भूवइणा सो वि मडंबाऽहिवई, संधिं घडिऊण निययठाणम्मि । सक्कारिऊण रन्ना, विसज्जिओ हरिसियमणेण कालक्कमेण पवरो, सुदंसणो नाम मुणिवई तत्थ । उज्जाणम्मि णिसन्नो, दिट्ठो य सहस्समल्लेण अह भत्तिभरोणयमत्थएण, वंदितु तस्स सो चरणे । जिणधम्मं सोउमणो, आसीणो भूमिवट्ठम्मि गुरुणा वि य संसारा- ऽसारतपरूवणागुणपहाणो । निव्वाणलाभसारो, कहिओ जिणदेसिओ धम्मो आयन्निऊण य इमं महन्तजायन्तपवरवेरग्गो । नमिऊण पुणो चलणे, गुरुणो भणिउं समाढतो भयवं! तवचरणविवज्जियाण, अच्चतमोहमूढाण । भवजलहिनिवडियाणं, जीवाणं कामभोगेहिं धणसयणाऽऽईएहिं थेयो वि हु जायए न साहारो । मोतूणमेक्कमऽमलं, धम्मं, चियं परभवसहेज्जं ता जड़ पेच्छह मम किंपि, जोग्गयं देह झति पव्यज्जं । पज्जंतदारुणेणं, पज्जतं गेहवासेणं ता सुत्तुवओगेणं, गुरुणा से जोग्गयं मुणेऊण । दिन्ना जिणिददिक्खा, असंखदुक्खोहखयजणणी तो नायसाहुजणजोग्ग-पवरकिरियाकलावपरमत्थो । अहिगयबहुसुत्त प्रत्थो, सो जाओ थेवदियहेहिं कालक्कमेण य दढं, देहाऽऽईसु चत्तपणयभावेण । पडिवन्नो जिणकप्पो, तेण सुहनिप्पियासेण जत्थइत्थमियनिवासी, सुसाणसुन्नहररन्नसेवी य । वाउ व्व अपडिबद्धो, अणिययवित्तीए विहरन्तो संपत्तो स महप्पा, तत्थ मडंबस्मि जत्थ चिरवेरी । वसति किर कालसेणो, सणि व्य कुरो सहायेण 1. कालमुखं = मृत्युमित्यर्थः । 2. जीवे । ॥२०॥ ॥२१॥ ॥२२॥ ॥२३॥ ॥२४॥ ॥२५॥ ॥२६॥ ॥९४॥ ॥९५॥ ॥९६॥ ॥९७॥ ॥९८॥ ॥९९॥ ॥३४०० ॥ ॥१॥ un ॥३॥ ॥४॥ ॥५॥ 96 m
SR No.002420
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherLehar Kundan Group
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy