________________
संवेगरंगशाला श्लोक नं. ३३५५-३३८६
त्यागद्वारवर्णनम् अहह! अणिच्चमडसारं, परिणामे भंगुरं सरीरमिमं । जीयं जोब्वणमिड्ढी, पिअसंजोगा सुहं च तओ ॥५५॥ अइदुलहं मणुयत्तं, जिणिंदवयणाऽऽइयं च सामग्गिं । पप्प पुरिसेण सासय-सुहेएक्करसिएण होयव्यं ॥५६॥ जं अज्ज सुहं भविणो, संभरणीयं तयं भवे कल्लं । मग्गंति निरुवसग्गं, अपवग्गसुहं बुहा तेणं नरविबुहेसरसोखं, दुक्खं चिय भावओ बुहा बेंति । परिणामदारुणमडसा-सयं च जं ता अलं तेणं ॥५८॥ सासयसुहं च नियमेण, जिणाडणाऽऽराहणाफलं जम्हा । ता तीए उज्जमिमो, जिणवयणविसुद्धबुद्धीए ॥५९॥ |चिन्नं सामन्नेणं, सामन्नं एत्तियं मए कालं । अह संपयं विसेसा-ऽणुट्ठाणमऽणुट्ठिमो किंचि
॥६०॥ पच्छायावपरद्धो, पियधम्मो दोसनिरसणसयन्हो । अरिहइ पासत्थाई वि, जं तयं जड़ वि दुस्सीलो ॥१॥ निच्वं परिगलति बलं, निच्चं परिगलति पुरिसयारो यि । निच्वं परिगलति वओ, निच्चं परिगलइ विरियं पि ॥२॥ निच्चं परिगलइ सुई, निच्वं परिगलइ दिट्ठिसामत्थं । निच्चं परिगलई मई, निच्चं परिगलइ आउं पि ॥३॥ ता जाय बलं सन्तं, सन्तं विरियं तहज्जवि जाव । संतो य पुरिसयारो, संतो य परक्कमो जाव जावडज्जवि अणुवहओ, इमो समग्गो वि इंदियग्गामो । जायउज्जयि अणुकूला, दव्वक्वेत्ताऽऽइसामग्गी ॥६५॥ जिणकप्पियाडइविसयं, विहारमडब्भुज्जयं किमणुसरिमो । अहया विसिट्ठसंघयण-विसयमेयं न अम्हाणं ॥६६॥ ता अज्जकालियजइ-संघयणाऽणुसरिसं विसेसविहिं । विहिणा पडिवज्जामो, दुल्लहनरभवफलमिमं ति ॥७॥ एवं न केवलं चिय, सामन्नमुणी मुणीण वसभो वि । निययाऽवत्थासरिसं, जग्गेज्जा धम्मजागरियं ॥८॥ जहापरिवालिओ सुदीहो, परियाओ यायणा य मे दिन्ना । निप्फाइया य सीसा, तदुचियमऽवि विहियमेवं च ॥६९॥ जं अम्ह भूमिगाए, उचियं किच्चं कमकमेण तयं । विहियं तयं विसेसेण, अप्पणो किंपि कप्पेमि ॥७०॥ अच्वंतदुप्परक्कम-पमायपरचक्कपारवस्सेण । जं किंचि किच्चवग्गे, कयाऽक्यत्तं तयं चेच्चा ॥१॥ चिरचरियचरणकरणस्स, चिरप्परुवियजिणिंदधम्मस्स । सेयं मज्झं संपइ, विसेसहियमडप्पणो काउं ॥७२॥ किंतु अहालंदविहिं, परिहारविसुद्धियं व जिणकप्पं । पाओवगमणमिंगिणी-भत्तपरिन्नाविहिं वा वि ॥७३॥ सड़ सामत्थे सइ आउगे य, अनिग्ग (गू)हियऽत्तबलविरिओ । सइ सद्धासंवेगें, अहिगयजिणसमयसारस्स ॥४॥ पसमाऽऽइगुणगणाडलं-कियस्स सीसस्स नियपयं दाउं । संठाविऊण य गणं, पडिवज्जामि इयाणीमऽहं ॥५॥ एवं वियारइत्ता, तुलिऊण य अप्पयं पयत्तेण । सेसाणमऽसत्तीए, भत्तपरिन्नाए कुणइ मइं
॥७६॥ इय सुद्धबुद्धीसंजीवणीए, संवेगरंगसालाए । आराहणाए सिवपुर-पयट्टजणजाणतुल्लाए
॥७७॥ पढमद्दारनवमए, दुभेयपरिणामनामपडिदारे । साहुपरिणामनामो, भेओ बीओ वि परिकहिओ
॥७८॥ तभणणा पुण भणियं, परिकम्मविहिस्स मूलदारस्स । नवमं दुभेयजुयमऽवि, एयं परिणामपडिदारं ॥७९॥
"त्यागद्वारवर्णनम्" - सुहपरिणामेणं परि-णओ वि न विसेसचागविरहेण । आराहणमाऽऽराहिउ-मलं भवे अहिगओ सतो ॥८०॥ ता चागदारमाहुणा, कित्तेमो सो य चउविहो चागो । दव्यं नेतं कालं, भावं च पडुच्च नायव्यो ॥८१॥ तत्थ य गिहिणा जइ वि हु, आराहणकरणमूलकाले वि । पुत्तदविणऽप्पणेणं, विहिओ च्चिय दव्यओ चागो॥८२॥ तह वि हु सरीरपरियण-उवहिप्पमुहाणि भूरिदव्याणि । पडिबंधाडकरणेणं, सविसेसं वज्जणिज्जाणि ॥८३॥ तह खेत्तओ वि जइ यि हु, पुरा पुराडडगरगिहाडडइयं चत्तं । तह वि समीहियठाणे वि तेणं मुच्छा विमोत्तव्वा ॥८४॥ न य कालओ वि सरयाऽऽइएसु पडिबंधबंधुरा बुद्धी । कायव्या एवं चिय, भामि वि अप्पसत्थंमि ॥५॥ एवं संजमसाहण-मत्तं मोत्तं समत्थमवि उवहिं । चयइ विसद्धलेसो, मुणी वि मुत्तिं गयेसंतो ॥८६॥ अप्पपरिकम्ममुवहिं, बहुपरिकम्मं च दो वि वज्जेइ । सेज्जासंथाराई वि, उस्सग्गपयं गवेसंतो ટળી किंचजे साहू पंचविहं, सुद्धिमडलद्धूण मुत्तिमिइच्छंति । पंचविहं च वियेयं, ते हु समाहिं न पावेंति ॥८॥ आलोयण सेज्जाए, उवहीए तह य भत्तपाणस्स । व्यावच्चकराण' य, सुद्धी खलु पंचहा भणिया ॥८९॥ 1. श्रेयः = उचितम्।
95