________________
संवेगरंगशाला श्लोक नं. ३३१६-३३५४
अनशनप्रतिपत्तिद्वारम् - परिणामद्वारम् गीवाऽभावे चउतिदु-एक्कगसंखेहिं मरइ मासेहिं । पक्खं कक्खाण खए, बाहुखए दस दिणे जियइ ॥१९॥ खंधखए अट्ठ दिणे, चउमासं जियइ हिययछिड्डत्ते । पहरदुगं चिय जीवइ, छायाए सिरोविहूणाए ॥२०॥ अह सव्वहा वि छाया-योच्छेओ भवइ जोगिणो कहवि । ता तक्खणमझे च्चिय, खिप्पं अक्खड़ खयं नृणं॥२१॥
जइवि उवाया निदंसिया समए । आउपरिन्नाणकए, तह यि ह लेसेण इह कहिया ॥२२॥ इय पडु पडिदारं आउ-नाणदारं भणितु सत्तमगं । योच्छं अणसणसंथार-दिक्खपडियत्तिदारमहं ॥२३॥
___“अनशनप्रतिपत्तिद्वारम्" - अह भणियविहाणवसा, विन्नायाऽऽसन्नमरणसमयस्स । प्रज्जन्ताऽऽराहणविहि-मडसेसमाऽऽराहिउमणस्स ॥२४॥ जम्मजरामरणदारुण-दीहरसंसारवासभीरुस्स । जिणवयणसवणजायंत-तिव्वसंवेगसद्धस्स पयईए च्चिय निच्वं, सुस्समोवासगस्स चित्तम्मि । पसमाऽऽइगुणसमिद्धस्स, भावणा भवइ किर एसा ॥२६॥ अहह कहं परमाडमय-कप्पे मह परिणए वि जिणवयणे । वसिउं जुज्जइ अज्जं पि, गिहवासे दुक्कियनिवासे॥२७॥ थी! धी! मज्झ अणज्जस्स, इंदियऽत्थेसु संपउत्तस्स । परमत्थवेरिएसु वि, दाराऽऽइसु गाढरत्तस्स ॥२८॥ ते च्विय धन्ना निज्जिणिय-मोहजोहा जिइंदिया सोमा । रागद्दोसविउत्ता, भवतरुनिसियाऽसिणो समणा ॥२९॥ पिहियाऽऽसवा तवड्ढा, थणियं किरियासु संपत्ता जे । सासयसोक्वं मोक्खं, पडुच्च अब्भुज्जमंति दढं ॥३०॥ ता कइया तं होही, दियहं गीयत्थगुरुसमीवम्मि । जत्थ चरणं पवज्जिय, मोक्खऽत्थं उज्जमिस्सामि ॥३१॥ संपत्तेसु वि सेसेसु, सयलमोक्खडत्थसाहणंडगेसु । सव्वविरई निणा कह, सासयसोक्खो भवइ मोक्खो ॥३२॥ ता जावउज्जवि छम्मास-परिसपमुहं ममाऽऽउयं अत्थि । ता सव्वसंगचागेण, मोक्नमग्गं अणुसरामि ॥३३॥ कह व चिरं चिट्ठउ ता, समभावठियस्स किर मुहत्तं पि । पव्यज्जपरिणई जड़, जायइ ता किं न पज्जत्तं ॥३४॥ इय परिणामपरिणओ, सविसेसुल्लसियतिव्यसंवेगो । गंतूण गुरुसमीये, अपायभायो भणइ भंते! ॥३५॥ | कारुन्नाऽमयनीसंद-सुंदरं भणियमाऽऽसि जं तुमए । आलोयणाइपुव्यं, पव्यज्जाडइ रेज्जासु
॥३६॥ इच्छामो ति भणिता, मए वि पडियन्नमाऽऽसि जं इन्हेिं । आउंमि पहुप्पंते, चेय तयं तह करेमि अहं ॥३७॥ आरुहिउमऽहं सुपुरिस!, पव्वज्जासुप्पसत्थबोहित्थं । निज्जामएण भवया, भवडन्नवं तरिउमिच्छामि ૨૮ ततो य तस्स निब्भर-भत्तिभारोणमन्तसीसस्स । निरवज्जं पव्यज्ज, गुरु वि आरोवए विहिणा ॥३९॥ अह होज्ज देसविरओ, संमत्तरओ रओ य जिणधम्मे । ता तस्सऽणुव्ययाई, आरोवड़ सुपरिसुद्धाई ॥४०॥ अणिआणोदारमणो, हरिसवसविसट्टकंटयकरालो । पूएइ गुरुं संघ, साहम्मियमाऽऽइ भत्तीए
॥४१॥ नियदव्वमउव्यजिणिंद-भवणतबिंबवरपइट्ठासु । वियरइ पसत्थपोत्थय-सुतित्थतित्थयरपूयासु
૪૨ अह कहवि सव्वविरइ-कयाऽणुराओ विसुद्धमड़काओ । छिन्नसयणाऽणुराओ, विसयविसाउ विरत्तो ता ॥४३॥ |संथारयपव्वज्जं पि, सव्यसावज्जवज्जणुज्जुत्तो । पडिवज्जइ संजमसज्ज-रज्जसिओ हु स महप्पा ૪૪ तत्थ यडणुव्ययधारी, पवन्नसंथारसमणदिक्खो य । संलेहणापुरस्सर-मंडतम्मि अणसणं कुणइ
॥४५॥ इय अणसणसंथारग-दिक्खापडिवत्तिदारमअट्ठमयं । भणियं तभणणे पुण, भणिओ गिहियिसयपरिणामो ॥४६॥
"परिणामद्वारम्" - संपड़ समग्गगुणमणि-निहिणो मुणिणो पडुच्च परिणामो । उवदंसिज्जइ सो पुण, हवेज्ज इय चिन्तणेण सुहो॥४७॥ पुव्यावरत्तकाले, जागरमाणो य धम्मजागरियं । परिवढियपरिणामो, मुणी मणम्मि विचिन्तेइ ૧૪૮ रोगजरामगरालो, निरंतरुप्पत्तिमरणनीरिल्लो । दव्वक्वेत्ताऽऽइचउ-व्यिहाऽऽवयापूरिओडणाई
॥४९॥ अणवरउटुिंतवियप्प-लहरीहीरंतजन्तुसंताणो । अइतिखदुक्खहेऊ, अहो! रउद्दो भवसमुद्दो
॥५०॥ लद्धण वि इह किच्छा, सुदुल्लहं कहवि माणुसं जम्मं । न लहंति परमदलहं. जीया धम्म जिणक्खायं ॥५१॥ लद्धे यि तम्मि अविरइ-पिसाइयानिबिडपासपडियाण । दुलहं चिय सामन्नं, निस्सामन्नं गुणपहाणं ॥५२॥ किच्छेण पाविऊण य, सामन्नं दुल्लहं पि ओसन्ना । सीयंति सायबहुला, पंकोसन्ना गइंद व्य
॥५३॥ जह कागणीए हेडं, महग्घरयणाण हारए कोडिं । तह भवसुहप्पसत्ता, सत्ता हारिंति मुतिसुहं
॥५४॥ 1. दुष्कृतनिवासे।
94
॥००