________________
नासा
॥८
॥
संवेगरंगशाला श्लोक नं. ३४६६-३५३३
मरणविभक्तिद्वारम्-उदायिनृपमारकदृष्टान्तः | भिक्खडट्ठाए पविट्ठो, दिट्ठो तीए य सो कहवि साहू । गेहे 'सएज्झियाए, समाणसीलाए तो झत्ति ॥१९॥ गेहस्संडतो खित्तो, भणितो य सविणयपणयचलणाए । हे जीयनाह! विरमसु, दुक्कतवचरणओ एतो ॥३५००॥ तुज्झ मए जत्थ दिणे, दिक्वायत्ता निसामिया सुहय! । वज्जवडणाऽइरित्तं, दुक्खं जायं ममं तत्थ ॥१॥ अजं चयामि कल्लं, चयामि किर जीवियं तुह विओगे । नवरं एत्तियदियहे, ठियं पि तुह दंसणाऽऽसाए ॥२॥ इण्डिं च तए सद्धिं, जीयं मरणं व नत्थ संदेहो । ता पाणनाह! जं तुज्झ, रोयए तं समायरसु ॥३॥ एवं तीए भणिए, साहू सरिऊण सूरिणो ययणं । पुब्बुवटुं नाउं च, धम्मपच्वुहमडणुवसमं मोक्खडत्थबद्धलक्खो, बाढं नियजीवियव्यनिरवेक्खो । तं भणति खणं एक्कं, भद्दे! तं ठाहि गिहबाहिं ॥५॥ जाय अहं नियकिच्चं, रेमि किंपि हु तदुत्तरं जं ते । होही हियमाऽऽयंतिय-सुहं च तं आयरिस्सामि ॥६॥ अह सा पट्ठिययणा, तहत्ति पडिसुणिय संठिया बाहिं । दाऊण गिहकवाडाई, निबिडकवडुक्कडाऽऽयारा ॥७॥ |साहू वि क्याऽणसणो, धम्मज्झाणे परम्मि बट्टन्तो । वेहाणसेण विहिणा, मरिउं अच्वुयसुरो जाया पुरम्मि वत्ता, इमीए साहू हओ ति तो पिउणा । हत्थं णिब्भच्छेउं, निच्छूढा सा नियगिहातो ॥९॥ अच्वंतसिणेहवसा, विजयसिरी वि हु समं विणिक्खन्ता । मग्गे च्विय सोमसिरी, सूइदोसा गया निहणं ॥१०॥ विजयसिरी पुण एगत्थ, आसमे तावसाण पव्वज्ज । घेत्तूण ठिया सम्म, भुंजती कंदमूलाई ॥११॥ अवरम्मि अवसरम्मि, पुव्योइयमुणिवरस्स लहुभाया । सो सोमदत्तनामो, विहरन्तो तत्थ संपत्तो ॥१२॥ तिक्खडग्गकीलएणं, विद्धो चलणम्मि अक्खमो भमिउं । थक्को एगपएसे, विजयसिरीए कहवि दिह्रो ॥१३॥ नाओ य तओ तीए, मयणाडनलदज्झमाणहिययाए । विविहेहिं पयारेहिं, पारद्धो खोहिउं सो य ॥१४॥ एवं पइक्खणं चिय, खोभिज्जंतस्स तीए पायाए । सुमरियगुरुवयणस्सा, गंतुं च अचायमाणस्स ॥१५॥ कह उज्झामि सजीयं ति, चिन्तयन्तस्स तम्मि देसम्मि । जायं दोण्ह निवाणं, तत्थ खणे बद्धवराणं 2आओहणं महंतं, निवाडियाडणेगसुहडकरितुरयं । पवहतरुहिरपवहं, दंसणमेत्ते वि भयजणगं
॥१७॥ परपक्वसपक्खवयं, दटुं च निवेसु पडिनियत्तेसु । मडएसु ख्रज्जमाणेसु, गिद्धभल्लुकमाऽऽईहिं ॥१८॥ साहू परिचिन्तइ नत्थि, मरणकिच्चे परो उवाओ ता । ठाउं रणंडगणे गद्ध-पट्ठमरणं पवज्जामि . ॥१९॥ एवं विणिच्छिऊणं, स महप्या तीए कह वि पायाए । कंदफलाइनिमित्तं, गयाए कयसव्वकायव्यो ॥२०॥ सणियं सणियं गंतुं, तेसिं मडयाण मज्झयारम्मि । पडिओ निज्जीवो इव, खद्धो अह दुट्ठसत्तेहिं ॥२१॥ अच्वंतसमाहीए, मरिउं जाओ सुरो जयंतम्मि । इय गद्धपट्ठमरणं, सम्म आराहियं तेणं
॥२२॥ एवं वेहाणसगद्ध-पट्ठमरणाइं कारणवसेण । नृणमडणुण्णायाइं, जिणेहिं तइलोक्कमहिएहिं
॥२३॥ तहाअभिमरएणं निवइम्मि, मारिए गहियसमणलिंगेणं । उड्डाहपसमणऽत्थं, सत्थग्गहणं कयं गणिणा . ॥२४॥
"उदायिनृपमारकस्यदृष्टान्तः" | पाडलिपुत्तम्मि पुरे, अच्चन्तपयंडसासणो राया । सामन्तचक्कपणओ, उदायिनामो जयपसिद्धो ॥२५॥
थेवाऽवराहमेते वि, तेण एगस्स राइणो रज्जं । अवहरियं नीसेसं, सो पुण राया लहुं नट्ठो ॥२६॥ पुत्तो य तस्स एगो, उज्जेणीए गओ परिभमंतो । ओलग्गिउं च लग्गो, उज्जेणीपत्थिवं पयओ ॥२७॥ अह सो उज्जेणिनियो, “परिसवइ उदायिराइणो बहुसो । तेण य रायसुएणं, विन्नत्तो रहसि नमिऊण ॥२८॥ देव! मह जड़ सहाई होसि तुमं ता हणामि तुह सत्तुं । पडिसुयमेयं रन्ना, दिन्नं से जीवणं च बहुं ॥२९॥ तो कंकलोहकत्तिय-माऽऽदाय सुगोविउं इमो वि गतो । मारिउमुदायिरायं, नवरं छिदं अपावितो રે अट्ठमीचउद्दसीसुं, नुणिवड़णो राउलंमि बच्चंते । कयपोसहस्स रन्नो, रयणीए सासणनिमित्तं
॥३१॥ दट्ठण सो विचिन्तइ, सिस्सो होउं इमाण समणाण । पविसित्तु राउलं वं-छियत्थमडचिरा य साहेमि तो कंककत्तियं गो-विऊण गहिया अणेण पव्वज्जा । अच्वंतविणयवित्तीए, तोसिया सूरिणो य दढं ॥३३॥ 1. प्रातिवेस्मिकयाः = पाडोशणना घरमा । 2. आयोधनम् = युद्धम् । 3. अभिमरकेण = घातकेन । 4. परिशपति = आक्रोशयति
तहाहि
99