________________
संवेगरंगशाला श्लोक नं. २६८८-३०२५
पञ्चमसुस्थितघटनाद्वारम् इच्वाइसुमिणदंसण-पमोयवसपसरमाणरोमंचो । पडिबुद्धो वि समाणो, सविम्हयं इय विचिंतेज्ज ॥८॥ एवंविहं न दिटुं, न सुयं सुमिणं नया वि अणुभूयं । ता मन्ने कल्लाणं, भावि ममं किंपि अह कहवि ॥८९॥ तप्पुन्नपगरिसागरि-सिए व्य कालक्कमेण विहरते । पुव्वगविटे सुट्ठिय-मुणिवइणो आगए सोच्वा ॥९०॥ आगमणेणं एएसिं, नूणं किं किं न भावि भदं मे । के या निसामइस्सामि, नेव सिद्धंतपरमत्थे ॥१॥ पुट्विं निसुए थिरपरि-चिए य काहामऽहं ति चिंतंतो । गच्छेज्ज गुरुसमीये, पमोयभरभरियसव्यंगो ॥१२॥ | काउं पयाहिणत्तिय-माणंद जलाउलच्छिविच्छोहो । तो पाएसु पडेज्जा, निडालताडियधरावट्ठो ॥९३॥ | अह पज्जुवासिऊणं सोउं च तदंतिए समयसारं । सो एस सुमिणदिट्ठो, सुविसिट्ठमहाफलो साही ॥९४॥ |सो च्चिय एसो हत्थाऽव-लंबदाया ममं समुदंडतो । एवं विचिंतयंतो, पत्थायम्मि भणेज्ज गुरुं ॥९५॥ भयवमडतुच्छविसप्पिर-मिच्छत्तजलप्पवाहपडहत्थं । दीसंतमहाभीसण-मोहमहावत्तसयकिन्नं
॥९६॥ अणवरयमरणजम्मण-महल्लकल्लोलवाउलियपारं । पइसमयभमिरबहुरोग-सोगमयरोरगाऽऽइन्नं
॥९७॥ पयईए गंभीरं, अणोरपारं च पयइओ चेव । पयईए य रउद्दे, अपत्तमुदं भवसमुदं
॥९८॥ | पव्वज्जज्जाणवतं, समारुहिता विलंघिउं एयं । निज्जामगेण तुमए, हत्थं वंछामि मुणिनाह!
॥९९॥ अह धम्मगुरू पसरंत-भरिकारुन्नमंथरपुडाए । अंतोफरतडणुग्गह-वससवियासाए दिट्टीए
॥३०००॥ | अणुगिण्हंतो व्य समत्थ-तित्थजलण्हाणपूयपायं च । पकरितो महुरगिराए, तं च एवं पडिभणेज्जा ॥१॥ हंभो देवाणुप्पिय! विन्नायसमत्थभवसरुवस्स । पडिववपक्वनिक्खित्त-सव्यविसयाऽभिलासिस्स
રા | आसंसापकविमुक्क-चित्तवित्तिस्स जियपमायस्स । पसमरसपाणपइखण-पवड्ढमाणप्पिवासस्स
રી परमूसवठाणट्ठविय-समयविहिसारमरणकालस्स । अच्वन्तं जुत्तमिमं, तुह काउं एत्थ पत्थावे
રા आलोइऊण नवरं, पडिवन्नगुणाऽइयारमुज्जुत्तो । मणवंछियं महायस!, रेसु निरवज्जपव्यज्जं
॥५॥ एवं चिय गिहिणो पाउणंति, चिरचिन्नसुगिहिधम्मस्स । फलमडहया पज्जते, संथारगदिक्खगहणेण દો तदसंपत्तीए पुण, सामाइयभावपरिणया संता । सुमुणि व्य चत्तसंगा, भत्तपरिणं पवज्जेंति
॥७॥ इच्छामो अणसद्धिं ति. कटट बहमन्निउं गरुगिरं सो। चिरकालपन्नवंछो त्ति, किं पि इय जंपड़ सख्खेयं ॥८॥ अहह! न कहिंपि भयवं!, विन्नाओ वि हु मए अपुन्नेण । एत्तियमेतं कालं, अच्छउ ता दंसणं तुम्ह ॥९॥ अहवा चिट्ठउ दंसण-छायासेवाइसंभवो ताव । कह कप्पपायवं पइ-विन्नाणं पि हु अपुन्नाण
॥१०॥ सयलपुहवीपयाणं, पयडपयावो वि जह सहस्सकरो । निच्चमडविन्नाउ च्चिय, सहायतामसखगकुलस्स ॥११॥ एवं ममावि सामिय!, मोहमहातामसेक्पयइस्स् । विगुणस्स य अच्वंतं, कह व तुमं दंसणं एसि ॥१२॥ | एस पुण मोहमइलस्स, मज्झ दोसो न चेव पहु! तुज्झ । पयडो च्चिय दिणनाहो, उलुएण अदीसमाणोवि ॥१३॥ अणुपयमक्खलियप्पसर-प्पसरंतसुकंतकित्तिकोस! तुमं । इह कत्थ कत्थ तह केण, केण भयवं! न विन्नाओ॥१४॥ अवि ययासावज्जविहारी. जड वि य न विकत्थए गणे नियए । अभणंतो च्चिय नज्जड, पयड च्चिय सा गणगणाणं॥१५॥ | भमरेहिं महुयरीहि य, सेविज्जइ जह विसिट्ठगंधेणं । पाउसकालकयंबो, तह नाह! तुमं पि लोएण ॥१६॥ | कत्थ व न जलइ अग्गी कत्थ व चंदो न पायडो होइ । कत्थ व न होति पयडा, सुगुणा तुम्हारिसा पुरिसा॥१७॥ उदए न जलइ अग्गी मेहच्छइओ न दीसए चंदो । तुम्हारिसा पुण पहू, सव्वत्थ सया पभासंति ॥१८॥ अच्चतमणहरो वि हु नाडणंदं जणइ कमलसंडाण । छणससहरो न सारय-रवी वि रम्मो वि कुमुयाणं ॥१९॥ भययं! तुमं पुण महा-पसमप्पमुहप्पहाणगुणजोगा। परमपरितोसयारी, सव्वस्स वि जीवरासिस्स ॥२०॥ किं बहुणा भणिएणं, अजं मह सव्यसामिसम्माणो । अजं चिय अणुकूला, जाया भवियव्यया मज्झ ॥२१॥ अजं यद्धावणयं अज्जं सयलूसवाण समवायो । दिणमवि अज्ज कयत्थं, अज्जं चिय सुप्पभायं ति ॥२२॥ अज्जं चिय चित्तरई, अज्जं चिय परमबंधुसंबंधो । अज्ज कयत्थो जम्मो, साफल्लं लोयणाणऽज्ज ॥२३॥ अज्ज समीहियलाभो, अज्जं चिय पुन्नरासिणा फलियं । अज्ज सवंछं लच्छीए पेच्छियं किर ममाभिमुहं ॥२४॥ निरवज्जं अज्ज मए अणप्पपुन्नाण पावणिज्जं जं । तुह पावपंसुपसमण! मुणिंद! पयपंकयं पत्तं ॥५॥
85