________________
संवेगरंगशाला श्लोक नं. २६५४-२६८७
कत्थ इमं तुह तेलोक्क - विम्हउप्पायगं तणुसरूवं । कत्थ व तदन्नहाकरण-कारणं चिंतियमिणं ते
तहाहि
पञ्चमसुस्थितघटनाद्वारम् ॥५४॥
॥५७॥
॥५८॥ ॥५९॥
॥६०॥
॥६२॥
कट्ठाऽणुट्ठाणमिमा, सुकोमला तुह तणू कहं सहिही । तिव्वाऽऽयवं दुमो च्चिय विसहइ न उणो कमलमाला ||५५ ॥ जं जत्थ वत्थु जुज्जइ, काउं तं तत्थ कुणड़ किर विबुहो । किं कुणइ कट्ठकुंडम्मि, को वि बालो वि हव्यवहं ॥ ५६ ॥ एवं तुज्झ तणूए, मणहरलायन्नकंतिकलियाए । होड़ तयाऽणुट्ठाणं, कीरंतं नणु विणासाय ता ताय ! निययबलचीरिय- पुरिसकारपरक्कमे कमसो । सफलतं नेऊणं, कट्ठाऽणुट्ठाणमाऽऽयरसु अह ईसिहसणवसविहड - माणलट्ठोट्ठउडदलं किंचि । दीसंतदन्तपंतिं च पुत्तमेवं भणेज्ज पुणो वच्छ ! ममोवरि गुरुनेह - मोहिओ तेणमेयमुल्लवसि । कहमऽन्नहा विवेए, संते एवं हवड़ वयणं किं न कयं पुत्त ! मए, मणुस्सजम्मंमि जमुचियं किच्चं । सुविसिट्ठलोयहिययस्स, तुट्ठिजणयं सइ तहाहि ॥ ६१॥ अणुरुवट्ठाणवयणा नीया लच्छी सलाहणिज्जतं । आरोवियभारक्खम-खंधो य सुओ तुमं जणिओ नियवंसपसूयाणं चिरपुरिसाणं कमो य अणुसरिओ । इय कयकिच्चो संपइ, परलोयहियं करिस्सामि जं पुण बलविरियपरक्कमाण, सहलत्तणाऽऽइयं तुमए । पुव्विं ममोवइटुं तं पि न जुतं जओ वच्छ! धम्माऽणुट्ठाणस्स वि, कालो सो चेय होइ पुरिसस्स । सामत्थं जत्थ समत्थ- कज्जविसयं परिप्फुरइ | निरवज्जिंदियसामत्थ-जोगओ सइ परक्कमे चेव । सयलाण वि करणीयाण, पच्चलो जायए पुरिसो जइया पुण सयलिंदिय - वेयल्लवसेण नीसहसरीरो । इह उट्टिउं पि न तरइ, तइया किं कुणउ कायव्यं जे धम्म अत्थकामा, नूणं तरुणत्तणंमि कीरंति । परिणयवयस्स ते चेव, होन्ति गिरिणो व्य दुल्लंघा जिणवयणमुणियतत्तस्स, सयलकिरियाकलावसज्जम्मि । बलसमुदयम्मि तम्हा, नरस्स धम्मुज्जमो जुत्तो वीरियसज्झो जायइ, तवो हि तणुमेत्तसाहणो नेय । कुलिसो निद्दलइ गिरिं, कयाइ नो मट्टियापिंडो परिवज्जिओ न सामत्थ-याए काउं तरेज्ज किंपि नरो । इच्छामि सबलविरिओ, काउं धम्मे मई तेण
F
॥६४॥
॥६५॥
॥६६॥
॥६७॥
॥६८॥
॥६९॥
॥७०॥
॥७१॥
तहा
॥७२॥
तं विन्नाणं सो बुद्धि - पयरिसो बलसमत्थया सा उ । जा उवओगं वच्चइ एगंतेणेव अप्पहिए ता पुत्त ! ममं हियइच्छियम्मि, अणुमन्निरं तुमं पि सयं । धम्मक्खणं कुणंतो, करेज्ज इहलोगक्कज्जाई ॥७३॥ जओ
तहा
धम्मज्झाणेण मणं, तयऽणुट्ठाणेण मणुयजम्मं पि । पसमऽज्जणेण य सुयं पुत्त! पयत्तेण सलहेज्जा इच्चाईययणेहिं पुत्तो पडिबोहिओ समाणो सो । अणुमन्नेज्जा पियरं परलोयहियऽत्थवित्तीए पुत्तपडिबोहदारं, चउत्थमेत्थं मए समक्खायं । सुट्ठियघडणापडिदार - मिहि पंचमगमऽक्खामि
सद्धम्मकरणरहिए, अइक्कमंते खणे वि अप्पाणं । मुसियं मन्नड़ धीरो, पमायदढदंडचरडेहिं
॥७४॥
॥७५॥
॥७६॥
कुज्जा य मई सुधम्मे, जावऽज्ज वि पभवइ चिरं जीयं । संकिन्नीभूयम्मि, तम्मि किं कीरए पच्छा जइयव्यं चिय धम्म- क्खणम्मि न पमाइयव्ययं तत्थ । सद्धम्मे निरयनरे, जं जायइ जीवियं सहलं जे निच्चं धम्मरया, अमय च्चिय ते जए मया वि नरा । जीवंता वि मय च्चिय, ते उण जे पायपडिबद्धा ॥७७॥ जाइजरामरणहरं, सद्धम्मरसायणं पिबेज्ज सया । पीएण जेण जायइ, पुत्तय! मणनिव्वुई परमा
॥७८॥
॥७९॥ ॥८०॥
॥८१॥
“पञ्चमसुस्थितघटनाद्वारम्"
॥८२॥
॥८४॥
अह सो अहिगयसत्तो कह कह वि तणुब्भवेणऽणुन्नातो । पइसमयमुत्तरोत्तर- वड्ढतविसुद्धपरिणामो अप्पविणासाऽऽसंकाए, मुच्चमाणो व्य रागदोसेहिं । जोगो त्ति कलिय सहसा, सरिज्जमाणो व्य पसमेण ॥८३॥ | पुव्यकयकम्मकुलसेल-दलणदंभोलिविब्भममऽदब्भं । चारिताऽऽराहणमुज्ज - एण चित्तेण पत्थिन्तो | संसारसमुत्थसमत्थ- वत्थविगुणत्तणं च भावेंतो । पेच्छन्तो सुहसुमिणे य, कम्मल्लाघववसेण जहा किर अज्ज मए पत्तो, पवित्तफलफुल्लसीयलच्छाओ । पवरतरू तच्छायाऽऽइ - एहिं आसासिओ य दढं ॥८६॥ उत्तारिओ य केणऽवि, पहाणपुरिसेण पयइभीमाओ । हत्थाऽवलंबदाणेण, सागराओ अपाराओ
॥८५॥
॥८७॥
84