________________
संवेगरंगशाला श्लोक नं. ३०२६-३०६०
षष्टम् आलोचनाद्वारम् - सप्तमम् आयुपरिज्ञानद्वारम् इय सुट्ठियघडणानाम-धेयं पंचममिमं पडिद्दारं । यन्नियमेतो भन्नइ छठें आलोयणादारं
॥२६॥ “षष्टम् आलोचनाद्वारम्" - अह सो सुगुरुवइटुं, उवट्ठिओऽणुट्टिउं महासत्तो । सुस्सायगो विसोत्तिय-वसेण एवं न चिंतेज्जा ॥२७॥ भुज्जो भुज्जो बहुसो, बहूण सुगुरूणमंतियम्मि मए । आलोयणा वि दिन्ना, चरियाणि य पायच्छिताणि ॥२८॥ सव्वत्थ वि जयणासार-मेव किरियासु यट्टमाणस्स । थेवं पि मह नेवऽत्थि, किं पि आलोइयव्यं ति ॥२९॥ किंतु दुरवगमसुहुमाऽइ-यारसंसोहणजत्थमवि देज्जा । आलोयणं पडुच्च, चारित्ताऽइयारमिह एक्कं ॥३०॥ नाणदंसगतवविरिय-गोयराऊडलोयणं तु साहु व्य । उवरिपवुत्तविहीए, देज्जा ता देसचारित्तो
॥३१॥ पुढविदगाऽगणिपवणे, वणे य पत्तेयडणंतरूवम्मि । बितिचउपंचिंदियगोय-रं पि अइयारमाउडलोए ॥३२॥ तत्थ पुढवाऽऽइपणगे सम्म जयणा पमायदोसेणं । जं न क्या कह वि तयं, आलोएज्जा सुयविहीए ॥३३॥ बितिचउपणिंदियाणं, परितावाऽऽईण करणओ जो य । अइयारो भंगो या, वियडेज्जा तं च हियकंखी ॥३४॥ अलिए अब्भक्खाणाऽऽइ-दिट्ठिवंचणमऽदत्तदाणंमि । तुरियवए सुमिणम्मि वि, विववकिहुंडगफासाई ॥३५॥ तह सकलत्तादन्नत्थ-केलिगझंडगफासणाऽऽईयं । वीवाहपीड़करणाऽऽइ, इत्थिपुरिसाणमविसेसा |ોરદા तह य परिग्गहमाणे खिताइअइक्कम समालोए दिसिमाणाउ परेणं, सयंगमं अन्नपेसं च
વરૂણ उवभोगप्परिभोगे, अणंतबहुबीयगाऽऽइभोयणओ । कम्मयओ खरकम्म, इंगालाई तहाऽऽलोए
॥३८॥ वियडे अणत्थदंडे, तेल्लाऽऽइणं पमायकरणं तुं । पावुवएसं हिंसप्प-याणमडवझाणमऽवि सम्म ॥३९॥ सामाइए फुसणाऽऽई, दुप्पणिहाणाइ छिन्नणाई य । दंडगचालणमऽविहाण-करणपमुहं समालोए ૪ના देसाऽवगासियम्मि वि, पुढविकायाऽऽइसंवराडकरणं । अजयणचीवरधुवणा-इयं च सव्वं समालोए ॥४१॥ पोसहविसए सेज्जा-थंडिलपडिलेहणाइ जं न कयं । तप्पालणं च सम्म, जं न कयं तं पि वियडेज्जा ॥४२॥ अतिहिविभागो य कओ, असुद्धअमणुन्नभत्तपाणेहिं । इयरेहिं पुण न कओ, जईण जं तं पि वियडेज्जा ॥४३॥ नियमेण गेण्हियव्या, अभिग्गहा केई धम्मियजणेणं । निरभिग्गहस्स जम्हा, न बट्टए आसिउं तस्स ॥४४॥ एएसिं जमगहणं, पमायओ भंसणा व गहियाणं । एसो उ अइयारो, भणितो आलोयणाविसओ ॥४५॥ इय देसचरणविसए, अइयारे वियडिउं अह जड़ व्य । तवविरियदंसणगए वि, नूण वियडेज्ज अइयारे ॥४६॥ तहासाहुसाहुणिवग्गे, गिलाणओसहनिरुवणं न कयं । जिणइंदमंदिराऽऽईसु, पमज्जणाई य जं न कयं ॥४७॥ चेइयभवणंडतो जं, सुत्तं भुत्तं च पीयडमह जं च । जं पाणिपायपमुह-पक्खालणं तं च वियडेज्जा ॥४८॥ तंबुलभक्खणावील-खेलसिंघाणजल्लखिवणाई । तह साहणाइयं याल-विउरणं तह जिणगिहंडतो ॥४९॥ जमडणुचियाउडसणगहणं, असक्कहा वि य जिणिंदभवणंडतो। विहिया तं सव्वं पि हु, जिणभत्तिपरो उ वियडेज्जा ॥५०॥ जं चेइयदब्बुवजीवणं च, रागाइणा कह वि विहियं । विवलायंतं चेइय-दव्यं समुवेक्खियं जं च ॥५१॥ आसायणा अवन्ना अरहंताऽऽईण जा क्या का वि । तं सम्म सव्यं पि हु, वियडेज्जा अत्तसोहिकए ॥५२॥ धम्मगुणसंजुयाणं, निच्वं उववूहणाइ जं न कयं । जं मच्छरदोसुब्भा-वणाइकणं पि तं वियडे ॥५३॥ किं बहुणा जं किंपि ह, कहिं पि पडिसिद्धकरणमिह विहियं । कायव्याणमडकरणं, करणे वि हु जं न सम्मक्यं ॥५४॥ जिणभणियाडसद्दहणं, विवरीयपरूवणं च जं विहियं । तं सव्वं भव्येणं, आलोएयव्ययं सम्म
॥५५॥ इय छटुं गिहिगोयर-माउडलोयणदाणदारमुवटुं । जंपेमि किंपि संपड़, आउपरिन्नाणदारमऽहं
“सप्तमम् आयुपरिज्ञानद्वारम्" - अह दंसियविहिणालो -यणाए दिन्नाए सो गिही कोई । होज्जा सह असह वा, समग्गमाऊडराहणं काउं ॥५७॥ जो तत्थ सहू सो वि य, नीरोगंडगो तहेयरो य भवे । असहू वि य दुरियप्पो, एवं चिय होइ नायव्यो ॥५८॥ तत्थ य सहू व्व असहू, समीवसंपत्तमरणकालो जो । सो पुव्वभणियविहिणा, भत्तपरिन्नं लहु रेज्जा ॥५९॥ आसन्नाऽणासन्नं, सेसाणं पुण वियाणिउं मरणं । भत्तपरिन्नाऽऽइविही, तक्कालुचिया भवे जुत्ता ॥६०॥ 1. विवलायंतं = विपलायमानं = विनश्यद् इत्यर्थः। 2. समर्थः । 3. असमर्थः ।
86