________________
संवेगरंगशाला श्लोक नं. २८४६-२८७६
साधारणद्रव्यव्ययविषये श्रावक-श्राविकास्वरूपम्
॥५७॥
जं चिय पए निसिद्धं, तं चिय जइ कप्पई पुणो तस्स । एवं होइ अणवत्था, न य तित्थं नेय सच्चं तुं ॥४६॥ उम्मत्तवायसरिसं खु, दंसणं न विय कप्पडकप्पं तु । अह ते एवं सिद्धी, न होज्ज सिद्धी उ कस्सेवं ॥४७॥ आयरिय आहन वि किंचि अणुन्नायं, पडिसिद्धं वा वि जिणवरिंदेहिं । एसा हु तेसिमाउडणा, कज्जे सच्चेण होयव्यं॥४८॥ किंचदोसा जेण निरुभंति, जेण खिज्जति पुव्यकम्माई । सो सो मोक्खोवाओ, रोगाऽवत्थासु समणं व ॥४९॥ उज्जुयमग्गुस्सग्गो, अववाओ तस्स चेव पडिवक्खो । उस्सग्गा विणिवइयं धरेइ सालंबमऽयवाओ ॥५०॥ धावंतो उच्चाओ, मग्गन्नू किं न गच्छति कमेण । किं या माई किरिया, न कीरई असहओ तिक्खं ॥५१॥ उन्नयमऽवेक्ख निन्नस्स पासिद्धी उन्नयस्स निन्नाओ । इय अन्नोन्नपसिद्धा, उस्सग्गऽववाय दो तुल्ला ॥५२॥ जावइया उस्सग्गा, तावइया चेव होंति अववाया । जावइया अववाया उस्सग्गा तत्तिया चेव ॥५३॥ सट्ठाणे सट्ठाणे सेया बलिणो य होंति खलु एए । सट्ठाणपरट्ठाणा य, होति वत्थूउ निप्फन्ना
॥५४॥ संथरओ सट्टाणं, उस्सग्गो असहुणो पट्ठाणं । इय सट्ठाण परं या न होड़ वत्थु विणा किंचि ॥५५॥ अववाओ वि ठियस्स हु, गीयस्स य पुट्टकारणे नेओ । अलमडइपसंगभणणेण, पत्थुयं चेव अह भणिमो ॥५६॥ सणाऽऽइलाभे, चएज्ज साहू असुद्धए विहिणा । पगुणत्ते आलोयइ, असुद्धमऽन्नाइ जं भुत्तं । इय जह साहदारं, समणीद्दारं पि तह वियाणेज्जा । नवरं इत्थित्ताओ, तासिमडवायाण बहलतं ॥५८॥ परिपिक्कसाउफ्लभर-बदरिसमाओ हवंति अज्जाओ । गुत्तियइपरिगयाओ वि, सव्वगम्माउ पयईए ॥५९॥ ता ताण परमजत्तेण, सव्वओ निच्चरक्खणीयाण । जड़ पच्वणीयदुस्सील-लोयवसओ भवेऽणत्थो ता साहारणदव्य-प्पयाविहिणा वि सयमसामत्थे । कुज्जा संजमपच्चूह-कारिविद्धंसणं सम्म
॥६१॥ भणियं समणीदारं, सावगदारं भणामि तहियं च । धम्माणुरतचितो, धम्माउणुट्ठाणनिरओ य ॥६२॥
"श्रावक-श्राविका" - जह कहवि गुणपहाणो, सुसावओ वित्तिदुब्बलो होइ । अत्थि य वणिक्कला से, दविणविणासी य जड़ नो सो ॥६३॥ ताहे साहारणदव्यओ वि, काऊण कं पि हु ववत्थं । ववहारनिमित्तं, तस्स, मूलरासिं समप्पेज्जा ॥६॥ अह निम्विन्नाणो तह वि, अद्धपायाऽऽइ देज्ज से अहवा । जइ नो वसणोवहओ न, कलहणो नेय पिसुणो.य ॥६५॥ करकच्छाऽऽइसु सुद्धो, पवन्नदक्खिन्नविणयसारो य । ततो कम्मरंतर-ठाणे सो च्चिय धरेयव्यो ॥६६॥ समधम्मवत्तिणो वि हु, तव्यिवरीयस्स थारणे नियमा । संभवइ अप्पणो पव-यणस्स खिंसापयं लाए ॥६॥ एवं सावगदारं व, साविगादारमवि वियाणेज्जा । सविसेसमडइ विहेया, तच्चिंता अज्जियाणं व ૬ળા एवं च कुणंतेणं, तेणं जिणसासणस्स धीरेणं । अव्योच्छित्तिनिमित्तं, पमपयत्तो ओ होइ
॥६९॥ अहवाएवं विहिए विहियं, सम्मताऽऽइगुणपक्खयाइत्तं । सव्वन्नुसासणं पि य, पभावियं होइ तेणेय ॥७०॥ अविभावियसपरजणो, अणविक्खियसरिसजाइउवयारो । सहधम्मयरा मह बंध-व ति निच्वं विचिंतितो ॥१॥ साहम्मियाण सड्ढो, करेइ संसुमरणं पगरणेसु । संभासणं च दिट्ठाण, पूयणं पूगमाईहिं
॥७२॥ पडियरणं रोगाईसु विस्सामणमऽद्धगमणखिन्नाणं । ताण सुहेण सुहितं, तग्गुणउब्भावणं चेव अवराहगविण जायण च, बहुगुणअवंझलाभम्मि । यवहारे सीयंताण, सारणं धम्मकिच्चेसु
૭૪ दोसाण सेवणे या-रणं तहा चोयणं सुमहुरेहिं । वयणेहिं तेहिं परुसेहिं, चेव पडिचायण बहुसा
॥७५॥ सइ सामत्थे उवठंभ-करणमऽह वित्तिदुब्बलाणं च । पडियारकरणमडच्चन्त-वसणगत्तानिवडियाणं ॥७६॥ नीसेसधम्मकज्जुज्जयाण, साहेज्जकरणमडणवरयं । दंसणनाणचरित्ते, ठियाण सम्म थिरीकरणं
॥७७॥ इय बहुविहप्पगारं, साहम्मियवच्छलत्तणं नियमा । कुणमाणो सड्ढो तित्थ-बुढिमऽणहं जणइ भुवणे ॥७८॥ एवं पसंगपत्तउत्थ-जुत्तमऽक्वायसाविगादारं । पोसहसालादारं पि, संपयं संपवक्वामि
॥७९॥
81