________________
संवेगरंगशाला श्लोक नं. २८८०-२६१६
साधारणद्रव्यव्ययविषये पोषधशाला स्वरूपम् - दर्शनकार्यस्वरूपम्
"पोषधशाला स्वरूपम्" - सुस्सामिपरिग्गहिएसु, तहय सुविसिट्ठजणसमिद्धेसु । गामनगराऽऽगराइसु, पोसहसाला सडियपडिया ॥८॥ जड़ होज्ज होज्ज सड्ढा य, तत्थ भवभीरुणो महासत्ता । निच्चं पि छब्बिहाऽऽवस्स-याइसद्धम्मकम्मरया ॥८१॥ नवरि तहाविहलाभं-उतरायकम्मोदयस्स दोसेण । सव्यवसाया वि हु कट्ट-कप्पणा होति निव्याहा રા उद्धरिउमणा वि न चेव, सत्तिमंता तमुद्धरेउं जे । वियलियपक्खा सलहा व अप्पयं दीवए पडियं ॥३॥ ता सइ सत्तीए सयं अन्नत्तो देसणं व काऊणं । उभयाऽभावे साहा-रणाओ तं उद्धरावेज्जा
૮૪ एवं समुद्धराविय-पोसहसालो विहीए सो धन्नो । अन्नेसिं सुपवित्ती-निबंधणं होड़ नियमेण
॥८५॥ दंसाई अगणिते, पोसहसामाइयं पवत्ते उ । संवेगभावियमई, झाणउज्झयणं ,ते उ
॥८६॥ दळूण तत्थ सड्ढे, केइ निबंधति बोहिबीयाई । अन्ने उ लहुयकम्मा, एतो च्चिय संपबुज्झंति तित्थस्स वन्नवाओ, गुणरागीणं तहा पवित्ती य । अव्योच्छित्ती तित्थे अभयं घोसावियं लोए
૮૮ एतो जे पडिबुद्धा, नियमा निव्याणभायणं ते उ । ता तक्कयवहणाउ, विमोइया होंति जीया उ ૮ जइ वि नियनियगिहेसु, आणंदाईण पुरिससीहाणं । एक्केक्कगाणुवासग-दसापमोक्नेसु सत्थेसु ॥९०॥ पोसहसालाओ यन्नियाओ, न तहा वि संभवइ दोसो । सुबहूणं साहारण-पोसहसालाए भणणे वि ॥११॥ जम्हा सुबहूणं मीलगम्मि, सविसेसभाविणो सुगुणा । सम्मं अन्नोन्नकया, अणुहवसिद्ध च्विय तहाहिं । ॥९२॥ अन्नोन्नविणयकरणं, अन्नोन्नं सारणाऽऽइकरणं च । धम्मकहावायणपुच्छ-णाऽऽइसज्झायकरणं च
॥९३॥ सज्झायपरिस्संताण, तह य विस्सामणाऽऽइकरणं च । अन्नोन्नं सुहदुक्खाइ-पुच्छणं धम्मबंधूणं ॥९४॥ सुत्तऽत्थतदुभयाणं, तुट्टाणं संधणं च अन्नोन्नं । अन्नोन्नं दिट्ठस्सुय-सामायारीए परिकहणं
॥९५॥ अन्नोन्नसुयऽत्थाणं, विसयविभागम्मि ठावणं सम्मं । कायव्वं जोगविसए विहिअविहिनिरुवणं च मिहो ॥१६॥ पुच्छा य एक्कपोसह-सालामिलियाण होइ अन्नोन्नं । सड़ निव्यहंतगेयर-धम्मक्खणगोयरा ततो ९७॥ तन्निव्वहणुववूहा, इयरेसुच्छाहणं सुयविहीए । इय पेरणीयपेरग-भावेण गुणुभयो परमो
॥९८॥ । यवहारे वि. रायपत्ताऽऽडयाण निहि, । धम्मक्खणस्स करणं. पोसहसालाए एक्काए ९९॥ एवं किर सुबहूण वि, सुसावयाणं सुधम्मकरणाय । पोसहसाला एक्का, जुत्त ति क्यं पसंगेण ॥२९००॥ पोसहसालादारं, गुरुवएसेण साहियं एयं । दसणकज्जद्दारं, दरिसेमि संपयं किंपि
॥१॥ "दर्शनकार्यस्वरूपम्" - दसणकज्जं नेयं, चेइयसंघाइगोयरं जमिह । अवितक्कियं कया वि हु, विसेसकिच्चं तहारुवं |तं पुण दुविहं इहइं, अपसत्थपसत्थभेयओ जाण । तत्थाऽपसत्थगं तं, जं पडणीयाऽऽइदारेण
॥३॥ तित्थयरभवणपडिमा-भवंतभंगाऽऽइयाडणुबद्धाणं । संघोवद्दवछोभगरूवं, पडणीयकयम हवा देवादायाऽऽइकरावणाऽऽइ-विसयं च जं पसत्थं तं । तत्थ दुगे वि हु रायाइ-दंसणं संभवइ पायं ॥५॥ तं च न विणोवयारं, तदसंपत्ती जया उ अन्नतो । ता साहारणदव्याओ, तं विचिंतेज्ज उचियन्नू દા एवं च कए के के, न उभयलोगुब्भवा गुणा तस्स । इह लोयम्मि कित्ती, परलोए सुगइगामित्तं ॥७॥ चेइयकुलगणसंघे, आयरियाणं च पवयणसुए य । सब्बेसु वि तेण कयं, एत्थ जयंतेण जहजोगं साहारणस्स जम्हा, चेइयभवणाऽऽइयं इमं चेव । युत्तं दसगं विसओ, ता धन्नाणं नु एत्थ मई
॥९॥ इह होज्ज कस्सइ मई, ठाणगदसगं इमं न हु कहिंपि । वुत्तं जिणुत्तसुत्ते, न परुत्तं पुण पमाणते ॥१०॥ स इमं वत्तव्यो हंत!, समुदियं नो कहिं पि भणियमिणं । भेएणं पुण सुत्ते भणियं चिय बहुसु ठाणेसु ॥११॥ तह साहारणदव्यं, पयडं चिय ताय दंसियं सुत्ते । चेइयदव्यं साहा-रणं च इच्वाइवयणेहिं
॥१२॥ तस्स विणिओगठाणं पि, अत्थओ भणियमेव भयइ धुवं । इह पुण दसहा जिणमंदि-राइवेण तं चेय॥१३॥ विसयविभागेण फुडं, निरूवियं भव्वजणहियडट्ठाए । आगमविरोहविरहेण, कुसलबंधिक्कहेउ ति
॥१४॥ जिणभवणाऽऽइपयाणं, एक्केक्कमि वि क्या य पडिवत्ती । पुन्ननिमित्तं जायइ, किं पुण ताणं समुदियाणं ॥१५॥ साहारणं च दव्यं आरंभंतस्स तद्दिणाओ वि । जिणभवणप्पमुहेसु, जायइ सव्येसु पडिवत्ती
॥१६॥
82