________________
संवेगरंगशाला श्लोक नं. २८१३-२८४५
साधारणद्रव्यव्ययविषये जिनपूजा - आगमलेखन - साधु-साध्वी स्वरूपम् । गामनगराऽऽगराइसु, जिणभवणं होज्ज नवरि जज्जरियं । जिणबिंबं पुण सव्यंग-सुंदरं दरिसणीयं च ॥१३॥ तत्थ अणारियजणकीर-माणआसायणाऽऽइदोसभया । तत्तो जिणालयाओ, तहट्ठियाओ वि कड्ढिता ॥१४॥ जिणबिंबं अन्नम्मि यि, संचारेज्जा पुराइए उचिए । अन्नत्तो संचारण-सामग्गीए पुण अभाये ॥१५॥ साहारणदव्याओ, तस्सामग्गिं करेज्ज जहजोगं । एगं च कए के के, न बोहिबीयाऽऽइणो सुगुणा ॥१६॥ इय जिणबिंबद्दारं, भणियं जिणपूयदारमऽह भणिमो । तत्थ सुचरियजणड्ढत-पमुहगुणजुत्तरोत्तेसु ॥१७॥ अणहं जिणिंदभवणं, अणहं जिणबिंबमवि परं किंतु । न कुओ यि पत्तियामेत-मयि तहिं किंपि पूर्यगं॥१८॥
"साधारणद्रव्यव्ययविषये जिनपूजा" - होइ ति सयं दटुं, पुव्युत्तविहीए अहव सोऊणं । तो मेलिय सव्ये वि हु, तप्पुरगामाइमयहरगे ॥१९॥ साहू व सावगो या, सुनिउणवयणेहिं पन्नवेज्ज जहा । इह तुम्हे चेव परं, एक्के धन्ना न अन्ने उ ॥२०॥ जाण किर सन्निवेसे, इयरुवाई विचित्तभत्तीणि । दीसंति कित्तणाई, मणोहराई तहऽन्नं च । सब्वे वि पूणिज्जा, सम्म सव्वे वि वंदणिज्जा य । सव्ये वि अच्चणिज्जा, तुम्हाणं देवसंघाया ॥२२॥ तह कीस इह न संपइ, पूया जुत्तं न चेव तुम्हाणं । पूयंडतरायकरणं, देवाणेवमाइएहिं च
॥२३॥ वयणेहिं ते सम्म, उवरोहेज्जा अणिच्छमाणेसु । अन्नत्तो पूयाऽसं-भवे य साहारणं पि धणं
૨૪ दाउं तत्थाऽऽवासिय-मालागाराऽऽइलोयहत्थेणं । पूयं धूवं दीवं च, संखसदं च कारेज्जा एवं च कए ठाणाऽणु-रागकारीण भव्यसत्ताण । कप्पदुमो ब्ब 'उत्तो, नूणं गेहंडगणे चेय
॥२६॥ दटुं पूयाऽइसयं, परमगुरुणं जिणाण बिंबेसु । बंधति बोहिबीयं, जीवा संजायबहुमाणा एवं पूयादारं, सम्म संखेवओ समक्खायं । योच्छं गुरुयएसा, पोत्थयदारं पि अह तत्थ
૨૮ “आगमलेखन" - अंगोयंगनिबद्धं, अणुओगचउक्कओवओगिं या । जोणीपाहुडजोड़स-निमित्तगभऽत्थमज्वरं या
॥२९॥ जं सत्थं जिणपवयण-परमुन्नइकारणं महत्थं च । योच्छिज्जतं दिटुं, सुयं च तं जड़ लिहावेउं सयमसमत्थो अन्नो य, नत्थि जड़ तल्लिहावगो कोई । ता साहारणदव्येण, तं लिहायेज्ज युड्ढिकए ॥३१॥ तिसरं चउस्सर बहुस्सरं च, विहिणा लिहाविऊणं च । तप्पोत्थयाई सुवियड्ढ-संघट्ठाणेसु हावेज्जा ॥३२॥ जे गहणधारणाए पडुया ओयस्सिणो यईकुसला । पइभाऽऽइगुणसमेया, ताण समप्पेज्ज विहिपुव्यं ॥३३॥ आहारवसहिवत्थाऽऽइएहिं, काऊणुवग्गहं ताण । सासणवन्ननिमित्तं, कुज्जा तव्यायणविहिं च
ર૪ો अद्धरिसणीयमऽन्नेसिं, सासणं कयमिणं कुणंतेणं । थिरया नवधम्माणं, चरणगुणाणं विसुद्धी य ॥३५॥ अव्वोच्छित्ती जिणसासणस्स, भव्वाडणुकंपणं अभयं । सत्ताण य ता एत्थं पयट्टियव्यं जहासतिं
॥३६॥ पोत्थयदारं भणिऊण, भन्नई साहुदारमऽह तत्थ । वत्थाऽसणपत्तोसह-भेसज्जाऽऽइसमत्थं पि
રૂણા "साधु-साध्वी" - फासुयमकयमऽकारिय-मडणणुमयं कोडिनवगपरिसुद्धं । उस्सग्गेणं मुणिपुंग-याण संजमकए देज्जा ૨૮ संजमपोसकए च्चिय, जड़ जइदाणं कहं तयट्ठाउ । एमेव पुढविकायाइ-हिंसणं होइ जुत्तं ति
॥३९॥ 'संथरणम्मि असुद्धं, दोण्ह वि गिण्हंतदितयाणऽहियं । आउर-दिटुंतेणं, तं चेव हियं असंथरणे' ૪૦ चोरहरिओवहितं, गाढगिलाणतमोमवत्तितं । एमाई अन्नं पि हु, अयवायपयं पडुच्च पुणो
॥४१॥ यत्थाऽसणाऽऽइयाणं, ओसहभेसज्जमाऽऽइयाणं च । जड़ सब्योवाएहिं अहागडाणं न संपत्ती
૪૨ तो कीयगडाऽऽईणि वि, संपाडेज्जा ह सपरसामत्था । अह अन्नतो तस्सत्ति-संभयो नेय से अस्थि ॥४३॥ संपाडेज्जा इय अंतरम्मि, साहारणेण सो सम्म । साहू वि ताणि गिण्हइ, छड्डणचित्तो अयन्नाए ૪૪ો जं उस्सग्गनिसिद्धाइं, जाइं दव्याणि संथरे मुणिणो । कारणजाए जाए, सव्याणि वि ताणि कप्पंति ॥४५॥ चोयग आह1. उप्तः।
॥३०॥
80