________________
संवेगरंगशाला श्लोक नं. २७७७-२८१२
जिनभवनं - जिनबिम्बं
निव्वाणसाहगगुणाण, साहगा साहुणो, य५ समणीओ६ । सद्धग्मगुणाऽणुगया, सुसावगा साविगाओ तहा८ ॥७७॥ पोसहसाला ९ दंसण- कज्जं पि तहाविहं भये किंपि १० । एवं दस ठाणाई, साहारणदव्यविसओ ति "जिनभवनं"
n
॥७९॥
॥८०॥
॥८१॥
॥८२॥
॥८४॥
॥८५॥
૫૮૬૫
॥८७॥
બ્લો
॥८९॥
॥९१॥
तत्थ य समणा अणियय-विहारचरियाकमेण जहसुतं । अणुपुचेण पुराईसु, मास - चउमासकप्पेण पडिबंधपरिच्चाएण, दव्वखेत्ताऽऽइएस विहरंता । तह सावगा वि वाणिज्ज - तित्थजत्ताऽऽइकज्जेण मुणियाऽऽगमपरमत्था, जिणसासणपरमभत्तिसंजुत्ता । गामाऽऽगरनगराईसु, किर चरमाणा पयत्तेण | मग्गाऽणुलग्गगामाऽऽइएसु, जिणभवणपमुहनियपक्खं । गामदुवारऽब्भासाइ- संठियं पसिणयंति जणं तव्ययणाओ अत्थि त्ति, सम्ममऽवगम्म जिणगिहाऽऽईयं । गच्छंति तत्थ विहिणा, पमोयभरपुलइयसरीरा ॥८३॥ जड़ ताय थिरा ता पढम-मेव चिअवंदणं जहुत्तविहिं । काऊणं जिणगेहम्मि, भग्गलुग्गाइ पेहंति अह ऊसुगत्तणं ता, संखित्तयरं पि पणमिउं पच्छा । तस्सडियपडियमंगं, पेहंति होज्ज तं कह वि तत्तो कुणंति सामत्थ- संभवे सायगा उ तच्चितं । तद्देसणादुवारेण, चेव मुणिणो वि जहजोग्गं | अहवा सदेसपरदेस - गामनगराऽऽगराइठाणेसु । सच्चरियजणाऽऽइन्नेसु, सावगेहिं विरहिएसु परिदुब्बलसावगसंग - एसु वा उदयिवत्थुपुरिसेसु । जं होज्ज जिणघरं जिण्ण - सिण्णपरिसडियपडियाई विहडियसंधिचयं वा, परिखीणदुवारदेसपिहणं वा । देसणपयट्टमुणिजण-मुहाउ तं अहव लोगातो सोच्या किंपि कहिं पिव, दठ्ठे सयं सायगो विचिंतेज्जा । अणुरत अट्ठिमिंजो, जिणसासणभत्तिरागेण ॥९०॥ केणाऽवि पुन्ननिहिणा, इयरूवजिणालयं कुणंतेण । परिपुंजिऊण धरिओ, नियजसपसरो अहं मन्ने किंतु इय निबिडघडणे वि, अहह ! कालेण विहियमिह खूणं । अहवा विणस्सरा च्चिय, सव्यपयत्था भवसमुत्था ॥ ९२ ॥ ता अहमऽहुणा भंजेमि, एयक्खूणं तहा कए य इमं । भयगत्तं तोणिवडिय - जणहत्थाऽऽलंबणं होही ॥९३॥ इति चिंतिऊण जड़ तं सत्तो सयमेव सुंदरं काउं । ता एक्को च्चिय कुणेड़, सक्को काउं अह न एक्को ॥९४॥ ता अन्नेसिं पि हु सावगाण, जाणाविडं तमऽत्थं तो । तव्विसयमऽब्भुवगमं, कारावेज्जा भणिइकुसलो ॥९५॥ अह जह सो तह ते वि हु, असमत्था तत्थ पत्थुए अत्थे । अन्नो वि नऽत्थि तक्कज्ज-कारओ को वि जड़ ताहे ॥ ९६ ॥ इह अंतरम्मि साहा - रणस्स दव्यस्स होइ तं विसओ । न हु साहारणदव्यं वएज्ज धीमं जहकहंपि सीयंतजिणगिहाइ वि, नो वट्टेज्जा अओ उ अन्नत्तो । दव्वाऽभावे साहा - रणं पि विवेज्जसु तहाहि जिन्नं नवीकरेज्जा, 2 सिन्नं पुण संठवेज्ज ल्हसियं च । पुणरवि संपधरेज्जा, सडियं च पुणो वि संधेज्जा ॥ ९९ ॥ पडियं समुद्धरेज्जा, लिंपावेज्जा य विगयलेवं च । विगयछुहं च छुहावेज्ज, देज्ज पिहणं च अपिहाणे ॥ २८०० ॥ तह कलसाऽऽमलसारग-पट्टथंभाऽऽइयं तदंगं च । सडियपडियं तहा पडिय - खंडिच्छिड्डुं च पायारं एमाईयं अन्नं पि, तग्गयं परिविसंठुलं दटुं । सम्मं समारएज्जा, सव्यं सव्यप्पयत्तेण | साहारणदव्येण वि, तं जिणगिहमुद्धराविषं संतं । गुणरागिपेच्छगाणं, होइ धुवं बोहिलाभकए पुढवाइयाण जड़ वि हु, होइ विणासो जिणिदगिहकरणे । तव्विसया तह वि सुदिट्ठि - णोऽत्थि नियमेण अणुकंपा ॥४॥ एयाहिंतो बुद्धा, विरया रक्खंति जेण पुढयाई । तत्तो निव्वाणगया, अबाहगा आभवमिमाणं रोगिसिरावेहाऽऽईसु, वेज्जकिरिया व सुप्पउत्ता उ । परिणामसुंदर च्चिय, चेट्ठा संबाहजोगे वि इय जिणभवणद्दारं, भणियं जिणबिंबदारमऽह भणिमो । तत्थ पुराऽऽइसु सव्यंग - संगयं अत्थि जिणभवणं ॥७॥ "जिनबिम्बं "
॥९७॥ ॥९८॥
॥१॥
॥२॥
m
॥५॥
En
॥९॥
किंतु न तत्थऽत्थिजिणिंद - बिंबमंतो जओ उ केणाऽवि । तमवहीरियं य होज्जा, भग्गं व विलुंगियं च तओ ॥ ८ ॥ पुव्वत्तविहाणेणं, साहारणदव्यमवि समादाय । नियसामत्थाऽभावे, सम्मं कारेज्ज जिणबिंबं कारिता जिणबिंबं, निरुवमरूवं ससिं व सोमं च । पुव्युत्तजिणगिहे तं, उचियविहीए पइट्ठेज्जा तं च गुणरागिणो केई, पेच्छिउं उच्छलंतरोमंचा । बोहिं लभेज्ज अन्ने, जिणदिक्खं तम्मि चेव भवे जड़ पुण अणज्जजणसंगएसु, खिज्जतवत्थुपुरिसेसु । पच्वंतदेसवत्तिसु सावगजणवज्जिएसुं च
1. भग्गलुगाइ = रुग्णं = जीर्णम् । 2. सिन्नं = शीर्णम् । 3. छुहावेज्ज = सुधयेत् = धवलयेत् ।
79
॥१०॥
॥११॥
॥१२॥