________________
संवेगरंगशाला श्लोक नं. २७४०-२७७६
मिथ्यात्वे अन्धपुत्रस्यदृष्टान्तः - साधारणद्रव्यविषयवर्णनम् उदासीणय १ मज्झत्थ २-संकिलेसविसुद्धीओ ३ । अणाउलत ४ असंगतं, ५ एए पंच गुणा इहं ॥४०॥ जेहिं तेहिं जह तह, भोयणसयणाऽऽइएहिं चित्तस्स । जो संतोसो जायइ, सा हु उदासीणया बुत्ता ॥४१॥ सामाइयपढमंगं, एसा. य विसुद्धिकारणत्तेण । भणिया जिणेहिं संपड़, भन्नइ मज्झात्थवित्ती उ
૪૨ एस सयणो परो या, इय बुद्धी पयइतुच्छचित्ताण । पयईए विउलचित्ताण, पुण इमं जयमवि कुडुंबं ॥४३॥ जम्हा अणाइनिहणे, संसारमहासरे सरंताणं । बहुभवसयअज्जियकम्म-रासिवसगाण सत्ताणं
॥४४॥ अन्नोन्नमडणेगविहो, कस्सेह न केण को व संबंधो । संजाओ इय चिंता, जा सा मज्झत्थवित्ती उ ॥४५॥ अह संकिलेसविसुद्धी, भन्नइ संवसइ जेहिं सह ताणं । अन्नाण य दुन्नयदंस-णे वि जमणक्खपरिहरणं ॥४६॥ ठाणगमसुयणजागर-लाभाऊलाभाइएसु सव्वत्थ । जो हरिसवेमणस्सा-भावो सो पुण अणाउलया ॥४७॥ अह कणयकयवरेसुं, मित्ताऽमित्तेसु सोक्खदुखेसु । बीभच्छपेच्छणिज्जेसु, तह य थुइवायनिंदासु ૪૮ अन्नत्थ य विविहमणो-वियारकारणसमागमे वि सया । समचित्तत्तं जं तं, असंगयं बिंति जयपहुणो ॥४९॥ एयाणं समुदाओ पंचण्ह गुणाण परमसामइयं । अहव उदासत्तं चिय, एक्कं तक्कारणं परमं
॥५०॥ किं बहुणासावज्जजोगवज्जण-निरवज्जजोगसेवणारुवं । सामाइयमित्तरियं, गिहिणो परमं गुणट्ठाणं
॥५१॥ इय तइयाए सम्म, करेइ सामाझ्यं स पडिमाए । मणदुप्पणिहाऽऽणाई, तहाऽईयारे य परिहरड़ ॥५२॥ पुव्यप्पडिमाजुत्तो, अट्ठमीमाईसु पयदियहेसु । पडिवज्जई चउत्थीए, पोसहं चयिहंपि गिही
॥५३॥ | अप्पडिदुष्पडिलेहिय-सेज्जासंथारगाऽऽइ वज्जेइ । सम्मं च अणणुपालण-माऽऽहाराईसु एयाए ॥५४॥ | अह पंचमपडिमाए, पोसहदिवसेसु एगराईयं । सो पडिमं पडिवज्जड़, पुव्योइयसव्वगुणजुत्तो
॥५५॥ असिणाणो दिणभोई, अबद्धकच्छो दिणम्मि क्यबंभो । रतिं परिमाणकडो, पडिमायज्जेसु दियहेसु ॥५६॥ झायइ पडिमाए ठिओ, तिलोयपुज्जे जिणे जियकसाए । नियदोसपच्चणीयं, अन्नं या पंच जा मासा ॥५॥ छट्ठीए बंभचारी, रत्तिं पि स होइ नयरि सविसेसं । जियमोहो अविभूसो, ठाइ रहे सह न इत्थीहिं ॥५८॥ चयइ य अइप्पसंग, सिंगारकहं च जाव छम्मासा । पुयाइयपडिमासु, पडिबद्धमणो य अपमाई। ॥५९॥ सत्तमपडिमाए पुणो, सचित्तमाऽऽहारमेस परिहरड़ । पुब्योइयगुणजुत्तो, अपमतो सत्त जा मासा ॥६०॥ आरंभमट्ठमीए सावज्जं कारवेइ पेसेहिं । पुव्यपवत्तं न सयं वित्तिकए अट्ठ जा मासा
॥६१॥ नवमीए पेसेहि वि, सावज्जं कारयेइ नाऽऽरंभं । धणवं संतुट्ठो पुत्त-भिच्चनिक्खित्तभारो ति ॥६२॥ लोगववहारविरओ, थेवममत्तो य परमसंविग्गो । एसो पुव्यपवंचिय-गुणजुत्तो जाय नव मासा
॥६३॥ दसमीए तदुद्देसेण, जं कडं तंपि भुंजड़ न भत्तं । छुरक्यमुंडो कोई, सिहाधरो या हवेज्ज गिही ॥४॥ पुट्ठो य निहाणाऽऽई, सयणेहिं कहेज्ज जड़ स जाणेज्जा । पुव्यपडिमासमग्गो, दस मासा जाब विहरेज्जा ॥६५॥ एगारसीए एसो, खुरेण लोएण वा वि मुंडसिरो । रयहरणोयग्गहधारी, समणभूओ दढं विहरे
દૂધી नवरं सयणसिणेहे, अव्वुच्छिन्ने तहाविहे कहयि । सन्नायसन्निवेसं, दटुं बच्वेज्ज नियसयणे
૬ળી तत्थ वि सो आहारं, साह विव एसणाए उवउत्तो । कयकारियाडणमोयण-विवज्जियं चेय गिण्हेज्जा ॥६८॥ अह तस्सऽभिगमणाउ, पुव्याउत्तं तु भत्तसूयाई । कप्पइ आहारगयं, पच्छाउत्तं तु नो कप्पे
॥६९॥ तस्स य भिक्खट्ठाए, घरप्पविट्ठस्स जुज्जए योत्तुं । पडिमोवगयस्स महं, भिक्खमहो देह गिहिणो ति ॥७०॥ एवं च विहरमाणो, को सि तुम इय परेण सो पुट्ठो । सड्ढो सावगपडिमा-पडिवन्नो हं ति पडिभणइ ॥७१॥ एवं उक्कोसेणं, एक्कारस-मास जाव विहरेइ । एगाहादियरेणं, सेसासु वि इय जहन्नेणं
॥७२॥ सम्मत्तासु य एयासु, कोवि धीरो गहेज्ज पव्वज्जं । अन्नो गिहत्थभावं, वएज्ज पुत्ताऽऽइपडिबंधा ॥७३॥ गेहट्ठिओ य संतो, पायं पम्मुक्तपाववावारो । सइ सामत्थे सीयंत-जिणगिहाऽऽई पडियरेज्जा ॥४॥
“साधारणद्रव्यविषयवर्णनम्" - तदडभावे साहारण-दव्यवएण वि करेज्ज तच्चिंतं । साहारणडत्थविणिओग-विसयमिय नवरि जाणेज्जा ॥७५॥ जिणभवणं१ जिणबिंबं२, तहजिणबिंबाण पूयणं तइयं३ । जिणपययणपडिबद्धाइं, पोत्थयाणि य पसत्थाई ॥७६॥
78