________________
संवेगरंगशाला श्लोक नं. २७०२-२७३६
एकादशपडिमावर्णनम् - मिथ्यात्वे अन्धपुत्रस्यदृष्टान्तः
| गयरागदोसमोहत्तणेण, देवस्स होइ देवतं । तच्चरियाऽऽगमपडिमाण, दंसणा तं च विन्नेयं | सिवसाहगगुणगणगउरवेण, सत्थइत्थसम्मगिरणेण । इह गुरुणो वि गुरुतं, होइ जहत्थं पसत्थं च एवं नियनियलक्खण- लक्खियफुडदेवगुरुसरूयस्स । तत्थुत्ततत्तपडिवत्ति - रूवसम्मत्तपडिमा मे भवउ दव्यविसुद्धा, दुल्लंभगुणप्पहाणदव्वेहिं । सत्तीए दंसणंडगाणं, गउरवेणं पगिद्वेणं खेतविसुद्धा सव्वत्थ, देवगुरुगोयरा हु पडिवत्ती । तुल्ल च्चिय मज्झ परं, सीयंतेयरविभासाओ | कालविसुद्धा सा निर- इयारपरिपालणेण जाजीयं । भावविसुद्धा वि दढं, हट्ठप्पहट्ठत्तणं जाव अहवा भावेणेवं, साइणिगहपमुहदोसगयसन्नो । उम्मत्तुक्खयचित्तो य, जाय न भवामि किं बहुणा | जाय य दंसणपडिमा - परिणामो कह वि नोवधायवसा । परिवडइ ताव मज्झं, दंसणपडिमा इमा होउ एत्तो संकं संखं वितिगिच्छं तह कुतित्थिसत्थस्स । संथवपसंसणाइ य, वज्जइस्सामि जाजीवं नरवइगणबलदेवय-अभियोगा एत्थ मोक्कला मज्झ । वित्तिअभावो पिइमाइ - पमुहगुरुनिग्गहो य तहा | इय कयपडिमापडिवत्ति - सुंदरं सावगं गुरुजणो वि । उब्बवूहड़ कयपुन्नो, धन्नो य तुमं ति जेण इहं ते धन्ना ताण नमो, ते च्चिय चिरजीविणो बुहा ते य । जे निरइयारमेयं, धरंति सम्मत्तवररयणं एयं हि परं मूलं, कल्लाणाणं तहा गुणगणस्स । एएण विणाऽणुट्ठाण - मऽफलमुच्छ्रण पुष्कं व अविय" मिथ्यात्वे अन्धपुत्रस्यदृष्टान्तः” कुणमाणो वि हु किरियं, परिच्चयंतो वि सयणधणभोए । दिंतो वि दुहस्स उरं, जिणइ न अंधो जह विपक्खं ॥ १५ ॥ तह लिंतो वि निवित्तिं, परिच्चयंतो वि सयणधणभोए । दिंतो वि दुहस्स उरं, मिच्छदिट्ठी लहड़ न सिवं ॥ १६ ॥ एत्थ य अंधक्खाणय-मेवं अक्खंति किर वसंतपुरे । नयरे राया नामेण, आसि रिउमद्दणो तस्स ॥१७॥ अंधो अहेसि पुत्तो, पढमो बीओ य दिव्यचक्खु ति । अज्झावगस्स पढणडत्थ-मप्पिया ते य नरवइणा ॥ १८ ॥ गंधव्यप्पमुहाओ कलाओ, अंधो त्ति तेण जेट्ठसुओ । जाणाविओ तदियरो, धणुवेयाऽऽईओ सव्वाओ ॥१९॥ अह परिभूयं मुणिऊण अप्पयं, विगयचक्खुणा वृत्तो । उज्झाओ कीस न मइ, सत्थं तुं सिक्खवेसि ति ॥२०॥ उज्झाएणं जंपिय-महो महाभाग ! चक्खुरहियस्स । कह तुज्झ तमऽहमुज्जो - गिणो वि पारेमि परिकहिउं ॥ २१ ॥ | अंधेणं पडिभणियं, जड़ वि हु एवं तहा वि मं अहुणा । सिक्खवसु धणुव्वेयं, अह तग्गाढोवरोहेण ॥२२॥ उचइट्ठो गुरुणा से, तेण वि नाओ सुबुद्धिविभवेण । जाओ य सद्दवेही, चुक्कड़ न कहं पि लक्खस्स ॥ २३ ॥ एवं ते दोवि सुया, कलासु कुसलत्तणं परं पत्ता । अन्नम्मि य पत्थावे, समागयं तत्थ परचक्कं ॥२४॥ अह सो कणिट्ठपुत्तो, पिउणो आणाए पवरबलकलितो । आहवविहिपरिहत्थो, चलिओ रिउचक्कमऽक्कमिउं ॥२५॥ कह जेट्ठे विज्जंते, काउमिमं जुज्जए कणिट्ठस्स । इति जंपिऊण सामरिस - मऽसमकोवं परिवहंतो रिउसेन्नं पड़ अंधो यच्च॑तो सासिओ इमं पिउणा । वच्छ! नियभूमिगाए उचियं चिय जुज्जए काउं न य सुट्ठ कलाकुसलो वि, पबलभुयजुयलबलसणाहो वि । दिट्ठिविरहेण काउं, तुममऽरिहसि समरवावारं ॥२८॥ इच्चाइभूरिवयणेहिं णेगवाराउ वारिओ वि बहुं । अवगन्निऊण अंधो, दढकंकडनू मियस करडतडपगलियमयं, निबिडगुडाऽऽडोवकप्पणाभीमं । आरुहिऊण गयवरं, निहरिओ झत्ति नयराओ | सद्दाऽणुसारपम्मुक्क- मग्गणुप्पीलछाइयदियंतो । परचक्केणं सद्धिं, जुज्झेणं संपलग्गो य अह सव्यतो सद्दाऽणु - सारनिवडंतघायसंघायं । दट्ठूण मुणियत्तत्ता, रिउणो मोणं समल्लीणा रिउसद्दं असुणतो, तत्तो अंधो पहारमऽकुणंतो । पारद्धो हणिउमऽरीहिं, सव्वओ विहियमोणेहिं मोयाविओ य कहकहवि, भाउणा सो सचक्खुणा झति । दिट्टंतोवणओ इह, पढमं चिय दंसिओ चेव ॥३४॥ पत्थुयमेत्तो भन्नड़, जाजीयं दंसणं गिही घेतुं । पच्छा य निरइयारं, दंसणपडिमं पवज्जेइ अह तं सम्मं परिपालि-ऊण तग्गुणजुओ पुणो बीयं । वयपडिमं पडिवज्जइ, तीए पुण गिण्हड़ वयाई ॥ ३६ ॥ | पाणिवहाऽलिय अद्दत्त - बंभपरिग्गहनिवित्तिरुवाई | बंधाऽऽई अइयारे, वज्जइ य इमे सुजत्तेण
॥२६॥ ॥२७॥
॥२९॥
॥३०॥
॥३१॥
॥३२॥
॥३३॥
॥३५॥
॥३७॥
ાળો ॥३९॥
| सविसेसधम्मसवणाऽऽइएसु, किच्चेसु बट्टई सम्मं । अणुकंपारसरसियंडत - करणवित्ती य हवइ सया अह तइयं सामाइय-पडिमं पुव्योवइट्ठगुणकलिओ । पडिवज्जेइ महप्पा, सम्ममुदासीणयाऽऽइजुओ
77
n
ww
॥४॥
॥५॥
En
॥७॥
॥८॥
॥९॥
॥१०॥
॥११॥
॥१२॥
॥१३॥
॥१४॥