________________
एकादशपडिमावर्णनम्
संवेगरंगशाला श्लोक नं. २६६४-२७०१
सुविसिट्ठमट्ठथिरथोर - थंभमऽइघणकवाडसंपुडयं । मसिणसमभित्तिभागं, सुमट्ठमणिभूमिवट्टं च | सुकरपडिलेहपमज्जणं च पविसंतसत्तचित्तकरं । बहुसावगपाउग्गं, तिकालसाहारणसरूवं उच्चारभूमिजुत्तं, पावमहारोगिलोगपडियारं । सद्धम्मोसहसालं, पोसहसालं करायेज्जा
॥६७॥
॥६८॥
॥७०॥
॥७१॥
| अहवा पारद्धविसुद्ध - धम्मकरणोचियं पुरा सिद्धं । पेहेज्ज किंपि गेहं तं चिय पगुणं करायेज्जा तत्थ य पसत्यधम्मऽत्थ- चिंतणक्खित्तचित्तवावारो । सावज्जकज्जपरिवज्ज- गुज्जओ पायमाऽऽसज्ज कइया वि वायणाए, कइया वि य पुच्छणाए कड़या वि । परियट्टणाए कड़या वि, सत्यपरमत्थचिंताए ॥६९॥ कइया वि य झाणेणं, मोणेण कयाइ संकुचियगतो । वीरासणाऽऽइणा तह, आसणबंधेण कइयावि कइया वि दुवालस भाव - णाण परिभावणेण कड़या वि । सद्धम्मकहासवणेण नेज्ज कालं समाहीए उचियसमए य मुणिणो, सिद्धंतमहारहस्समणिनिहिणो । बहुमाणभत्तिमंतो गंतूणं पज्जुवासेज्ज भोयणकाले य तहा, ताय! पसीयह अणुग्गहं कुणह । एह मह मंदिरंमी, संपइ आहारगहणडत्थं इय पुत्तेण सविणयं, आहूओ थिमियमाणसो सणियं । गंतूण घरे विहिणा, रहिओ मुच्छाए भुंजेज्जा तह पवरवीरियवसा, सइ सामत्थम्मि अत्तहियकंखी । सविसेसुज्जमजुत्तो, मइमं पडिमाउ पडिवज्जे ताओ पुण एक्कारस, संखाए सावगाण भणियाओ । दंसणपडिमाऽऽईया, जिणेहिं इय महियमोहेहिं “एकादशपडिमावर्णनम् ”
॥७२॥
॥८१॥
॥८२॥
दंसण' वय' सामाइय, पोसह' पडिमा अबंभ' सच्चिते' । आरंभ' पेस' उद्दिट्ठ - वज्जए" समणभूए य" [दारगाहा ] ॥७७॥ | पुव्यपवंचियगुणमणि - पसाहिओ सायगो महप्पा सो । पढमं दंसणपडिमं, पडिवज्जइ तीए पुण सम्मं ॥७८॥ मिच्छत्तपंकवियलत्तणेण, थेयं पि कुग्गहकलंकं । नाऽऽयरइ जेण मिच्छत्त-मेव तस्साहणायाऽलं ॥७९॥ | होज्ज णडणाभोगजुओ, न विवज्जयवं तहेस धम्मंमि । अत्थिक्काऽऽइगुणजुओ, सुहाऽणुबंधो निरइयारो ॥८०॥ नणु पुव्वपरुवियगुण - गणस्स सुस्सावयस्स सम्मत्ते । विज्जंते वि किमेयं, दंसणपडिमा पुणो भणिया भन्नइ इह आगारे, रायाऽभिओगाऽऽइणो वि वज्जेड़ । परिपालेड़ य सम्मं अट्ठविहं दंसणाऽऽयारं | इय सविसेसं दंसण - पडिवत्तिपहाणभावमाऽऽसज्ज । दंसणपडिमा पढमा, नायव्या साययस्स भये नणु जो निसग्गओ या, अहिगमओ वा वि जायसुहबोहो । देवगुरुतत्तगोयर - गरुयविवज्जासजणगं ति नाऊणं मिच्छतं, पच्चक्खड़ दंसणं पवज्जइ य । तं पड़ पडिवत्तिकमो को णु भवे भण्णए एसो स महप्पा दंसणनाण- पमुहगुणरयणरोहणगिरीणं । सुगुरुण भत्तिसारं, कयप्पणामो पयंपेइ तुम्ह समीये भंते!, करणेणं कारणेणऽणुमईए । मणवायाकाएहिं जावज्जीवं पि मिच्छतं पच्चक्खिऊण नीसेस - मोक्खसंपाडणेक्ककप्पतरुं । जावज्जीवं सम्मं सम्मतं संपवज्जामि अज्जप्पभिड़ं म़ज्झं, जावज्जीवं पि परमभत्तीए । सम्मत्तसंठियस्स, होउ इमा भावपडियती अंतरअरिहणणाओ, देवो अरिहं खु देवबुद्धीए । निव्वाणसाहगगुणाण साहणा साहुणो गुरुणो | जिणपहुपणीयजीवाऽऽड़ - तत्तमयसमयसत्थसद्दहणं । निव्युइपुरप्पयाणे, पउणप्पयवीपडिसमाणं होउ य मे पईदिण-मुचियपूयपुव्यं जिगिंदवंदणयं । सुसमाहियमणवइकाय - वित्तिणो तिसु वि संझासु धम्माऽभिप्पाएण य, न कप्पए किं पि मह समायरिडं । लोइयतित्थेसु ण्हाण - दाणपिंडप्पयाणाऽऽई तह अग्गिहुणणकिरिया, घडिवाहडिगाऽऽइजुत्तहलदाणं । संकंतिगहणदाणं, कन्नाहलविसयदाणं च संडपरिणयणकरणं, तिलगुलकणगकयधेणुदाणं च । कप्पासपवागोलोह - पमुहदाणं तहऽन्नं पि धम्ममईए नाऽहं दाहं जम्हा अधम्मविसए वि । धम्ममईए नियेसो, नासइ पत्तं पि सम्मत्तं जं सम्मत्तं सुत्ते, अविवज्जासो मईए निद्दिट्ठो । सो पुण पुव्युत्तेसुं पयत्तमाणस्स कह होइ नो मे संपइ कप्पड़, कुतित्थपडिबद्धदेयलिंगीसु । देवगुरुणो त्ति काउं, पडिवती धम्मबुद्धीए नो मह तेसु पओसो, मणयं पि न भत्तिमेत्तमऽवि किंतु । देवगुरुगुणविओगा, तेसु उदासत्तणं चेव को नाम किर सकन्नो, कणगगुणविवज्जिए वि वत्थुम्मि । कणगं ति महं कुज्जा, कणगडत्थी जड़ वि सो गाढं नहि अकणगं पि संतं, जणेण गहियं पि कणगबुद्धीए । कणगप्पओयणाई, साहेउमडलं परं वत्युं
ોદ્દા
॥६५॥
॥६६॥
॥७३॥
॥७४॥
॥७५॥
॥७६॥
॥८३॥
॥८४॥
॥८५॥
ોદ્દો
॥८७॥
॥८८॥
॥८९॥
॥९०॥
॥९१॥
॥९२॥
sm
m××n
॥९५॥
॥९६॥
॥९७॥
॥९८॥
॥९९॥
॥२७००॥
॥१॥
76