________________
प्रत्यभिज्ञादर्शनम् ।
गमसिद्धप्रत्यगात्मतादात्म्ये नानाविधमानमेयादिभेदाभेदशा लिपरमेश्वरोऽनत्यमुखप्रेक्षित्वलक्षणस्वातन्त्र्यभाक्स्वात्मदर्पणे भावान्प्रतिबिम्बवदवभासयतीति भणन्ती बाह्याभ्यन्तरचर्या प्राणायामादि क्लेशम या सकलीपवैधुर्येण सर्वसुलभमभिनवं प्रत्यभिज्ञामात्रं परापर सिद्धयुपायमभ्युपगच्छन्तः परे माहेश्वराः मत्यभिज्ञाशास्त्रर्मेभ्यस्यन्ति । तस्येयत्ताऽपि न्यरूपि परीक्षकैः
सूत्रवृत्तिर्विवृतिर्लघ्वी बृहतीत्युभे विमर्शिन्यौ । प्रकरणविवरणपञ्चकमिति शास्त्रं प्रत्यभिज्ञायाः ॥ इति ।
९७३
तत्रेदं प्रथमं सूत्रम्~~
3.
कथंचिदासाद्य महेश्वरः स्याद्दास्यं जनस्याप्युपकार मिच्छन् । समस्तसंपत्समवाप्तिहेतुं तत्प्रत्यभिज्ञामुपपादयामि || इति । कथंचिदिति । परमेश्वराभिन्न गुरुचरणारविन्दयुगल समाराधनेन परमेश्वरघदितेनैवेत्यर्थः । आसाद्येति । आ समन्तात्परिपूर्णतया सादयित्वा स्वात्मोपभोगतां निरर्गला गमयित्वा । तदनेन विदितवेद्यस्वेन प्रार्थश। स्त्रकरणेऽधिकांसे दर्शितः । अन्यथा प्रतारणमेव सजेत् । मायोत्तीर्णा अपि महामायाधिकृता विष्णुविरिञ्च्याद्या यदीयैश्वर्य लैशेनेश्वरीभूताः भगवाननवच्छिन्नप्रकाशानन्दस्वातन्त्र्य परमार्थो महेश्वरः तस्य
F
ン
स्यम् । दीयतेऽस्मै स्वामिना सर्वे यथाभिलषितमिति दासः
रूपस्वातन्यपात्रमित्यर्थः । जनशब्देनाधिकारिविपयनिय परमेश्वर स्व
प्रादर्श |
यस्य यस्य हीदं स्वरूपकथनं तस्य तस्य महाफलं भवति । प्रज्ञानस्यैव परमाफलस्वार । `तथोपदिष्टं शिवष्ष्टौ परमगुरुभिर्भगवत्सोमानन्दनाथपादैः
१०
एकवार प्रमाणेन शास्त्राद्वा गुरुवाक्यतः
११
१३१४:
"ज्ञाते शिवत्वे सर्वस्थ प्रतिपच्या दृढात्मना । करणेन नास्ति कृत्यं कापि भावनयोऽपि वा । ज्ञाते सुर्वर्णे करणं भवनों का परित्यजेत् ।। इति । अपिशब्देन स्वात्मनस्तदभिन्नतामाविष्कुर्वता पूर्णत्वेन स्वात्मानं परार्थसंपुत्यतिरिक्तप्रयोजनान्तरावकाशश्च पराकृतः । परार्थश्च प्रयोजनं भवत्येव ।
1
१ क. 'रो नान्य' । २ क- ड. 'वात्प्रति' । ३ क. - ग. ङ. च. 'लावै । ४ घ. मभ्यासते ५ क. ग. ॰स्यन्त । ख. 'स्यन्तः त' । ६ ग. 'भिन्नागु । ७ कः स्वात्मीयभो । ८ क ग प्रसज्येत । ९ क. ख. दास्याद्दीय' । १० च. मा 'क' । १३ स्व. वनाऽपि व्रजेत् । इ । ध
हसो । १९ क. - ङ. 'या सकृत् । १२ च. ' वनाऽपि व्रजेदिति । १४ च. 'नां व्रजे ।
१०