________________
शेवदर्शनम् ।
विवादाध्यासितं सर्वं बुद्धिभेत्कर्तपूर्वकम् ।
कार्यत्वादावयोः सिद्धं कार्य कुम्भादिकं यथा ।। इति ।
सर्वकर्तृत्वादेवास्य सर्वज्ञत्वं सिद्धम् । अज्ञस्य करणासंभवात् । उक्तं च श्रीपन्यूगेन्द्रः -
अन्यत्रापि --
सर्वज्ञः सर्वकर्तृत्वात्साधनाङ्गफलैः सह ।
जानाति कुरुते स देवति सुस्थितम् । इति ।
११
अस्तु तर्हि स्वतन्त्र ईश्वरः कती । स तु नाशरीरः । घटादिकार्यस्य शरी रक्ता कुलालादिना क्रियमाणत्वदर्शनात् । शरीरवस्त्रे चास्मदादिवेदीश्वरः क्लेशयुक्तोऽसर्वज्ञः परिमितशक्तिं प्राप्नुयादिति चेन्मैवं मंस्थाः । अशरीरस्याप्यात्मनः स्वशरीरस्पन्दादौ कर्तृत्वदर्शनात् । अभ्युपगम्यापि ब्रूमहे । शरीरवस्वेऽपि भगवतो न प्रागुक्तदोषानुषङ्गः । परमेश्वरस्य हि मलकर्मादिपाशजालासंभवेन प्राकृतं शरीरं न भवति । किंतु शाक्तम् । शक्तिरूपैरीशानादिभिः पञ्चभिर्मन्त्रैर्मस्तकादिकल्पनायामीशानंमस्त कस्तत्पुरुषवक्त्रोऽघोरहृदयो वामदेवगुह्यः सद्योजातपाद ईश्वर इति प्रसिद्धया यथाक्रमानुग्रहतिरोभावादानलक्षणस्थितिलक्षणोद्भव लक्षणकृत्य पञ्चककारणं स्वेच्छा निर्मितं तच्छरीरं न चास्मच्छरीरसदृशम् । तदुक्तं श्रीमन्मृगेन्द्रः
लाय संभवाच्छावता प्रभोः ॥ इति
६७
अन्यत्रापि -
तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः । ईशतत्पुरुषाघोरवामाद्यैर्मस्तकादिमत् । इति ।
98
ननु पञ्चवक्त्रस्त्रिपञ्च दृगित्यादिनाऽऽगमेषु परमेश्वरस्य मुख्यत एव शरीरेन्द्रियादियोगः श्रयत इति चेत्सत्यम् । निराकारे ध्यानपूजाथ संभवेन भक्तानुग्रहकरणाय तत्तदाकारग्रहणाविरोधात् । तदुक्तं श्रीमत्पौष्करे-साधकस्य तु रक्षार्थं तस्य रूपमिदं स्मृतम् । इति ।
आकारवांस्त्वं नियमादुपास्यो न वरत्वनाकारमुपैति बुद्धिः ॥ इति ।
१ क. - ग. ङ. च. मत्पूर्वकर्तृकम् । २ क. - ङ. सर्वात्मकत्वा' । ३ ख. अन्यस्य कार° । ४ क॰ 'गेन्द्रे । ५ क. ग. घ. यो यं जाना । ६ क. ग. तदेवैति । ख तदैवेति । ७ च. 'र्ता नसतावदश ं । ८ क. 'माणकर्तृत्व' । ९ च. 'वदनीश्व' । १० क. ख. ग. घ. शक्तिः । ११ ख. 'न्मैव । १२ ख. 'र्माशयजा° । १३ घ. 'गेन्द्रे । १४ ख. ग. मूला । १५ च पपादिभिः । १६ च दिभि रिति ।