________________
नकुलीशपाशुपतदर्शनम् । चित्तद्वारेणाऽऽत्मेश्वरसंबन्धहेतुर्योगः । स च द्विविधः-बि.यालक्षणः क्रियोपरमलक्षणश्चति । तत्र जपध्यानादिरूपः क्रियालक्षणः । क्रियोपरमलक्षणस्तु निष्ठासंविद्गत्यादिसंज्ञितः।
धर्मार्थसाधकव्यापारो विधिः । स च द्विविधः-प्रधानभूतो गुणभूतश्च । तत्र प्रधानभूतः साक्ष द्धमहेतुश्चर्या । सा द्विविधा-व्रतं द्वाराणि चेति । तत्र भस्मस्नानशयनोपहारजपप्रदक्षिणानि व्रतम् । तदुक्तं भगवता नकुलीशेन-भस्मना त्रिषवणं स्नायीत भस्मनि शयीतेति । अत्रोपहारो नियमः । स च षडङ्गः । तदुक्तं सूत्रकारेण-हसितगीतनृत्यहुडुकारनमस्कारजप्यषडङ्गोपहारेणोपतिष्ठतेति । तत्र हसितं नाम कण्ठोष्ठपुटविस्फूर्जनपुरःसरमहहहेत्यट्टहासः । गीतं गान्धर्वशास्त्रसम. यानुसारेण महेश्वरसंबन्धिगुणधर्मादिनिमित्तानां चितनम् । नाट्यमपि नाट्यशास्त्रानुसारेण हस्तपादादीनामुत्क्षेपणादिकमङ्गप्रत्यङ्गोपाङ्गसहित भावाभावसमेतं च प्रयोक्तव्यम् । हडुकारो नाम जिह्वातालुसंयोगानिष्पाप्रमानः पुण्यो वृषनादसदृशो नादः । हुडुगिति शब्दानुकारो वषडितिवत् । यन्त्र लौकि. फा भवन्ति तत्रैतत्सर्वं गूढं प्रयोक्तव्यम् । शिष्टं प्रसिद्धम् । द्वाराणि | कायनस्पन्दैनमन्दनशृङ्गारणावितत्करणावितद्भाषणांनि । तत्रासुप्तस्यैव सुप्तलिङ्गदर्शनं काथनम् । वायवभिभूतस्येव शरीरावयवानां कम्पनं स्पन्दनम् । उपहतपादेन्द्रियस्येव गमनं मन्दनम् । रूपयौवनसंपनी कामिनीमवलोक्याऽऽत्मानं कामुकमिव यौर्षिलासैः प्रदर्शयति तच्छृङ्गारणम् । कार्याकार्यविवेकविकलस्थेव लोकनिन्दितकर्मकरणमवितत्करणम् । व्याहतापार्थकादिशब्दोच्चारणमवितद्भाषणमिति । गुणभूतस्तु विधिश्चर्यानुग्राहकोऽनुस्नानादिभैक्ष्योच्छिष्टादिनिर्मितायोग्यताप्रत्ययनिवृत्त्यर्थः । तदप्युक्तं सूत्रकारेण-अनुस्नाननिर्माल्यलिङ्गधारीति ।
तत्र समासो नाम धर्मिमात्राभिधानन् । तच्च प्रथमसूत्र एव कृतम् । पञ्चानां पदार्थानां प्रमाणतः पञ्चाभिधानं विस्तरः। स खलु राशीकरभाष्ये द्रष्टव्यः ।
१च. णः । नित्यः क्रि । २ क. जन्यध्या । ग. डा. जप्यध्या । ३ च. णः । ब्राह्मणायै. एनुष्ठीयमानः फलप्रदः । क्रि । ४ क.-हु. °स्तु सं । ५ घ. तु च। ६ च.तं पारायणं चे। ७ ग. स्मश्मशानश । ८ क.-टु. शय्योप । ९ ख. त्यद्भद्भक्का । ग. त्यहुड्क्का । १० ख. 'हहे । ११ क. ख. घ. ङ. च.म् । नृत्यम । १२ च. शास्त्रसमयानु । १३ ख.-च. दीनां सं. क्षेप । १४ च. तु कायस्पर्शनमादानशू । १५ घ. नमादन । १६ च. तस्कर । १७ च. णादि। त। १८ च. °गप्रदर्शनं कायका । १९ घ. मादनम् । २० च. प्रकाशयति । २१ क. घ. च. 'भक्षोच्छि । २२ ख. रणभा ।