________________
पूर्णमज्ञदर्शनम् ।
3
पूर्णत्वात् । न च वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमित्येतत्कार्यस्य मिथ्यात्वमाचष्ट इत्येष्टव्यम् । वचारम्भणं विकारो यस्य तदविकृतं नित्यं नामधेयं मृत्तिकेत्यादिकमित्येतद्वचनं सत्यमित्यर्थस्य स्वीकारात् । अवस्था नामधेयमितिशब्दयोर्वैयर्थ्यं प्रसज्येत । अतो न कुत्रापि जगतो मिथ्यात्वसिद्धिः ।
५७
किंच प्रपञ्चो मिथ्येत्यत्र मिथ्यात्वं तथ्यमतथ्यं वा । प्रथम संत्याद्वैतभङ्गप्रसङ्गः । चरमे प्रपश्च सत्यत्वापातः । नन्वनित्यत्वं नित्यमनित्यं वा । उभयथाऽप्यनुपपत्तिरित्याक्षेपवदयमपि निर्त्य समजातिभेदः स्यात् । तदुक्तं न्यायनिर्माणवेधसा - नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्य समः । (गौ० सू० ५ । १ । ३५ ) इति । तार्किकरक्षायां च - धर्मस्य तदतदूपविकल्पानुपपतितः । धर्मिणस्तद्विशिष्टत्व भङ्गने नित्यसमो भवेत् ॥ इति ।
१२
93
अस्याः संज्ञाया उपलक्षणत्वमभिप्रेत्याभिहितं प्रबोधसिद्धावन्वर्थित्वात्तू परञ्जकंधर्मसमेति । तस्मादसदुत्तरमेतदिति चेदशिक्षितत्रासनमेतत् । दुष्टत्वमूलानिरूणात् । तद्विविधं साधारणमसाधारणं च । तत्राऽऽयं स्वव्याघातकम् । द्वितीयं त्रिविधं • युक्तान्ही त्वमयुक्ताङ्गाधिकत्वमविषयवृत्तित्वं चेति । तत्र साधारणमसंभावि तमेव । उक्तस्याऽऽक्षेपरूप स्वात्मव्यापनानुपलम्भात् । एवमसाधारणमपि । घटस्य नास्तितयां नास्तितोक्तावस्तित्ववत्य कृते ऽप्युपपत्तेः । ननु प्रपश्वस्य मिध्यात्वमभ्युपेयते नासत्त्वमिति चेत्तदेतत्सोऽयं शिरश्छेदेऽपि शतं न ददाति विंशतिपञ्चकं तु प्रयच्छतीति शाकटिकवृत्तान्तमनुहरेत् । मिथ्यात्वासत्त्वयोः पर्यायस्वादित्यलमतिमँपञ्चेन ।
सत्राथातो ब्रह्म जिज्ञासेति ( ब्र० स० १।१।१) प्रथमसूत्रस्यायमर्थः । तत्राथ
* घ. पु. टि. अयमपि मिथ्यात्वरूपधर्मोऽपि ।
१ क. ख. ग. वाचनमार' । २ घ चावचनमरम्भगं रम्भणं विकारो न रम्भणमरम्भणं 'तथा च विंकारः अ' । ३ ख. ग. 'रोऽविक्कू' । ४ क. ख. ग. घ. 'कमेवेत्ये' । ५ ख. °पि मि' । ६ घ. पक्षे सत्याद्वैतभङ्गः । ७ क. सत्यद्वैतभङ्गः । ८ ग. 'यम' । ९ ख नित्यं भ° ।
१० कं. ख. घ. -च. 'नित्यनि । ११६. व. 'स्मात्सदु° । १२क. ख. ग. घ. °क्षितेत्रा । १३ क. ख. ' विधमा । १४ ग. 'नम' । १५ ङ. 'स्तितो' । १६ क. ख. ग. घ. 'ताया ना । १७ च. प्रसङ्गेन ।