________________
पूर्णप्रज्ञदर्शनम् । गवार्थिनी गवयदर्शनान प्रवर्तन्ते गोशब्दं च न स्मरन्ति । न च नीरक्षीरादौ । स्वरूपे गृह्यमाणे भेदप्रतिभासोऽपि स्यादिति भणनीयम् । समानाभिहारादिप्रतिबन्धकबलाद्भेदभानव्यवहाराभावोपपत्तेः । तदुक्तम्
अतिदूरात्सामीप्यादिन्द्रियघातान्मनोनवस्थानात् ।
सौम्यायवधानादभिभवात्समानाभिहाराच्च । (सांख्यका०७) इति । अतिदूरागिरिशिखरवर्तितर्वादी, अतिसामीप्यालोचनाञ्जनादौ, इन्द्रियघाताद्विघुदादौ मनोनवस्थानात्कामायुपप्लुतमनस्कस्य स्फीतालोकवानि घटादौ सौक्ष्म्यात्परमावादी व्यवधानात्कुड्योद्यन्तर्हिते, अभिभवादिवा प्रदीपप्रभादौ समानाभिहारानीरक्षीरादौ यथावग्रहणं नास्तीत्यर्थः ।
भवतु वा धर्मभेदवादस्तथाऽपि न कश्चिद्दोषः । धर्मिप्रतियोगिग्रहणे सति पश्चाघटितभेदग्रहणोपपत्तेः । न च परस्पराश्रयप्रसङ्गः । पराननपेक्ष्य प्रभेदशालिनो वस्तुनो ग्रहणे सति धर्मभेदभानसंभवात् । न च धर्मभेद॑वादे तस्य तस्य भेदस्य भेदान्तरभेद्यत्वेनानवस्था दुरवस्था स्यादित्यास्थेयम् । भेदान्तप्रसक्ती {लाभावात् । भेदभेदिनौ मिन्नाविति व्यवहारादर्शनात् । न चैकदवलेनान्यभेदानुमानम् । * दृष्टान्तभेदाविघातेनोत्याने दोषाभावात् । सोऽयं पिण्यायाचनार्थ गतस्यै खारिकातैलदातृत्वाभ्युपगम इव दृष्टान्तभेदविमर्दे त्वनुत्थानमेव । न हि वरविघाताय कन्योद्वाहः । तस्मान्मूलक्षयाभावादनवस्था नै दोषाय ।
अनुमानेनापि भेदोऽवसीयते । परमेश्वरो जीवाद्भिन्नः । तं प्रति सेव्यत्वात् । यो यं प्रति सेव्यः स तस्माद्भिन्नः। यथा भृत्याद्राजा । न हि सुख मे स्यादुःखं में न मनागपीति पुरुषार्थमर्थयमानाः पुरुषाः स्थपतिपदं कामयमांनाः सत्कारभाजो भवेयुः । प्रत्युत सर्वानर्थभाजनं भवन्ति । यः स्वस्याऽऽत्मनो हीनत्वं परस्य गुणोत्कर्ष च कथयति स स्तुत्यः प्रीतः स्तावकस्य तस्याभीष्टं प्रयच्छति । तदाह--
* धर्मभेदवति धर्मिणि धर्मभेदसिद्धिबलेन भेदान्तरानुमानं बिमतो धर्मभेदो भेदान्तरभेद्यो भेदत्वाद्धर्मिविशेषणीभूतभेदवदित्यनुमानं दृष्टान्तभेदाविघातकं विघातकं वेति विकल्प्याऽऽद्य निराचष्टेदृष्टान्तेति । द्वितीयं निराचष्टे-दृष्टान्तभेदविमर्दै त्विति ।
१°पेण गृ । २ क. ग. घ. ड्यान्त । ३ ख. मैवा । ४ क.-टु. °ति ध° । ५ च. "नप्रसङ्गात् । ६ च. °दभानवा । ७ ग. रमस । ८ ख. मूलभा । ९. घ. नाच । न चैतद्वले. नान्यभेदान्तरानु। १० क. ग. न च भे° । ११ क. ख. ग. घ. कपाच । १२ च. 'स्य भौतिकस्य खा। १३ च. न तेषामावहति । अ० । १४ क. ग. मे म । १५. च. मे नाभूदिति । १५ ख. ग. गपि पु। १६ घ. °रुषास्तस्य स्थविष्ठप । १७ च. घ. माना मानस । १. च. दानमानभाजी। १९ घ. जना भवेयुः । यः । २० ग. स्वस्थात्म ।