________________
सर्वदर्शनसंग्रहेप्रति साधनत्वेन तयोः कार्यकारणत्वेन पूर्वोत्तरमीमांसयोरेकशास्त्रत्वम् । अत एव वृत्तिकारा एकमेवेदं शास्त्रं जैमिनीयेन षोडशलक्षणेनेत्याहुः। ___ कर्मफलस्य क्षयित्वं ब्रह्मज्ञानफलस्य चाक्षयित्वं 'परीक्ष्य लोकान्कर्मचिता.
ब्राह्मणो निर्वेदमायानास्त्यकृतः कृतेन ' (मु० १।२।१२) इत्यादिश्रुतिभिरनु. मानार्थापत्त्युपबंहिताभिः प्रत्यपादि । एकैकनिन्दया कर्मविशिष्टस्य ज्ञानस्य मोक्षसाधनत्वं दर्शयति श्रुतिः
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ॥
. (बृ. ४ । ४ । १० । ई० ९)। विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीत्वा विद्ययाऽमृतमश्नुते ॥ (ई०११) इत्यादि। तदुक्तं पाश्चरात्ररहस्ये
स एव करुणासिन्धुर्भगवान्भक्तवत्सलः । उपासकानुरोधेन भजते मूर्तिपञ्चकम् ॥ तदर्चाविभवव्यूहसूक्ष्मान्तर्यामिसंज्ञकम् । यदाश्रित्यैव चिद्वर्गस्तत्तज्ज्ञेयं प्रपद्यते ॥ पूर्वपूर्वोदितोपास्तिविशेषक्षीणकल्मषः । उत्तरोत्तरमूर्तीनामुपास्त्यधिकृतो भवेत् ॥ एवं ह्यहरहः श्रौतस्मार्तधर्मानुसारतः । उक्तोपासनया पुंसां वासुदेवः प्रसीदति ॥ प्रसन्नात्मा हरिभक्त्या निदिध्यासनरूपया। अविद्यां कर्मसंघातरूपां सद्यो निवर्तयेत् ॥ ततः स्वाभाविकाः पुंसां ते संसारतिरोहिताः । आविर्भवन्ति कल्याणाः सर्वज्ञत्वादयो गुणाः ॥ एवं गुणाः समानाः स्युर्मुक्तानामीश्वरस्य च । सर्वकर्तत्वमेवैकं तेभ्यो देवे विशिष्यते ॥ मुक्तास्तु शेषिणि ब्रह्मण्यशेषे शेषरूपिणः ।
सर्वानश्नुवते कामान्सह तेन विपश्चिता ॥ इति । तस्मात्तापत्रयातुरैरमृतत्वाय पुरुषोत्तमादिपदवेदनीयं ब्रह्म जिज्ञासितव्यमित्युक्तं भवति । प्रकृतिप्रत्ययौ प्रत्ययार्थप्राधान्येन सह ब्रूत इतः सनोऽन्यत्रेति
१च. °धकत्वे । २ °क्षणमित्या । ३ घ. त्ययादिति । ए" । ४ ङ.-च. तदा । ५ ग. 'स्युभक्का । ६ . 'त्ययैः प्र।