________________
सर्वदर्शनसंग्रहे-- अपरथा कृतप्रणाशाकृताभ्यागमप्रसङ्गः । अत एवोक्तम्-वीतरागजन्मादर्शनादिति ( न्या० सू० ३ । १ । २५) । तदणुत्वमपि श्रुतिप्रसिद्धम्
बालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञयः स चाऽऽनन्त्याय कल्पते॥ (श्वे०५।९) इति । 'आराममात्रः पुरुषः' (श्वे० ५। ८) " अणुरात्मा चेतसा वेदितव्यः" (मु० ३६१।९) इति च ।
अचिच्छब्द वाच्यं दृश्यं जडं जगत्रिविधं भोग्य भोगोपकरणभोगायतनभेदात् । तस्य जगतः कर्तोपादानं चेश्वरपदार्थः पुरुषोत्तमो वासुदेवादिपदवेदनीयः । तदप्युक्तम्
वासुदेवः परं ब्रह्म कल्याणगुणसंयुतः ।
भुवनानामुपादानं कर्ता जीवनियामकः ।। इति । स एव वासुदेवः परमकारुणिको भक्तवत्सलः परमपुरुषस्तदुपासकानुगुणतत्तत्फलप्रदानाय स्वलीलावशाद विभवव्यूहसूक्ष्मान्तर्यामिभेदेन पञ्चधाऽवतिष्ठते । तत्रार्चा नाम प्रतिमादयः । रामायवतारो विभवः । व्यूहश्चतुर्विधो वासुदेवसंकर्षणप्रद्युम्नानिरुद्धसंज्ञकः । सूक्ष्मं संपूर्णषड्गुणं वासुदेवाख्यं परं ब्रह्म । गुणा अपहतपाप्मत्वादयः । 'सोऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः' (छा० ८७३ ) इति श्रुतेः । अन्तर्यामी सकलजीवनियामकः । ' य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति । (बृ० मा० पा० ३ । ७ । २२ ) इति श्रुतेः । तत्र पूर्वपूर्वमूर्युपासनया पुरुषा. र्थपरिपन्थिदुरितनिचयक्षये सत्युत्तरोत्तरमूर्युपास्त्यधिकारः । तदुक्तम्
वासुदेवः स्वभक्तेषु वात्सल्यात्तत्तदीहितम् ।
अधिकार्यानुगुण्येन प्रयच्छति फलं बहु ॥ तदर्थ लीलया स्वीयाः पञ्च मूर्तीः करोति वै । प्रतिमादिकमर्चा स्यादवतारास्तु वैभवाः ॥ संकर्षणो वासुदेवः प्रद्युम्नश्वानिरुद्धकः । व्यूहश्चतुर्विधो ज्ञेयः सूक्ष्मं संपूर्णषड्गुणम् ।।
१ ख. अन्यथा । २ क. ख. ग. घ. °रुष एषोऽणु । ३ ङ.-च. °क्ष्मं सुपर्ण ष । ४ क. ख. ग. संपूर्ण ष । ५ ग. °ति । अन्तरात्मा स । ६ घ. च. मी अन्तरात्मा स । ७ ग. तक्ष। ८ च. रोत्यसौ । प्र।