________________
सर्वदर्शनसंग्रहेसति परमार्थसतां युगपत्सदसत्त्वादिधर्माणां समावेशः संभवति । न च सदस. त्वयोः परस्परविरुद्धयोः समुच्चयासंभवे विकल्पः किं न स्यादिति वदितव्यम् । क्रिया हि विकल्प्यते न वस्त्विति न्यायात् । न च 'अनेकान्तं जग. त्सर्वं हेरम्बनरसिंहवत् । इति दृष्टान्तावष्टम्भवशादेष्टव्यम् । एकस्मिन्देशे गजत्वं सिंहत्वं वाऽपरस्मिन्नरत्वमिति देशभेदेन विरोधाभावेन तस्यैकस्मिन्देश एव सत्त्वांसत्त्वादिनाऽनेकान्तत्वाभिधाने दृष्टान्तानुपपत्तेः । ननु द्रव्यात्मना सत्त्वं* पर्यायात्मना तदभाव इत्युभयमप्युपपन्नामति चेन्मैवम् । कालभेदेन हि कस्यचित्सत्त्वमसत्त्वं च स्वभाव इति न कश्चिद्दोषः । न चैकस्य ह्रस्वत्वदीर्घत्ववदनेकान्तत्वं जगतः स्यादिति वाच्यम् । + प्रतियोगिभेदेन विरोधाभावात् । तस्मात्प्रमाणाभावाद्युगपत्सत्त्वासत्त्वे परस्परविरुद्ध नैकस्मिन्वस्तुनि वस्तुं युक्ते । एवमन्यासामपि भङ्गीनां भङ्गोऽवगन्तव्यः । किंच सर्वस्यास्य मूलभूतः सप्तभङ्गिनयः स्वयमेकान्तोऽनेकान्तो वा । आद्ये सर्वमनेकान्तमिति प्रतिज्ञाव्याघातः। द्वितीये विवक्षितार्थासिद्धिः । अनेकान्तत्वेनासाधकत्वात् । तथा चेयमुभयत:पाशा रज्जुः स्याद्वादिनः स्यात् । अपि च नवत्वसप्तत्वादिनिर्धारणस्य फलस्य तनिर्धारयितुः प्रमातुश्च तत्करणस्य प्रमाणस्यं प्रमेयस्य च नवत्वादेरनियमे साधु समर्थितमात्मनस्तीर्थकरत्वं देवानांप्रियेणाऽऽर्हतमतप्रवर्तकेन । तथा जीवस्य देहानुरूपपरिमाणत्वाङ्गीकारे योगबलादनेदेहपरिग्राहकयोगिशरीरेषु प्रतिशरीरं जीवविच्छेदः प्रसज्येत । मनुजशरीरपरिमाणो जीवो मतङ्गजदेहं कृत्स्नं प्रवेष्टुं न प्रभवेत् । किंच गजादिशरीरं परित्यज्य पिपीलिकाशरीरं विशतः प्राचीनशरीरसंनिवेशविनाशोऽपि प्राप्नुयात् । न च यथा प्रदीपप्रभाविशेषः = प्रपाप्रासादायुदरवर्तिसंकोचविकाशवांस्तथा जीवोऽपि मनुजमतङ्ग-जादिशरीरेषु स्यादित्येषितव्यम् । प्रदीपवदेव सविकारत्वेनानित्यत्वप्राप्तौ कृतप्रणाशाकृताभ्यागमप्रसङ्गात् । एवं प्रधानमल्लनिबर्हणन्यायेन जीवपदार्थदूषणाभिधानादशाऽन्यत्रापि दूषणमुत्प्रेक्षणीयम् । तस्मान्नित्यनिर्दोषश्रुतिविरुद्धत्वादिदमुपादेयं
* घ. पु. टि.-परिगत आत्मा पर्यात्मा अनुयोग्यात्मना तदभाव इत्यर्थः । + घ. पु. टि.-निरूपकभेदेन । = प्रपा पानीयशालिकेत्यमरः ।
१ ग. वक्तव्यम् । २ ग. °त्वादि । ३ च. टान्तत्वानु। ४ क. °स्मिन्वस्तुं। ५ ख. तत्कार । च. तत्कारणस्य प्रमातुश्च तत्कारणस्य प्रमा । ६ ख. घ. °स्य तद्विषयस्य प्र।च. °स्य तत्प्रमे । ७ च. वरूपस्य । ८ ख. °माणाङ्गी । ९क.ख. ङ.-च. °कप । १० ख. 'हना । ११ क.ङ. गिजीवेषु । १२ घ. प्रसज्जेत् । १३ ख. °षः प्रा । १४ च. सर्वावि । १५ क. ग. घ. दार्थे दू ।