________________
३४
सर्वदर्शनसंग्रहेयदि वस्त्वस्त्येकान्ततः सर्वथा सर्वदा सर्वत्र सर्वात्मनाऽस्तीति नोपादित्साजिहासाभ्यां कचित्कदाचित्केनचित्प्रवर्तेत निवर्तेत वा । प्राप्तापापणीयत्वादहेयहानानुपपत्तेश्च । अनेकान्तपक्षे तु कथंचित्कचित्केनचित्सत्त्वेन हानोपादाने प्रेक्षावतामुपपद्यते । किंच वस्तुनः सत्त्वं स्वभावोऽसत्त्वं वेत्यादि प्रष्टव्यम् । न तावदस्तित्वं वस्तुनः स्वभाव इति *समस्ति । घटोऽस्तीत्यनयोः पर्यायतया युगपत्मयोगायोगात् । नास्तीति प्रयोगविरोधाच्च । एवमन्यत्रापि योज्यम् । यथोक्तम्
घटोऽस्तीति न वक्तव्यं सन्नेव हि यतो घटः। .
नास्तीत्यपि न वक्तव्यं विरोधात्सदसत्त्वयोः ॥ इत्यादि । तस्मादित्थं वक्तव्यं सदसत्सदसदनिर्वचनीयवादभेदेन प्रतिवादिनश्चतुर्विधाः। पुनरप्यनिर्वचनीयमतेन मिश्रितानि सदसदादिमतानीति त्रिविधाः। तान्प्रति किं वस्त्वस्तीत्यादिपर्यनुयोगे कथंचिदस्तीत्यादिप्रतिवचनसंभवेन ते वादिनः सर्वे निर्विण्णाः सन्तस्तूष्णीमासत इति संपूर्णार्थविनिश्चायिनः स्याद्वादमङ्गीकुर्वतस्तत्र तत्र विजय इति सर्वमुपपन्नम् । यदवोचदाचार्यः स्याद्वादमञ्जाम्
अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् । एकदेशविशिष्टोऽर्थो नयस्य विषयो मतः ॥ न्यायानामेकनिष्ठानां प्रवृत्तौ श्रुतवम॑नि । संपूर्णार्थीवनिश्चापि स्याद्वस्तु श्रुतमुच्यते ॥ इति । अन्योन्यपक्षप्रतिपक्षभावाद्यथा परे मत्सरिणः प्रवादाः। नयानशेषानावशेषमिच्छन्न पक्षपाती समयस्तथा+ऽऽहेतः ॥
( हेमचन्द्रकृतद्वितीयद्वात्रिंशिका वी० स्तु० श्लो०३०)। जिनदत्तसूरिणा जैनं मतमित्थमुक्तम्
बलभोगोपयोगानामुभयोर्दानलाभयोः । अन्तरायस्तथा निद्री भीरज्ञानं जुगुप्सितम् ॥
तवत्मान।
* घ. पु. टि.-संभवतीत्यर्थकम् । + स्याद्वादमञ्ज- ' तथा ते ' इति पाठः।
१ घ. पादानजि । २ क. ख. ग. घ. "त्वात् हे । ३ च. °यभाना । ४ घ. 'चित्स । ५ क. ख. ग. घ. °नीयं वा पद । ६ ग. °न वा प्र । ७ क. ङ.-'तेनाऽऽमि । ८ च. विषण्णाः सन्तीति तूष्णी । ९ स. च. शिष्टार्थो । १० च. °नलोभ । ११ क. ख. द्राभिर । घ. द्रातमोऽज्ञानजु ।