________________
३२
सर्वदर्शनसंग्रहे
अर्जितस्य कर्मणस्तपःप्रभृतिभिनिर्जरणं निर्जराख्यं तत्रम् । चिरकालमवृत्तकषायकलापं पुण्यं सुखदुःखे च देहेन जरयति नाशर्यतीति केशोल्लुश्चनादिकं तप उच्यते । सा निर्जरा द्विविधा । यथाकालौपक्रमिकभेदात् । तत्र प्रथमा यस्मिन्काले यत्कर्म फलप्रदत्वेनाभिमतं तस्मिन्नेव काले फलदानावैन्ती निर्जरा कामादिपाकजेति च जेगीयते । यत्कर्म तपोबलात्स्व का मनयोदयावलिं प्रवेश्य प्रपद्यते सौपक्रमिकनिर्जरों । यदाह— संसारबीजभूतानां कर्मणां जरणादिह ।
1
निर्जरा संमता द्वेधा सकामाकामनिर्जरा || स्मृता सकामा यमिनाकामा त्वन्यदेहिनाम् || इति ।
मिथ्यादर्शनादीनां बन्धहेतूनां निरोधेऽभिनवकर्माभावान्निर्जराहेतु संनिधानेनार्जितस्य कर्मणो निरसनादात्यन्तिककर्ममोक्षणं मोक्षैः । तदाह - बन्धहेत्वभा वहेतु निर्जराभ्यां कृत्स्नकर्मविप्रमोक्षणं मोक्षः (त० सू० १० । २) इति । तदन. न्तरमूर्ध्व गच्छत्या लोकान्तात् ( त ० सू०१० | ५) । यथा हस्तदण्डादिभ्रमिमेरितं कुला. लचक्रमुपरतेऽपि तस्मिंस्तैद्रलादेवाऽऽसंस्कारक्षयं भ्रमति, तथा भवस्थेनाऽऽ त्मनाऽपवर्गप्राप्तये बहुशो यत्कृतं प्रणिधानं मुक्तस्य तदभावेऽपि पूर्वसंस्का रादालोकान्तं गमनमुपपद्यते । यथ वा मृत्तिकालेपकृतैगौरव मला बुद्रव्यं जलेऽधः पतति पुनरपेतमृत्तिकाबन्धमूर्ध्वं गच्छति, तथा कर्मरहित आत्मा, असङ्गत्वादूर्ध्वं गच्छति । बन्धेच्छेदादेरण्डवीजन चोर्ध्व गतिस्वभावाच्चाग्निशिखावत् । अन्योन्यं प्रदेशानुप्रवेशे सत्यविभागेनावस्थानं बन्धः । परस्परमाप्तिमात्रं सः । तदुक्तं - पूर्व प्रयोगादङ्गत्वा द्वन्धच्छेदात्तथा गतिपरिणामाच्च (त० सू० १० | ६ ) । आविद्धकुलालचक्रवद्व्यपगतले पाला बु वदेरण्डवी जवदनिशिखावच्च ( त० सू० १० । ७ ) इति । अत एव पठन्ति —
१६
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते त्वलोकाकाशमागताः || ( प०न० ) इति ।
सुखैकतानस्याss
अन्ये तु गत समस्त क्लेशतद्वासनस्यानावरणज्ञानस्य मन उपरिदेशावस्थानं मुक्तिरित्यास्थिपत । एवमुक्तानि सुखदुःखसाध
१ क. ख. घ.—च. 'यति । २ घ 'लञ्छना' । ३ क. ख. घ. 'वति नि । ४ घ. ते तत्कर्मोपक्रमनि ं । ५ च. 'रा द्वितीया । य । ६ क ख ग घ ङ. संस्मृता । ७ क. ख. ग. 'भा रान्नि ं । ८ ग. ॰संधा ं । ९ क. - ङ. क्षः । बन्धहेतुभवनि । १० ग. स्तभ्र । ११ ग. स्तद्व शादे' । १२ ग. 'था मृ' । १३ क. ङ. 'तम' । १४ ख 'न्धदण्डादे' । १५ घ. 'न्योन्यप्र १६ च. 'जं प° । १७ च सङ्गतं त । १८ घ. 'विरुद्धाकु' । १९ ङ. च. ' न्ते वलो' ।