________________
आहेतदर्शनम् । इत्याद्युक्तं कॉल* दुर्दान्तवेत्स्वीयस्वभावादप्रच्युतिस्थितिः । यथाऽजागोमहिप्यादिक्षीराणी तीव्रमन्दादिभावेन स्वकार्यकरणे सामर्थ्य विशेषोऽनुभावस्तथा कर्मपुद्गलानां स्वकार्यकरणे सामर्थ्यविशेषोऽनुभावः । कर्मभावपरिणतपुद्गलस्कन्धानामनन्तान्तप्रदेशीनामात्मप्रदेशानुप्रवेशः प्रदेशबन्धः। ___ आस्रवनिरोधः संवरः । येनाऽऽत्मनि प्रविशकर्म प्रतिषिध्यते स गुप्तिसमित्यादिः संवरः। संचारकारणाद्योगात्मनो गोपनं गुप्तिः । सा त्रिविधा । काय. वामनोनिग्रहभेदात् । प्राणिपीडापरिहारेण सम्यगयनं समितिः । सेर्याभाषादिभेदात्पश्चधा । पश्चितं च हेमचन्द्राचार्य:
लोकातिवाहिते मार्गे चुम्बिते भास्वदंशुभिः । जन्तुरक्षार्थमालोक्य गतिरीर्या मता सताम् ॥ अनवद्यमृतं सर्वजनीनं मितभाषणम् । मिंया वाचंयमानां सा भाषासमितिरुच्यते ॥ *द्विचत्वारिंशता भिक्षादोनित्यमदूषितम् । मुनिर्यदन्नमादत्ते सैषणासमितिर्मता ॥ आसनादीनि संवीक्ष्य प्रतिलध्य च यत्नतः । गृह्णीयानिक्षिपद्धयायेत्साऽऽदानसमितिः स्मृती ।। क.फमूत्रमलपायैर्निर्जन्तुजगतीतले।
यत्नाद्यदुत्सृगेत्सोधुः सोत्सर्गसमितिर्भवेत् ॥ अत एव-- आस्रवः स्रोतसो द्वार संवृणोतीति संवर इति निराहुः । तदुक्तमभियुक्तैः
आस्रवो भवहेतुः स्यात्संवरो मोक्षकारणम् ।
इतीयमाईती सृष्टिरन्यदस्याः प्रपञ्चनम् ।। * घ. पु. टि.-दुरुद्धरागमस्वभावात् । + घ. पु. टि.-द्विचत्वारिंशत्संख्यायुक्ता आसमन्ताद्भिक्षादोषास्तैरित्यर्थः।
१ घ. इत्युक्तं । २ ग. कालाद्दुर्दा । ३ ख. "दुर्धानरचेवंगमस्व । च. दुर्धावगमः । स्वी । ४ क. °व स्वीय । घ. °वस्वैगमस्व । ५ क. घ. तिपरास्थि । ६ क. ग. °णां तावदिष्यते ती ।
-च.र्यकार। ८ ख. घ. शेषान १९ ख. ग. घ. नभवः। १० क.ख. घ. शेषानु। ११ ख. ग. घ. °नुभवः । १२ ख. °शानुप्रवे । १३ च. °नुबन्धः । प्र । १४ क. ख. ग. च. संसार । १५ च. 'तिः । सा संसारस्येा । १६ ग. भास्करांशु । १७ ग. ह.-च. राम° । १८ घ. अपद्यपगतासार्व' । क. °तासर्व । १९ घ. नीनाभितमत्यणा । प्रि । २० ख. प्रविल° । २१ क. ग. घ. पे ध्यायन्सा । २२ च. °ता । निजमू । २३ ग. साध्वः सो° । २४ क. ख. घ.-टु. मोहका । २५ क.-ड. ती मुष्टि । २६ क. ख. घ. म् । आर्जि।