________________
आर्हतदर्शनम् ।
२९
द्रव्याश्रया निर्गुणा गुणा: ( त० सू० ५ | ४९ ) । यथा जीवस्य ज्ञानत्वादिधर्मरूप: पुद्गलस्य रूपत्वादिसामान्य स्वभवाः । धर्माधर्माकाशकालान यथासंभवं गतिस्थित्यवगह्वर्त नाहेतुत्वादिसामान्यानि गुणाः । तस्य द्रव्यस्थी - क्तरूपेण भवनं पर्याय: । उत्पादस्तद्भावः परिणामः पर्याय इति पर्यायाः । यथा जीवस्य घटादिज्ञानसुखक्लेशादयः । पुद्गलस्य मृत्पिण्डघटादयः । धर्मादीनां गत्यादिविशेषाः । अत एव षड्द्रव्याणीति प्रसिद्धिः ।
केचन सप्त तत्त्वानीति वर्णयन्ति । तदाह - जीवाजीवास्रवबन्ध संवर निर्जरमोक्षास्तत्त्वानीति ( त० सू० १ । ४ ) । तत्र जीवाजीवौ निरूपितौ | आस्रवो निरूप्यते— औदारिकादिकायादिचलनद्वारेणाऽऽत्मनश्चलनं योगपदवेदनीयमा - स्रवः । यथा सलिलावगाहि द्वारं जलाद्यात्रणकारणत्वादास्रव इति निगद्यते, तथा योगप्रणाडिका कर्माssस्रवतीति स योग आस्रवः । यथाऽऽर्द्र वस्त्रं समन्ताद्वावानीतं रेणुजातमुपादत्ते तथा कषायजलाई आत्मा योगानीतं कर्म सर्वप्रदेशैर्गृह्णाति । यथ वा निष्टप्ता यः पिण्डो जले क्षिप्तोऽम्भः समन्तागृह्णाति तथा कषायोष्णो जीवो योगानीतं कर्म समन्तादादत्ते । कैंपति हिनस्त्यात्मानं कुगतिप्रापणादिति कषायः क्रोधो मानो माया लोभश्च । स द्विविधः । शुभाशुभभेदात् । अत्राहिंसादिः शुभः काययोगः । सत्यमितहितभाषणादिः शुभो बाग्योगः | अर्हत्सिद्धाचार्योपाध्याय साधुनामधेय पञ्चपरमेष्ठिभक्तितपो रुचिश्रुतविनयादिः शुभो मनोयोगः । एतद्विपरीतस्त्व शुभस्त्रिविधो योगः । तदेतदास्स्रवभेर्देमभेदजातं कायवाङ्मनःकर्मयोगः । स आस्रवः । शुभः पुण्यस्यै । अशुभः पापस्य ( त० सू० ६ । १- 2) इत्यादिना सूत्रसंदर्भेण ससंरम्भमाणि । अपरे त्वेवं मेनिरे – आस्रवयति पुरुषं विषयेष्विन्द्रियप्रवृत्तिरास्रवः । इन्द्रियद्वारा हि पौरुषं ज्योतिर्विषयान्स्पृशद्रूपादिज्ञानरूपेण परिणमतं इति ।
--
मिथ्यादर्शनाविरतिप्रमादक पायवशाद्योगवशाचाऽऽत्मा सूक्ष्मैकक्षेत्रावहिनामनन्तमदेशानां पुद्गलानां कर्मबन्धयोग्यानामादानमुपश्लेषणं यत्करोति स
१ क.—ङ. ॰दिसामान्यरू° । २ घ. 'पाः स्वभावाः । तथा पु। ३ ख. ग. घ. 'भावः । धं । ४ क.-ङ. ॰कायानां । ५ क. - ङ. 'गाहहेतुत्वसा । ६ च. 'स्योत्तररू' । ७ घ. 'ययार्थः । य । ८ च °त्पिण्डाद ं । ९ क. ॰णाऽऽत्मनश्चलनद्वारेणाऽऽत्म' । १० ख.घ.-च. रं नया' । ११ च. 'वर्ण कारौं । १२ ख. °ति संयो' । १३ ग. था नि । १४ घ. कर्षति । १५ क. ङ 'गः । त । १६ ख. 'दजा' । १७ च. 'स्पा' । १८ क. ण सं । १९ ग. ममाभा । २० ग. परु । २१ घ. 'दविक्षेपव' । २२ घ. ॰हिनां भवान्तरप्र ं । २३ क. 'ततत्प्रदे' । ङ. 'नन्तान्त' । च. 'नन्तानन्त' ।
1