________________
सर्वदर्शनसंग्रहेर्तृकं कार्यत्वाघटवदिति । तदप्यसमीचीनम् । कार्यत्वस्यैवासिद्धः । म च सावयत्वेन तत्साधनमित्यभिधातव्यम् । यस्मादिदं विकल्पजालमवतरति । सावयवत्वं किमवयवसंयोगित्वम्, अवयवसमवायित्वम् , अवयवजन्यत्वं, समवेतद्रव्य त्व, सावयवबुद्धिविषयत्वं वा । न प्रथमः । आकाशादावनैकान्त्यात् । न द्वितीयः । सामान्यादौ व्यभिचारात् । न तृतीयः । साध्याविशिष्टत्वात् । न चतुर्थः । विकल्पयुगलागेलग्रहगलत्वात् । समवायसंबन्धमात्रवद्रव्यत्वं समवेतद्रव्यत्त्वमन्यत्र समवेतद्रव्यत्वं वा विवक्षितं हेतू क्रियते । आधे गगनादौ व्यभिचारः । तस्यापि गुणादिसमवायवत्त्वद्रव्यत्वयोः संभवात् । द्वितीये साध्याविशिष्टता । अन्यशब्दार्थेषु समवायकारणभूतेष्ववयवेषु समवायस्य सापनीयत्वात् । अभ्युपगम्यैतदभाणि। वस्तुतस्तु समवाय एव न समस्ति । प्रमाणाभावात् । नापि पञ्चमः । आत्मादिनाऽनैकान्त्यात् । तस्य सावयवबुद्धिविषयत्वेऽपि कार्यत्वाभावात् । न च निरवयवत्वेऽप्यस्य सावयवार्थसंबन्धेन सावयवबुद्धिविषयत्वौपचारिकमित्येष्टव्यम् । निरवयवत्वे व्यापित्वविरोधात्परमाणुवत् । किंच किमेकः कर्ता साध्यते किंवाऽनेके । प्रथमे प्रासादादौ व्यभिचारः । स्थपत्या. दीनां बहूनां पुरुषाणां तत्र कर्तृत्वोपलम्भात् । द्वितीये बहूनां विश्वनिर्मातृत्वे तेषु मिथो वैमत्यसंभावनाया अनिवार्यत्वादेकैकस्य वस्तुनोऽन्यान्यरूपतया निर्माणे सर्वमसमञ्जसमापद्येत । सर्वेषां सामर्थ्य साम्ये कैनैव सकलजगदुत्प त्तिसिद्धावितरवैयर्थं च । तदुक्तं वीतरागस्तुतौ
. कर्ताऽस्ति कश्चिजगतः स चैकः ___ स सर्वगः स स्ववशः स नित्यः । इमाः कुहेवाकविडम्बनाः स्यु
___ स्तेषां न येषामनुशासकस्त्वम् ॥ ( ६ ) इति । अन्यत्रापि
कर्ता न तावदिह कोऽपि यथेच्छया वा ___ दृष्टोऽन्यथा कटकृतावपि तत्प्रसङ्गः। कार्य किमत्र भवताऽपि च तक्षकाद्यै
राहत्य च त्रिभुवनं पुरुषः करोति ।। इति । तस्मात्प्रागुक्त.कारणत्रितयबलादावरणप्रक्षये सार्वइयं युक्तम् । न चास्योपदेष्ट: न्तराभावात्सम्यग्दर्शनादित्रितयानुपपत्तिरिति भणनीयम् । पूर्वसर्वज्ञप्रणीतागमप्र
१ ङ, णक्ष।