________________
२२
१४
सर्वदर्शनसंग्रहेचागृहीता जडता कथं तस्य स्वरूपं स्यात् । अपरथा गृहीतस्य स्तम्भस्यागृहीतं त्रैलोक्यमपि रूपं भवेत् । तदेतत्प्रमेयजातं प्रभाचन्दप्रभृतिभिरहन्मतानुसारिभिः प्रमेयकमलमार्तण्डादौ प्रबन्धे प्रपश्चितमिति ग्रन्थभूयस्त्वभयानोपन्यस्तम् । तस्मात्पुरुषार्थाभिलाषुकैः पुरुषः सौगती गतिर्नानुगन्तव्या । अपि त्वाईत्येवहिणीयां । अर्हत्स्वरूपं च हेमचन्द्रसूरिभिराप्तनिश्चयालंकारे निरटङ्किः ।
सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः ।।
यथास्थितार्थवादी च देवोऽहन्परमेश्वरः ।। इति । न न कश्चित्पुरुषविशेषः सर्वज्ञपदवेदनीयः प्रमाणपद्धतिमध्यास्ते । तत्स. द्भावग्राहकस्य प्रमाणपञ्चकस्य तत्रानुपलम्भात् । तथा चोक्तं तौतातितः।।
सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः। दृष्टो न चैकदेशोऽस्ति लिङ्ग वा योऽनुमापयेत् ॥ न चाऽऽगमविधिः कश्चिनित्यसर्वज्ञबोधकः । न च तत्रार्थवादानां तात्पर्यमपि कल्प्यते ॥ न चान्यार्थप्रधानैस्तैस्तदस्तित्वं विधीयते । न चानुवदितुं शक्यः पूर्वमन्यैरवोधितः ॥ अनादेरागमस्यार्थो न च सर्वज्ञ आदिमान् । * कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते ॥ अथ तद्वचनेनैव सर्वज्ञोऽज्ञैः प्रतीयते । प्रकल्प्येत कथं सिद्धिरन्योन्याश्रययोस्तयोः॥ सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता । कथं तदुभयं सिध्यत्सिद्धमूलान्तरादृते ॥ असर्वज्ञप्रणीतात्तु वचनान्मूलवर्जितात् ।
सर्वज्ञमवगच्छन्तः स्ववाक्याकिं न जानते ॥ -
* ग. पुस्तक एतत्पङ्क्तित्रयं नास्ति ।
. १ क. ख.-च. तस्यानुरू° । २ ख. तस्यागृहीतं...मपि अनुरू° । ३ घ. °मप्यनुरू' । ४ च. रस्मन्म । ५ च. °भिः सूरिभिः प्र । ६ च. लक्षयमा । ७ घ. °तमति । ८ च वाऽऽ. श्रयणी । ९ घ. °या। आई । १० क. ख. °रूपमर्हच्चन्द्र । घ. रूपमर्हचन्द्र । ११ च. पं है। १२ क.ख. °नु क । १३ क.ग. ङ. च. स्ते। सद्भा । १४ ख. तौमातितेः । स । क. ग - तौतातिकैः । स । च. तातैः । स । १५ क. ख. ग. श्यतां ता । १६ क. नादिरा । १७ च.